समाचारं

धनस्य मूल्यं अन्विष्यन्ते वा ? अमेरिकीमाध्यमाः : विलासिनीगृहाणि अनुकूलतायाः बहिः सन्ति, अमेरिकादेशे च “लघु-अपार्टमेण्ट्” अत्यन्तं प्रार्थिताः सन्ति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] उच्चगृहमूल्यानां "उत्पीडनस्य" अन्तर्गतं अमेरिकनगृहक्रेतारः विगतवर्षद्वये अधिकाधिकं व्यय-प्रभावशीलतां अनुसृत्य, विपण्यां "लघु-अपार्टमेण्ट्"-इत्येतत् अत्यन्तं प्रार्थिताः अभवन्

न्यूयॉर्क-पोस्ट्-पत्रिकायाः ​​८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं आयोवा-नगरस्य ग्राफिक-निर्माता करियास्-नामकः नूतनं गृहं क्रेतुं वर्षाधिकं यावत् मितव्ययी, मितव्ययी च अस्ति सा तस्याः सहभागी च मूलतः प्रथमगृहस्य अपेक्षाभिः परिपूर्णा आसीत्, परन्तु तेषां बजटस्य आधारेण वर्तमानस्य सम्पत्तिविपण्यस्य च आधारेण तेषां सम्झौताः कर्तव्याः आसन्, अन्ततः प्रायः ८५ वर्गमीटर् व्यासस्य "लघु अपार्टमेण्टम्" चिन्वन्ति स्म वृद्धः। गृहे स्थानं रक्षितुं ते मुख्यशय्यागृहमपि तहखाने स्थापितवन्तः ।

अमेरिकनगृहक्रेतारः लघुगृहाणां अनुकूलतां वर्धन्ते । स्रोतः - "न्यूयॉर्क पोस्ट"।

प्रतिवेदनानुसारं कैरियास् इत्यस्य चयनं अमेरिकन-आवासस्य औसतात् बहु न्यूनम् अस्ति : विगत-अर्धशताब्द्यां अमेरिका-देशे सर्वाधिकं सामान्यानि एकपरिवार-गृहाणि बृहत्तराणि बृहत्तराणि च वर्धितानि, १९७३ तमे वर्षे औसतेन १४० वर्गमीटर्-परिमितात् औसतं यावत् of 140 square meters in 2015. 230 square meters, एषा प्रवृत्तिः अमेरिकनजनानाम् अपि बृहत्गृहाणां प्राधान्येन सह सङ्गता अस्ति । परन्तु अन्तिमेषु वर्षेषु अमेरिकी-अचल-सम्पत्-विपण्ये बहु परिवर्तनं जातम् अस्ति, अस्मिन् वर्षे एप्रिल-मासे अमेरिकन-सङ्घस्य गृह-निर्मातृसङ्घस्य अध्ययनस्य अनुसारम् अद्यत्वे गृहक्रेतृणां औसत-अपेक्षा १९२ वर्गमीटर् अस्ति, यत् न केवलं तस्मात् न्यूनम् अस्ति पूर्ववर्षे नवनिर्मितगृहाणां औसतं, २०१५ तमे वर्षे शिखरात् बहु न्यूनम् ।

अमेरिकी उपभोक्तृसमाचार एण्ड् बिजनेस चैनल् (CNBC) इत्यस्य अनुसारम् अस्य वर्षस्य प्रथमार्धे कृतेन मार्केट् सर्वेक्षणेन ज्ञातं यत् १८५ तः २३० वर्गमीटर् यावत् क्षेत्रफलस्य "बृहत् अपार्टमेण्ट्" क्रेतारः कुलस्य प्रायः २६% भागं धारयन्ति , while those with a size of 140 to 185 square meters गृहक्रेतृणां संख्या २८% आसीत्, तथा च १६% गृहक्रेतारः १४० वर्गमीटर् तः न्यूनानि "लघु अपार्टमेण्ट्" चयनं कृतवन्तः

अमेरिकादेशस्य प्रमुखाः स्थावरजङ्गमविकासकाः अपि समये समायोजनं कृतवन्तः । सीएनबीसी इत्यनेन ज्ञापितं यत् अस्मिन् वर्षे प्रथमत्रिमासे नवनिर्मितानां एकपरिवारगृहाणां मध्यमतलक्षेत्रं प्रायः १९८ वर्गमीटर् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने प्रायः १० वर्गमीटर् न्यूनम् अभवत् CNN इत्यस्य अनुसारम् अस्मिन् वर्षे जुलैमासे अमेरिकनगृहनिर्माता Horton Company इत्यनेन घोषितं यत् नवविकसितानां यूनिट्-समूहानां समग्रक्षेत्रं पूर्ववर्षस्य तुलने २% न्यूनीकरिष्यते इति विलासिता-विकासकः "Toll Brothers" इत्यपि Focusing on कर्तुं आरब्धवान् व्यय-प्रभावशीलता, तस्य दावानुसारं प्रवेशस्तरीयं “आवश्यकं आवासं” तस्य नवविकसितस्य आवासस्य ४५% भागं भविष्यति । कम्पनीयाः मुख्याधिकारी अवदत् यत् - "जनसङ्ख्यायां ७५ मिलियनं सहस्राब्दीयजनाः सन्ति, तेषां ४० वर्षाणाम् अधिकवयसः यावत् वयं उन्नतगृहाणि क्रेतुं प्रतीक्षां कर्तुं न शक्नुमः।"

न्यूयॉर्क-पोस्ट्-पत्रिकायाः ​​समाचारः अस्ति यत् विलासिनीगृहेषु "अनुकूलतः पतनं" अमेरिकादेशे प्रकटितस्य "आवाससंकटस्य" सम्बन्धः भवितुम् अर्हति कोविड्-१९ महामारीकाले फेडरल् रिजर्व् इत्यनेन दीर्घकालं यावत् व्याजदराणि न्यूनस्तरं स्थापितानि, यस्य परिणामेण विपण्यां सर्वाणि सूचीकरणानि निर्मूलितानि, मार्केट्-आपूर्तिः असन्तुलितानि, आवासमूल्यानि च तीव्ररूपेण वर्धितानि अस्मिन् वर्षे प्रथमार्धे सम्पूर्णे अमेरिकादेशस्य प्रमुखनगरेषु आवासमूल्यानि अद्यापि उच्चानि आसन्, तत्सहितं ऋणव्याजदराणां वर्धनं, आवासानाम् आपूर्तिः च कठिना आसीत् राष्ट्रपतिः बाइडेन् अपि अस्मिन् वर्षे "सङ्घस्य स्थितिसम्बोधने" अस्य आजीविकायाः ​​विषयस्य विशेषरूपेण उल्लेखं कृतवान्, २० लक्षं "किफायतीगृहाणि" निर्मातुं नवीनीकरणं च कर्तुं, गृहक्रेतृणां कृते कतिपयानि करविच्छेदानि च प्रदातुं प्रतिज्ञां कृतवान्

अमेरिकादेशस्य केलर विलियम्स रियल्टी इत्यस्य रियल एस्टेट् एजेण्ट् सुश्री फेङ्ग इत्यनेन ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे उक्तं यत्, अन्तिमेषु वर्षेषु कोविड्-१९ महामारीयाः प्रभावात् गृहाणां संख्या... अमेरिकीविपण्यं तीव्ररूपेण न्यूनीकृतम्, आवासमूल्यानि च उच्छ्रितानि, बंधकस्य व्याजदराणि च अधिकानि अभवन्, येन बहवः गृहं क्रेतारः निरुद्धाः अभवन् । तस्मिन् एव काले बहवः विक्रेतारः स्वगृहं सुलभतया विक्रेतुं भीताः भवन्ति, यस्य परिणामेण अचलसम्पत्व्यवहारस्य परिमाणं तुल्यकालिकरूपेण निराशाजनकं भवति । तुल्यकालिकरूपेण प्रबलमागधायुक्तानां बृहत्नगरानां कृते गृहमूल्यानां पतनं कठिनम् अस्ति । अस्मिन् कठोरवातावरणे अद्यापि गृहमूल्यानि वर्धन्ते, येन केवलं ज्ञायते यत् अद्यत्वे विपण्यां गृहाणि अल्पानि सन्ति । (लिउ हाओरान् रेन् यिरान् च)