समाचारं

शेन्झेन्-नगरस्य सम्पत्ति-विपण्यम् अपरं महत् कदमम् अकुर्वत्! किफायती आवासस्य कृते वाणिज्यिकगृहं प्राप्तुं राज्यस्वामित्वयुक्ताः सम्पत्तिः विपण्यां प्रविशन्ति उद्योगः : मूल्यं अतीव न्यूनं भवितुम् अर्हति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य स्रोतः : टाइम्स् वीकली लेखकः लिआङ्ग झेङ्ग्यु

वाणिज्यिकगृहाणां क्रयणस्य, भण्डारणस्य च राज्यस्वामित्वस्य प्रवृत्तिः शेन्झेन्-नगरे अपि प्रसृता अस्ति ।

७ अगस्त दिनाङ्के शेन्झेन् अन्जु समूह कम्पनी लिमिटेड (अतः परं "अंजु समूह" इति उच्यते) "किफायती आवासस्य कृते वाणिज्यिकगृहानां अधिग्रहणस्य आग्रहसूचना" (अतः परं "सूचना" इति उच्यते) जारीकृतवती "सूचनायां" उक्तं यत् "गारण्टी + मार्केट" आवास-आपूर्ति-व्यवस्थायाः सक्रियरूपेण निर्माणार्थं "विपणनीकरणस्य, कानूनस्य शासनस्य" तथा च परस्पर-स्वैच्छिकतायाः सिद्धान्तानां अनुसरणं कर्तुं अंजु-समूहस्य सम्बद्धाः कम्पनयः किफायती-आवासरूपेण उपयोगाय वाणिज्यिक-आवासं क्रेतुं योजनां कुर्वन्ति , तथा च संग्रहणकालः २०२४ पर्यन्तं भवति।अक्टोबर् ३१ दिनाङ्कः।

संग्रहस्य व्याप्तेः मध्ये शेन्झेन्-नगरस्य अन्तः वाणिज्यिक-आवास-सम्पत्तयः, अपार्टमेण्ट्-स्थानानि, छात्रावासाः इत्यादयः सन्ति (शेन्झेन्-शान्टो-विशेषसहकारक्षेत्रं विहाय प्राथमिकता भवनपरियोजनानां (गृहाणां) कृते दीयते ये सम्पूर्णभवनस्य वा यूनिटस्य वा कृते अविक्रीताः सन्ति तथा च भवितुमर्हन्ति निमीलितरूपेण प्रबन्धितम्।

तदतिरिक्तं, अधिग्रहीतगृहेषु चत्वारि शर्ताः पूर्यन्ते, यथा: उपयुक्तं स्थानं, उपयुक्तपरिवहनसुविधायुक्ते क्षेत्रे, सिद्धान्ततः परियोजनायाः (गृहस्य) मुख्यैककक्षेत्रं किफायतीं पूरयितुं अर्हति Shenzhen मध्ये आवास इकाई आकारः , क्षेत्रफलं (65 वर्गमीटर् तः न्यूनम्) आवश्यकताः, मेट्रोप्रवेशद्वारानाम् बसस्थानकानां च समीपे, अपेक्षाकृतं पूर्णं आधारभूतसंरचना तथा जीवनसुविधाः अन्ये च पूर्णप्रक्रियाः, सुनिश्चित्य चत्वारि प्रमाणपत्राणि पूर्णानि भवितुमर्हन्ति परियोजनायाः कानूनी अनुपालनं तथा वित्तीयसंस्थाभ्यः ऋणस्य आवश्यकतां पूरयति।

शङ्घाई यिजु रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान युएजिन् इत्यनेन उक्तं यत् शेन्झेन् इत्यस्य इन्वेण्ट्री इत्यस्य अधिग्रहणस्य अन्यनगरेभ्यः सदृशाः मानकाः सन्ति – भवनस्य अखण्डता, स्थानं तथा सहायकसुविधाः, अपार्टमेण्टस्य मेलनं च उत्पादन प्रमाणपत्र अनुपालन। "वास्तवतः सर्वाधिकं महत्त्वपूर्णं बिन्दुः अस्ति यत् अस्मिन् प्रदेशे औद्योगिकमूलम् अस्ति, यत् विभिन्नेषु स्थानेषु किफायती आवासेषु कार्य-आवास-सन्तुलनस्य मार्गदर्शनस्य कार्यान्वयनेन सह सम्बद्धम् अस्ति।

अञ्जुसमूहः क्रयणं भण्डारणं च कर्तुं विपण्यां प्रविशति, विपण्यकेन्द्रीकरणं च द्वयोः पक्षयोः भवति : एकः क्रयणं भण्डारणं च वस्तूनि, अपरं च क्रयणं भण्डारणं च मूल्यम्

"शेन्झेन्-संस्थायाः वाणिज्यिक-आवासस्य किफायती-आवास-रूपेण अधिग्रहणस्य एकः मुख्यविषयः अस्ति यत् एषः क्षेत्रः तुल्यकालिकरूपेण लघुः अस्ति, मुख्यतया ६५ वर्गमीटर्-तः न्यूनः अस्ति कि एतत् यतोहि आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन स्पष्टतया उक्तं यत् विद्यमानस्य किफायती-आवासस्य क्रयणं किफायती-आवासस्य कृते स्थानीय-न्यूनतम-क्षेत्र-मानकान् पूरयितुं अर्हति |. "न केवलं शेन्झेन्, अपितु देशस्य अन्यनगरेषु अपि एतस्य आवश्यकता वर्तते। इन्वेण्ट्री-निराकरणार्थं वाणिज्यिक-आवासस्य अधिग्रहणं कर्तुं न शक्यते। तस्य स्थाने किफायती-आवास-नीतीनां आवश्यकतानां पूर्तये आधारेण स्टॉक-अधिग्रहणस्य प्रचारः करणीयः।

विपण्य-आपूर्ति-स्थित्यानुसारं शेन्झेन्-नगरे ६५ वर्गमीटर्-तः अधः मुख्य-इकायिकाः अल्पाः एव परियोजनाः सन्ति । शेन्झेन् झोंगयुआन शोधकेन्द्रस्य निगरानीयतानुसारं वर्तमानकाले शेन्झेन्नगरे केवलं कतिपयानि आवासीयपरियोजनानि यूनिट् प्रकारस्य, सम्पूर्णभवनस्य/इकाई अधिग्रहणस्य इत्यादीनां दृष्ट्या शर्तं पूरयन्ति अधिकांशः पात्रपरियोजना मुख्यतया अपार्टमेण्ट् तथा छात्रावासाः सन्ति, तथा च केचन अपि समाविष्टाः सन्ति मिश्रित-उपयोग-आवासीय-अपार्टमेण्ट्-परियोजनानि।

अञ्जुसमूहेन आवश्यकं "आग्रहपरियोजनासु (गृहेषु) सूचनासु भागं ग्रहीतुं पञ्जीकरणप्रपत्रं" दर्शयति यत् अधिग्रहणीयं लक्ष्यं औसतविक्रयपूर्वमूल्यं (यदि अस्ति) तथा च अभिप्रेतं क्रयमूल्यं, अभिप्रेतं क्रयमूल्यं च पूरयितुं आवश्यकम् "केवलं प्रारम्भिकमूल्यांकनरूपेण उपयुज्यते" इति ।

"किं मूल्यं ग्रहीतव्यं, कियत् धनं उपलब्धं, कियत् शुल्कं ग्रहीतुं शक्यते इति मूलं ध्यानं वर्तते।"

"क्रयणस्य भण्डारणस्य च प्रचारार्थं शेन्झेन् इत्यस्य अन्जुसमूहस्य नामकरणस्य अर्थः अस्ति यत् धनस्य संतुलनं प्राप्तुं स्टॉक-अधिग्रहणस्य प्रथमः सिद्धान्तः अस्ति।" तस्मिन् एव क्षेत्रे आवासः यदि धनस्य शेषः आवश्यकः भवति तर्हि अधिग्रहणं मूल्यं न्यूनं भवितुम् अर्हति। अतः अंजु समूहेन चयनितानि अधिग्रहणलक्ष्याणि मुख्यतया तादृशानि परियोजनानि सन्ति येषु आवासवितरणम्, ऋणदबावः, पूंजीशृङ्खलायाः दबावः च भवति अधिग्रहणमूल्यं व्ययमूल्यं वा "गोभीमूल्यं वा" भवितुमर्हति

शेन्झेन्-नगरात् पूर्वं अनेकेषु नगरेषु संग्रहणस्य, भण्डारणस्य च कार्यस्य प्रचारः कृतः आसीत् ।

सेण्टालाइन् रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानि दर्शयन्ति यत् ३० जुलैपर्यन्तं ६० तः अधिकेषु नगरेषु स्थानीयसरकारानाम् अथवा राज्यस्वामित्वयुक्तानां उद्यमानाम् कृते किफायती आवासस्य कृते विद्यमानस्य आवासस्य भण्डारस्य अधिग्रहणार्थं नीतयः प्रवर्तन्ते, येषु गुआंगझौ, झेङ्गझौ, हाङ्गझौ इत्यादीनि अत्यन्तं विशालानि नगराणि सन्ति , तथा च चोङ्गकिङ्ग्, तथैव लुजियाङ्ग, जियुआन् इत्यादयः काउण्टीः अथवा काउण्टी-स्तरीयाः नगराः ।

सम्प्रति राज्यस्वामित्वयुक्तसम्पत्त्याः संग्रहणस्य भण्डारणस्य च प्रभावस्य परीक्षणस्य आवश्यकता अद्यापि वर्तते ।

“विभिन्नस्थानेषु स्टॉक-अधिग्रहणस्य स्थितिं दृष्ट्वा मूलतः अद्यापि माङ्गल्याः शीघ्रपरिचयप्रक्रियायां वर्तते यत् एकतः योग्याः परियोजनाः तुल्यकालिकरूपेण सीमिताः सन्ति, अपरतः विकासकाः तुल्यकालिकरूपेण सन्ति न्यूनमूल्येषु राज्यस्वामित्वयुक्तेषु उद्यमानाम् विक्रयणस्य इच्छा न्यूना। "ली युजिया इत्यस्य मतं यत् अद्यापि पक्षद्वयस्य मध्ये क्रीडायाः स्थितिः अस्ति। अनेके विपण्यसंस्थाः मन्यन्ते यत् सर्वकारः स्टॉक-अधिग्रहणद्वारा मार्केट्-वर्धनं करिष्यति, विकासकानां समर्थनं च करिष्यति, अतः ते अद्यापि महतीं पूंजीप्रवेशं प्रतीक्षन्ते, परन्तु पूंजीतुल्यस्य दृष्ट्या एतत् असम्भवम्।

पूर्वोक्तः अचलसम्पत्कम्पनीविपणनव्यक्तिः मन्यते यत् "सरकारस्य, अचलसम्पत्कम्पनीनां, अञ्जुस्य च त्रयपक्षयोः हितं पूर्णतया सम्झौतां प्राप्तुं कठिनम् अस्ति। सर्वं कस्य लाभः भवति इति विषये निर्भरं भवति।