समाचारं

२०२४ तमस्य वर्षस्य जुलैमासे भाकपायां वर्षे वर्षे वृद्धिः विस्तारिता, पीपीआई इत्यस्य वर्षे वर्षे न्यूनता पूर्वमासस्य समाना एव आसीत् ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयसांख्यिकीयब्यूरो अद्य जुलाई २०२४ तमस्य वर्षस्य राष्ट्रियसीपीआई (उपभोक्तृमूल्यसूचकाङ्कः) पीपीआई (उत्पादकमूल्यसूचकाङ्कः) च आँकडान् प्रकाशितवान् । अस्मिन् विषये राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य नगरविभागस्य मुख्यसांख्यिकीविदः डोङ्ग लिजुआन् व्याख्यां कृतवान् ।

1. भाकपा मासे मासे पतनेन वर्धमानं यावत् परिणतम्, वर्षे वर्षे वृद्धिः च विस्तारिता।

जुलैमासे उपभोक्तृमागधा निरन्तरं पुनः पुनः आगता, केषुचित् क्षेत्रेषु उच्चतापमानस्य वर्षायाश्च प्रभावेण सह राष्ट्रियसीपीआई मासे मासे न्यूनतायाः वृद्ध्या च परिणता, वर्षे वर्षे वृद्धिः च विस्तारिता

मासे मासे दृष्ट्या पूर्वमासे ०.२% न्यूनतायाः अपेक्षया सीपीआई ०.५% वर्धिता, तथा च अन्तिमेषु वर्षेषु अस्मिन् एव काले वृद्धिः तुल्यकालिकरूपेण उच्चस्तरस्य आसीत् तेषु पूर्वमासे ०.६% न्यूनतायाः अपेक्षया खाद्यमूल्यानां १.२% वृद्धिः अभवत्, येन भाकपायां मासे मासे वृद्धिः प्रायः ०.२१ प्रतिशताङ्कैः प्रभाविता अभवत् केषुचित् क्षेत्रेषु उच्चतापमानेन वर्षाणा च प्रभावितेषु खाद्येषु ताजानां शाकानां अण्डानां च मूल्येषु क्रमशः ९.३% तथा ४.४% वृद्धिः अभवत् भाकपायां कुलप्रभावः मासे मासे प्रायः ०.२० प्रतिशताङ्केन वर्धितः, यत् ४० प्रतिशताङ्कः अभवत् % कुल भाकपा-वृद्धेः प्रभावः क्रमेण उद्भूतः, शूकर-मांसस्य मूल्येषु २.०% वृद्धिः अभवत्, येन भाकपा-मांसस्य मासे मासे प्रायः ०.०३ प्रतिशत-बिन्दुभिः वृद्धिः अभवत् अखाद्यस्य मूल्येषु पूर्वमासे ०.२% न्यूनतायाः ०.४% वृद्धिः अभवत्, येन भाकपायां मासे मासे वृद्धिः प्रायः ०.३० प्रतिशताङ्केन प्रभाविता अभवत् अखाद्यवस्तूनाम् ग्रीष्मकालीनयात्रायाः मागः प्रबलः अस्ति विगतदशवर्षेषु भाकपायां कुलप्रभावः मासे मासे प्रायः ०.२४ प्रतिशताङ्केन वर्धितः यत् अन्तर्राष्ट्रीयसुवर्णमूल्यानां तथा तेलमूल्यानां, घरेलुसुवर्णस्य गहनानां, पेट्रोलस्य च उतार-चढावस्य प्रायः ५०% भागः अभवत् मूल्येषु क्रमशः १.६%, १.५% च वृद्धिः अभवत् ।

वर्षे वर्षे दृष्ट्या भाकपा ०.५% वृद्धिः अभवत्, यत् पूर्वमासस्य अपेक्षया ०.३ प्रतिशताङ्कस्य वृद्धिः अभवत् । तेषु पूर्वमासे २.१% न्यूनतायाः अपेक्षया खाद्यमूल्यानि अपरिवर्तितानि आसन् । अन्नस्य मध्ये शूकरमांसस्य मूल्यं २०.४% वर्धितम्, यत् पूर्वमासस्य अपेक्षया २.३ प्रतिशताङ्कस्य वृद्धिः अभवत्; मासः, ताजाः फलानि, खाद्यतैलानि, गोमांसम्, मटनं च मूल्यक्षयः ४.१% तः १२.९% पर्यन्तं अभवत्, तथा च क्षयः सर्वे संकुचिताः अभवन् । अखाद्यस्य मूल्येषु ०.७% वृद्धिः अभवत्, यत् पूर्वमासस्य अपेक्षया ०.१ प्रतिशताङ्कस्य न्यूनता अभवत्, येन भाकपायां वर्षे वर्षे प्रायः ०.५४ प्रतिशताङ्कस्य वृद्धिः अभवत् अखाद्यपदार्थेषु सेवामूल्येषु ०.६% वृद्धिः अभवत् गतवर्षस्य समानकालस्य उच्चतरतुलना आधारेण प्रभाविता तेषु पर्यटनस्य परिवहनस्य च किरायाशुल्कस्य मूल्येषु ३.१% वृद्धिः अभवत् तथा च क्रमशः ०.८%, विमानटिकटस्य, होटेलवासस्य च मूल्येषु क्रमशः ९.८%, २.६% च न्यूनता अभवत् । औद्योगिक उपभोक्तृवस्तूनाम् मूल्ये ०.७% वृद्धिः अभवत्, वृद्धिः च ०.१ प्रतिशताङ्केन न्यूनीभूता तेषु पेट्रोलस्य मूल्यस्य वृद्धिः ५.३% यावत् न्यूनीभूता, ईंधनसञ्चालितकारानाम् मूल्ये न्यूनता च ६.३% यावत् अभवत्