समाचारं

अमेरिकादेशे एकस्य आफ्रिका-अमेरिका-देशस्य किशोरस्य पुलिस-गोलीकाण्डेन जन-आक्रोशः उत्पन्नः, २०२४ तमे वर्षात् आरभ्य पुलिस-प्रवर्तने ७३९ जनाः मृताः ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ९ अगस्त (सिन्हुआ) एसोसिएटेड् प्रेस इत्यस्य अनुसारं ५ तमे स्थानीयसमये सायं अमेरिकीपुलिसः १७ वर्षीयं आफ्रिका-अमेरिका-देशस्य बालकं गोलिकाभिः मारितवान् पुलिसप्रवर्तनं कृत्वा स्थानीयनिवासिषु क्रोधः उत्पन्नः।

बाल्टिमोर्-नगरस्य पुलिस-प्रमुखः रिचर्ड-वर्ले-इत्यनेन वार्ताकारसम्मेलने उक्तं यत्, यस्मिन् किशोरे अस्मिन् प्रकरणे गोलिकापातः अभवत्, तस्य "सशस्त्रस्य लक्षणं" अस्ति, यदा अधिकारिणः तस्य सम्पर्कं कर्तुं प्रयतन्ते स्म तदा सः पलायितवान् ततः पुलिसैः किशोरं गृहीत्वा संक्षिप्तं संघर्षं कृतम् यतः किशोरः बन्दुकं वहति इति त्रयः पुलिसाधिकारिणः अवगत्य गोलीकाण्डं कृतवन्तः । अस्मिन् प्रकरणे कोऽपि अधिकारी घातितः नास्ति।

समाचारानुसारं पुलिसैः प्रकरणस्य विवरणं न प्रकाशितम्। प्रकरणस्य पुलिस-शरीर-कॅमेरा-दृश्यानि अपि न प्रकाशितानि। किशोरः कियत्वारं गोलिकापातं कृतवान् अथवा सः अधिकारिणां प्रति बन्दुकं दर्शितवान् वा इति प्रश्नानाम् उत्तरं दातुं पुलिस अनागतवान्।

"भवन्तः केवलं तं न मारितवन्तः - भवन्तः तं अविवेकीरूपेण मारितवन्तः" इति स्थानीयनिवासी बेजमोर् अवदत् "भवता अकारणं बहु बलं प्रयुक्तम्। तस्य कृते बन्दुकं न भवितुमर्हति स्म, परन्तु तस्य अर्थः न भवति यत् भवतः समीपे अस्ति तस्य वधस्य अधिकारः” इति ।

बेजमोर् इत्यनेन उक्तं यत् कानूनप्रवर्तनपदाधिकारिणां मध्ये द्विगुणः मानकः अस्ति इति सः मन्यते। अस्मिन् सन्दर्भे सः प्रश्नं कृतवान् यत् किं पुलिसैः स्तब्धबन्दूकाः अन्ये वा न्यूनघातकाः संयमविधयः वा उपयोक्तुं शक्यन्ते स्म वा इति । "न सम्यक्, अन्यायः। वयं बालस्य विषये वदामः। सः अद्यापि बालकः एव।"

किशोरस्य सार्वजनिकरूपेण परिचयः न कृतः। प्रतिवेशिनः अवदन् यत् सः १७ वर्षीयः आसीत्, कदाचित् समीपस्थे सुविधाभण्डारे अंशकालिकरूपेण कार्यं करोति स्म ।

किशोरीयाः माता मायरिसिया मेकन् इत्यस्याः कथनमस्ति यत् सा "विनष्टा दुःखिता च" यत् पुलिसैः तस्याः पुत्रस्य हत्यायाः विषये प्रमुखविवरणानि निरुद्धानि। सा अवदत् यत् यदा जनसमूहः बहिः निरुद्धः अभवत् तदा एव सा प्रकरणस्य विषये किमपि न जानाति।

अन्तिमेषु वर्षेषु अन्येषु अमेरिकीनगरेषु पुलिसगोलीकाण्डेषु एतादृशाः एव प्रश्नाः उत्पन्नाः, अभियोजकाः, न्यायालयाः, जनसमूहः च विचारयन्ति यत् कदा पुलिसैः पलायमानस्य शङ्कितेः निवारणाय यत्किमपि साधनं आवश्यकं तत् प्रयोक्तव्यम् इति।

२०१५ तमे वर्षे मेरिलैण्ड्-देशस्य बाल्टिमोर्-नगरस्य एकः पुरुषः अवैधरूपेण निरुद्धः सन् मृतः । एजन्सी इत्यनेन अन्तिमेषु वर्षेषु अनेकाः सुधाराः कार्यान्विताः सन्ति । नगरस्य बहुसंख्यक-अश्वेत-परिसरस्य निवासिनः प्रायः आक्रोशन्ति यत् अल्पं परिवर्तनं जातम् ।

यथा पूर्वं ज्ञातं, अमेरिकनपुलिसस्य हिंसककानूनप्रवर्तनस्य, जातिभेदस्य च आलोचना चिरकालात् भवति । अमेरिकादेशस्य "पुलिसहिंसामानचित्रम्" इति जालपुटस्य आँकडानुसारं २०२४ तमे वर्षात् आरभ्य पुलिसप्रवर्तने ७३९ जनाः मृताः ।