समाचारं

उत्तर-अमेरिकायां चार्जिंग-मानकानां बाधाः भङ्ग्य चार्जपॉइण्ट् "द्वयबन्दूक" चार्जिंग-ढेरं प्रक्षेपयति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेन्शियल एसोसिएटेड् प्रेस न्यूज on 8th and 9th (सम्पादक झाओ हाओ)गुरुवासरे (८ अगस्त) स्थानीयसमये अमेरिकी चार्जिंग पाइल् नेटवर्क् कम्पनी ChargePoint इत्यनेन नूतनं चार्जिंग पाइल् उत्पादं "Omni Port" इति प्रक्षेपणस्य घोषणा कृता, यत् सा "किमपि विद्युत्वाहनं कस्मिन् अपि पार्किङ्गस्थाने चार्जं भवति इति सुनिश्चितं कर्तुं शक्नोति" इति दावान् कृतवती

सरलतया वक्तुं शक्यते यत् "Omni Port" इति एतत् AC तथा DC चार्जिंग् ढेरं "Compatible Charging System" (CCS) इत्यस्य अनुरूपं चार्जिंग-बन्दूकद्वयेन सुसज्जितम् अस्ति तथा च...टेस्ला"उत्तर अमेरिकन चार्जिंग मानक" (NACS)।

स्रोतः : ChargePoint सामाजिकमाध्यमखाता

उत्तर-अमेरिकायां CCS तथा NACS इति चार्जिंग-मानकद्वयम् अस्ति यद्यपि CCS इत्यनेन अमेरिकी-सङ्घीय-सर्वकारेण प्रबलं समर्थनं प्राप्तम्, तथापि टेस्ला-संस्थायाः NACS इत्यनेन अद्यतने उत्तर-अमेरिका-देशस्य चार्जिंग-जालस्य एकीकरणस्य प्रवृत्तिः अस्ति

गतवर्षात् आरभ्य अनेके विद्युत्वाहननिर्मातारः, यथा...फोर्ड, जनरल् मोटर्स्, रिवियन् इत्यादिभिः क्रमशः घोषितं यत् ते स्वकारस्वामिनः टेस्ला-चार्जिंग्-जालपुटे प्रवेशं कर्तुं NACS-समीपं "मुखीकृतवन्तः" । परन्तु अधुना मार्गे बहवः विद्युत्वाहनानि अद्यापि सीसीएस-उपयोगं कुर्वन्ति ।

ओम्नी पोर्ट् विद्युत्वाहनसंयोजकसमाधानं प्रदाति यत् सुनिश्चितं करोति यत् कस्यापि विद्युत्वाहनस्य चार्जं कस्मिन् अपि पार्किङ्गस्थाने, तस्य संयोजकप्रकारस्य परवाहं न कृत्वा, स्वामिनः अतिरिक्तकेबल्-वाहनस्य आवश्यकतां विना, इति प्रेस-विज्ञप्ति-अनुसारम्।

चालकानां केवलं ChargePoint एप् मध्ये स्वस्य वाहनस्य मेकं मॉडलं च प्रविष्टुं आवश्यकं भवति, चार्जं कर्तुं क्लिक् करणीयम्, ततः चार्जिंग् ढेरः स्वयमेव तत्सम्बद्धं संयोजकं अर्थात् चार्जिंग् बन्दुकं अनलॉक् करिष्यति ये चालकाः एप् न उपयुञ्जते, तेषां कृते केवलं चार्जिंग स्टेशनस्य पटले चयनं कुर्वन्तु।

ChargePoint CEO Rick Wilmer इत्यनेन एकस्मिन् वक्तव्ये लिखितम् यत्, "Omni Port इत्यनेन सह, कम्पनी बहु-संयोजक-वातावरणेन उत्पन्नानां चुनौतीनां समाधानं करोति, यत् सुनिश्चितं करोति यत् Tesla तथा non-Tesla चालकाः समानरूपेण विश्वस्तरीयं चार्जिंग. अनुभवं अपेक्षितुं शक्नुवन्ति।

प्रेससमयपर्यन्तं अमेरिकी-समूहेषु व्यापारं कुर्वन् ChargePoint इति संस्था १०% अधिकं वर्धिता अस्ति ।

ChargePoint 5 मिनिट् चार्ट

(झाओ हाओ, वित्तीय एसोसिएटेड प्रेस)