समाचारं

एनवीडिया इत्यस्य विपण्यमूल्यं मासद्वये ९०० अरब डॉलरं संकुचितं जातम्: कृत्रिमबुद्धिव्ययस्य वर्धमानस्य अपि

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्लूमबर्ग् इत्यस्य अनुसारं, उपरिभागे, एनवीडिया इत्यस्य विपण्यमूल्यं जूनमासे अभिलेखं कृत्वा ९०० अरब डॉलरं संकुचितं जातम्, यस्य अर्थः अस्ति यत् कृत्रिमबुद्धिव्ययस्य उल्लासः यः कम्पनीयाः शेयरमूल्यं चालयति स्म , परन्तु अण्डरकरन्ट् इत्यनेन सूचयति यत् स्थितिः दूरम् अस्ति न्यूनतया भयंकरः ।

माइक्रोसॉफ्ट कॉर्प, अमेजन डॉट कॉम इन्क, अल्फाबेट् इन्क तथा मेटा प्लेटफॉर्म्स् इन्क (यत् मिलित्वा एनविडिया इत्यस्य राजस्वस्य ४०% अधिकं भागं धारयति) इत्यनेन सर्वैः उक्तं यत् ते एआइ आधारभूतसंरचनायां अरबौ डॉलरं निवेशं निरन्तरं करिष्यन्ति।

इदानीं एआइ कृते उपयुज्यमानं डाटा सेण्टर् सर्वरं निर्माति सुपर माइक्रो कम्प्यूटर इन्क इत्यनेन निवेशकानां कृते उक्तं यत् आगामिवर्षे ३० अरब डॉलरस्य विक्रयः भविष्यति, यत् विश्लेषकाणां अपेक्षाभ्यः दूरम् अधिकम् अस्ति।

परन्तु एआइ-व्ययस्य प्रमुखलाभार्थिनः एनविडिया-संस्थायाः भागाः मासद्वयात् न्यूनेन समये २५% न्यूनाः अभवन् ।

Wayve Capital Management LLC इत्यस्य मुख्यरणनीतिज्ञः Rhys Williams इत्ययं कथयति यत् - कोऽपि संख्यां न्यूनीकरोति, तथा च कोऽपि न वदति यत् कृत्रिमबुद्धेः विकासः सम्यक् न गच्छति अथवा वयं कृत्रिमबुद्धेः विकासं विरामयिष्यामः इति। जनाः केवलं अतीव घबराहटाः आसन्।

निवेशकाः सप्ताहान् यावत् महतीं प्रौद्योगिकी-स्टॉकं डम्पं कुर्वन्ति, लघु-कैप्-तः मूल्य-स्टॉक-पर्यन्तं, उपयोगितानां, रियल एस्टेट्-कम्पनीनां च स्टॉक्स्-स्नैप-अपं कुर्वन्ति गतसप्ताहे अपेक्षितापेक्षया दुर्बलतर-नौकरी-प्रतिवेदनेन अमेरिकी-अर्थव्यवस्था अपेक्षितापेक्षया द्रुततरं मन्दं भवितुम् अर्हति इति चिन्ताम् अधिकं वर्धयति स्म । गुरुवासरे बेरोजगारीदावानां न्यूनतां दर्शयति इति प्रतिवेदनेन केषाञ्चन चिन्तानां न्यूनीकरणे साहाय्यं कृतम्, येन स्टॉक्स् अद्यतनहानिः न्यूनीकर्तुं प्रेरिताः।

विलियम्सः अवदत् यत् स्थूल-आर्थिक-पृष्ठभूमिविषये अनिश्चितता अतिरिक्त-जिटर्-इत्येतत् योजयितुं शक्नोति यस्य त्रैमासिक-उपार्जनस्य अपेक्षया एनवीडिया-सङ्घस्य तस्य समवयस्कानाम् उपरि च महत्तरः प्रभावः भवितुम् अर्हति। वैश्विककैरीव्यापारस्य विमोचनेन क्षयः अधिकः अभवत्, यत् वालस्ट्रीट्-स्थैः बहवः अद्यतन-उच्च-बाजार-अस्थिरतायाः योगदानं दत्तवन्तः इति सूचितवन्तः

इदानीं बिग टेक् कम्पनयः अर्जनऋतौ निवेशकान् प्रत्यययितुं बहुधा असफलाः अभवन् यत् कृत्रिमबुद्धौ तेषां व्ययः अधिकविक्रये बृहत्तरलाभे च अनुवादयिष्यति।

"कृत्रिमबुद्धेः मुद्राकरणस्य उपायः अस्माभिः न दृष्टः, अतः एतेषां व्ययस्य प्रतिफलनं अस्पष्टम् अस्ति। प्रश्नः अस्ति यत् रेमण्ड् जेम्स् इत्यस्य प्रबन्धनिदेशिका वरिष्ठशोधविश्लेषिका च श्रीनी पज्जुरी अवदत्।

पज्जुरी इत्यनेन उक्तं यत् अगस्तमासस्य अन्ते एनवीडिया-संस्थायाः अर्जनस्य सूचनां दातुं पूर्वं उत्प्रेरकानाम् अभावस्य अर्थः अस्ति यत् एआइ-चिपनिर्मातृणां दृष्टिकोणे आगामिषु सप्ताहेषु परिवर्तनस्य सम्भावना नास्ति। "तत् इदानीं एतेषां स्टॉक्-सञ्चालनं अतीव कठिनं करिष्यति" इति सः अवदत् ।

एन्विडिया इदानीं अन्येषां आव्हानानां सामनां कृतवान् अस्ति ।

ब्लूमबर्ग् इत्यनेन अस्मिन् सप्ताहे ज्ञापितं यत् कम्पनी द्वयोः नूतनयोः उन्नतचिपयोः विकासे अभियांत्रिकीबाधानां सामनां कृतवती अस्ति, केचन निवेशकाः अपि चिन्तिताः सन्ति यत् स्पर्धा तीव्रताम् अवाप्नुयात् इति। एन्विडिया इत्यस्य बहवः बृहत्तमाः ग्राहकाः, अल्फाबेट्, माइक्रोसॉफ्ट इत्यादयः, एआइ कम्प्यूटिङ्ग् इत्यस्य कृते स्वकीयानि चिप्स् विकसयन्ति । यद्यपि एतेषां उत्पादानाम् सज्जतायै वर्षाणि यावत् समयः भवितुं शक्नोति तथापि ते विपण्यभागं ग्रहीतुं शक्नुवन्ति स्म ।

एनविडिया एकमात्रं एआइ-सम्बद्धं कम्पनी नास्ति यत् विशालविक्रयणस्य कारणेन कठिनतया आहतः अस्ति।

फिलाडेल्फिया अर्धचालकसूचकाङ्कः जुलैमासस्य उच्चतमस्थानात् २०% अधिकं पतितः अस्ति । सुपर माइक्रो कम्प्यूटरस्य आशाजनकदृष्टिकोणस्य अभावेऽपि बुधवासरे तस्य शेयर्स् २०% न्यूनाः यतः निवेशकाः तस्य सकलमार्जिनदत्तांशैः निराशाः अभवन् ।

निश्चयेन वक्तुं शक्यते यत् एनवीडिया-समूहः अस्मिन् वर्षे अद्यतन-प्रपातस्य अभावेऽपि दुगुणः अभवत् । अद्यापि अल्पकालीनरूपेण एआइ चिप्स् इत्यस्य प्रबलमागधायाः संकेताः सन्ति, तथा च वालस्ट्रीट् सामान्यतया प्रौद्योगिक्याः विषये आशावादी अस्ति ।

एएमडी-शेयराः जुलैमासस्य अन्ते उच्छ्रिताः अभवन् यतः कम्पनी कृत्रिमबुद्धित्वरकस्य वर्धितायाः माङ्गल्याः उल्लेखं कृत्वा आशाजनकराजस्वस्य पूर्वानुमानं समाविष्टं परिणामं ज्ञापयति स्म

कदाचित् Nvidia इत्यस्य प्रभामण्डलं क्षीणं भवितुं केवलं कालस्य विषयः अस्ति । जूनमासस्य मध्यभागे कम्पनीयाः स्टॉक् प्रायः ४४ गुणान् अग्रे अर्जनं कृत्वा व्यापारं कुर्वन् आसीत्, यत् तस्मिन् एव दिने नास्डैक १०० इत्यस्य २६ गुणानां अपेक्षया बहु अधिकम् आसीत् । अद्यतनविक्रयणस्य अनन्तरं चिप्निर्माता प्रायः ३० गुणा अर्जनस्य व्यापारं करोति -- यत् पुनः दीर्घकालीननिवेशकानां कृते अधिकं आकर्षकं कर्तुं शक्नोति ।

महोनी एसेट् मैनेजमेण्ट् इत्यस्य अध्यक्षः मुख्यकार्यकारी च केन् महोनी इत्यनेन उक्तं यत्, "किञ्चित् दम्भं भवतु विहाय मौलिकरूपेण किमपि परिवर्तनं न जातम्।"