समाचारं

SAIC Audi इत्यस्य नूतनानि काराः Audi इत्यस्य लोगो न वहन्ति इति केन उक्तम्?

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Wu Xue द्वारा लिखित
सम्पादन|यु जी
उत्पादित |



अन्तिमेषु दिनेषु विदेशीयमाध्यमानां वार्ता पुनः एकवारं SAIC Motor इत्यस्य समायोजनं आनयत् तथा च...SAIC Audiजनमतस्य ध्यानं पुनः आनयत्।

विषये परिचितानाम् उद्धृत्य विदेशीयमाध्यमानां समाचारानुसारं ऑडी तथा एसएआईसी मोटर इत्यनेन संयुक्तरूपेण विकसितं नूतनं विद्युत् मॉडलं कारस्य स्थाने स्थास्यति।
एतत् Audi इत्यस्य प्रतिष्ठितं चतुर्वलयचिह्नं न प्रदर्शयिष्यति ।
अनेके नेटिजनाः मन्यन्ते यत् यदि चतुःवलययुक्तः LOGO न प्रदर्श्यते तर्हि SAIC Audi इत्यस्य नूतनानां मॉडल् इत्यस्य विक्रयः बहु प्रभावितः भविष्यति अन्ततः अधिकांशः उपभोक्तारः BBA ​​इत्यस्य ब्राण्ड् शक्तिः इति कारणेन चयनं कुर्वन्ति।
सत्यं वा असत्यं वा एषा अफवाः इति ।SAIC, Audi China, SAIC Audi च सर्वे अवदन् यत् "अद्यापि आधिकारिकवार्ता न घोषिता" इति । परन्तु यदा वयं SAIC समूहस्य अध्यक्षं Jia Jianxu इत्यस्मै अस्य विषये पृष्टवन्तः तदा सः द्वयोः पक्षयोः सहकार्यवार्तायां भागं गृहीतवान् आसीत्, अधुना एव कम्पनीतः राजीनामा दत्तवान् आसीत्एसएआईसी फोक्सवैगनये प्रबन्धकाः महाप्रबन्धकपदे पदोन्नतिं प्राप्तवन्तः ते प्रत्यक्षतया अवदन् यत्,"कः अवदत् यत् ऑडी-चिह्नं न भविष्यति? अवश्यमेव ऑडी-इत्यस्य चिह्नं भविष्यति।"

यथा नूतनकारस्य लोगो इत्यत्र विशेषपरिवर्तनं भविष्यति वा इति? जिया जियान्क्सु प्रत्यक्षतया प्रतिक्रियां न दत्तवान्, परन्तु अस्मान् "सुसमाचारस्य प्रतीक्षां कुर्वन्तु, अवश्यमेव ऑडी" इति पृष्टवान् ।

अस्मिन् वर्षे आरम्भात् एव बीबीए-संस्थायाः विक्रय-प्रतिष्ठा, विपण्य-अवधानं च अभूतपूर्वं न्यूनता अभवत् । अन्तिमवारं तेषां चर्चा आरब्धा यतोहि ते सामूहिकरूपेण मूल्ययुद्धात् निवृत्ताः अभवन्, प्रवृत्तेः विरुद्धं मूल्यानि च वर्धितवन्तः, विरोधः च क्रमेण आगतः

चीनीयविपण्ये कथं पुनः ध्यानं विक्रयं च प्राप्तुं शक्यते ? पारम्परिकविलासिताब्राण्ड्-मध्ये ऑडी-कम्पनी प्रथमं नूतनं मॉडल्-प्रक्षेपणं कृतवती अस्ति ।
SAIC-Audi इत्यस्य नूतनस्य सहकार्यप्रतिरूपस्य सफलता बहु किमपि निर्भरं भवतिविलासिताब्राण्ड्-परिवर्तन-आशा।
NO.1

[ "चतुःवलयः" अथवा "ऑडी"?]


गतवर्षस्य जुलैमासे एसएआईसी-ओडी-योः सामरिकसहकार्यं गहनं कर्तुं सहमतिपत्रे हस्ताक्षरं कृत्वा एसएआईसी-ओडी-इत्यस्य नूतनविद्युत्-माडलस्य अनुसन्धानं विकासं च त्वरितुं स्वस्वलाभानां लाभं ग्रहीतुं निर्णयः कृतः SAIC इत्यस्य अन्तः एषा "Purple" इति कोडनामकं परियोजना अस्ति ।

अस्मिन् वर्षे मे २० दिनाङ्के SAIC तथा Audi इत्यनेन आधिकारिकतया पत्रकारसम्मेलनं कृत्वा चीनीयविपण्यं केन्द्रीकृत्य बुद्धिमान् डिजिटलमञ्चं (ADP) संयुक्तरूपेण विकसितं भविष्यति इति घोषितम्। प्रथमः मॉडल्-समूहः त्रयः शुद्ध-विद्युत्-माडलाः सन्ति ये बी-वर्गस्य, सी-वर्गस्य च कार-खण्डं कवरं कुर्वन्ति प्रथमं मॉडल् २०२५ तमे वर्षे प्रक्षेपणं भविष्यति ।


अस्याः श्रृङ्खलायाः प्रथमः अवधारणाकारः अस्मिन् वर्षे नवम्बरमासे अनावरणं भविष्यति इति चर्चा अस्ति, तस्मिन् समये ऑडी अपि अस्याः श्रृङ्खलायाः "ब्राण्ड्-कथा" बहिः जगति व्याख्यास्यति


उपर्युक्तसहकार्यसूचनाः प्रकाशितस्य अनन्तरं विपण्यां अफवाः अभवन्,
पक्षद्वयेन संयुक्तरूपेण विकसिताः नूतनाः विद्युत्-माडलाः ऑडी-संस्थायाः चतुर्-वलय-LOGO-इत्यस्य उपयोगं न करिष्यन्ति, परन्तु पूर्वस्य "Audi"-चिह्नस्य उपयोगं करिष्यन्ति ।


पृथक् LOGO इत्यस्य उपयोगविषये बहिः जगतः बहवः मताः सन्ति ।

केचन जनाः वदन्ति यत् एषः निर्णयः ऑडी इत्यनेन "ब्राण्ड् इमेज विचारणार्थं" कृतः अस्ति अन्ततः अस्मिन् श्रृङ्खले त्रिविद्युत्तः बुद्धिमान् यावत् अधिकांशः प्रौद्योगिकीः SAIC समूहात् आगच्छन्ति अपरपक्षे केचन जनाः अपि सूचितवन्तः यत् चतुर्वलययुक्तस्य LOGO इत्यस्य उपयोगं न कर्तुं ऑडी इत्यस्य विचारः नास्ति, अपितु चीनदेशे ऑडी इत्यस्य अन्येन भागीदारेन FAW Group इत्यनेन कृतः दबावः एव

"साजिश"व्यापारक्रीडां पार्श्वे स्थापयित्वा, केवलं ब्राण्डविकासस्य दृष्ट्या, नूतने नूतने ऊर्जाक्रमे नूतनस्य LOGO इत्यस्य उपयोगः किमपि नवीनं नास्ति।


नूतन ऊर्जायुगे नूतनं ब्राण्ड्-प्रतिबिम्बं निर्मातुं बहवः कार-कम्पनयः स्वस्य नूतन-ऊर्जा-वाहनानां कृते नूतनानि लोगो-प्रक्षेपणं कृतवन्तः येन तेषां ईंधन-वाहनात् अधिकतया भेदः भवतिउदाहरणतयागीली गैलेक्सीचंगन कियुआनप्रतीक्षतु।

संयुक्तोद्यमब्राण्ड्-मध्ये फोक्सवैगन-संस्थायाः कृते अपि एषा सामान्या प्रथा अस्ति - तदा आरभ्यजियांगहुआइसंयुक्तोद्यमः सिहाओ, जेट्टा च यत् पश्चात् FAW इत्यनेन सह सहकार्यं कृतवान्, तत् सर्वं एतादृशम् आसीत्, यत् अद्यैव विपण्यां प्रक्षेपितं फोक्सवैगन-अन्हुइ अपि अपूर्वं सुवर्णवर्णीयं फोक्सवैगन-LOGO-इत्येतत् स्वीकृतवान्


बाह्यजगत् परिचिते Audi चतुःवलययुक्ते LOGO इत्यस्मिन् प्रत्येकं वृत्तं कम्पनीं प्रतिनिधियति । प्रारम्भे चतुर्णां वृत्तानां पृष्ठतः चत्वारः जर्मनकारनिर्मातारः ऑडी, हॉर्च्, डीकेडब्ल्यू, वाण्डरेर् च आसन् ये १९३०, १९४० तमे दशके "ऑटो एलायन्स्" इति संस्थां निर्मितवन्तः

२०२२ तमस्य वर्षस्य मार्चमासे ऑडी इत्यनेन घोषितं यत्...बेन्ट्लेब्राण्ड् तस्य पोर्टफोलियोमध्ये समाविष्टः अस्ति तथा च "नवीनचतुर्वलयः" इति परिभाषायाः पुनः व्याख्या कृता अस्ति । चतुर्णां मण्डलानां पृष्ठतः प्रतिनिधित्वं प्राप्ताः चत्वारः कम्पनयः अपि अभवन् - ऑडी,लेम्बोर्गिनी, बेन्ट्ले, डुकाटी।

अस्मात् दृष्ट्या ऑडी-एसएआईसी-योः संयुक्तरूपेण विकसिता नूतना श्रृङ्खला इति नाम्ना नूतनानां मॉडल्-समूहानां कृते "ऑडी"-चिह्नं स्वीकुर्वितुं तार्किकं भविष्यति ।यदि च "Audi" .सक्षमः भवति, .आरम्भे जिया जियान्क्सु इत्यस्य प्रतिक्रियायां किमपि दोषः नासीत् किन्तु अद्यापि एतत् लोगो ऑडी ब्राण्ड् इत्यस्य एव अस्ति ।


NO.2

[ SAIC Audi, पुनः समस्यायाः समाधानं कुर्वन्तु]



वस्तुतः कोऽपि LOGO स्वीकृतः न भवतु, SAIC Audi कृते अन्तिमविश्लेषणे अद्यापि नूतनमाडलयोः उपभोक्तृभिः मान्यताप्राप्तां ब्राण्ड्-कथां कथयितुं भवति इदं SAIC Audi इत्यस्य भविष्यस्य विक्रयवृद्धेः कुञ्जी अस्ति, अपि च SAIC Audi इत्यस्य कृते पुनः कोऽस्ति इति स्पष्टीकर्तुं अवसरः अपि अस्ति ।

अद्य यदि भवान् SAIC Audi 4S भण्डारं वा लाइव प्रसारणकक्षं वा गच्छति तर्हि निःसंदेहं भवान् अनेकानाम् उपभोक्तृणां सामना करिष्यति ये A4L अथवा Q5L विषये पृच्छितुं आगच्छन्ति। अन्येषु शब्देषु, यद्यपि ब्राण्ड् त्रयः वर्षाणाम् अधिकं कालात् विमोचितः अस्ति तथापि बहवः जनाः अद्यापि तस्य FAW Audi इत्यस्य च भेदं चिन्तयितुं न शक्नुवन्ति ।

तस्य पृष्ठतः कारणं निवेशार्थं समयस्य अभावः भवितुम् अर्हति, परन्तु अधिकं महत्त्वपूर्णं कारकं "असमयः" भवितुम् अर्हति ।

यदा २०२१ तमे वर्षे SAIC Audi इत्यस्य प्रारम्भः भवति तदा पारम्परिकविलासिताब्राण्ड् इत्यस्य स्थाने नूतनाः शक्तिब्राण्ड्-नवीन-ऊर्जा-माडलाः च पूर्वमेव विपण्यस्य केन्द्रबिन्दुः अभवन्


एकं सहजं उदाहरणं अस्ति यत् एकदा विलासिता-ब्राण्ड्-समूहानां 4S-भण्डाराः सर्वाधिकं लाभप्रदाः आसन्, परन्तु अधुना एकस्य विक्रेतुः मते SAIC Audi-संस्थायाः निवेशं आकर्षयितुं आरब्धम्, परन्तु उद्योगे कोऽपि ध्यानं न ददाति



कथं पुनः ध्यानं प्राप्तुं FAW Audi इत्यस्मात् भिन्नं च कर्तुं शक्यते? पूर्वेषु पत्रकारसम्मेलनेषु जिया जियान्क्सु इत्यनेन अपि स्वस्य केचन विचाराः साझाः कृताः ।

SAIC Audi इत्यस्य योजनायां तेषां नूतनानां ऊर्जामाडलानाम् FAW Audi इत्यस्य PPE मञ्चस्य च मध्ये बृहत्तमः अन्तरः अस्ति यत् ते वैश्विकमानकानां पूर्तये चीनीयविपण्यस्य उपभोक्तृआवश्यकतानां पूर्तये उत्तमरीत्या कर्तुं शक्नुवन्ति। ते ये उपयोक्तारः आकर्षयितुम् इच्छन्ति ते "उच्चस्तरीयाः ग्राहकसमूहाः सन्ति ये नूतनानां प्रौद्योगिकीनां प्रारम्भिकानां स्वीकारकर्तारः सन्ति" ।

चैनलस्तरस्य पूर्वं येषां दोषाणां समाधानं कठिनम् आसीत्, तेषु अपि नूतनाः सुधाराः दृश्यन्ते ।

FAW Audi-विक्रेतृणां विरोधस्य कारणात् SAIC Audi केवलं प्रारम्भे चैनल्-निर्माणकाले पूर्वतः निवेशकान् चयनं कर्तुं शक्नोति स्म, अन्ततः एजेन्सी-प्रत्यक्ष-सञ्चालन-प्रतिरूपं प्रारब्धवान् अस्मिन् प्रतिरूपे यद्यपि टर्मिनल्-उपरि OEM इत्यस्य नियन्त्रणं वर्धितम् अस्ति तथापि थोक-दबावः नास्तिव्यापारिणां उपक्रमस्य संयोजनं न सुकरम्। यतः FAW Audiविक्रेतारः ईंधन-सञ्चालित-माडल-विक्रयणस्य अधिकं सम्भावनाः सन्ति ये स्टॉक्-मध्ये सन्ति ।


विगतत्रिषु वर्षेषु वा SAIC Audi इत्यस्य विक्रयः न प्रफुल्लितः, चैनलसमस्याः अपि महत्त्वपूर्णकारणेषु अन्यतमम् अस्ति । सौभाग्येन अस्य वर्षस्य अन्ते यावत् Audi, FAW, SAIC इत्येतयोः हस्ताक्षरितस्य सम्झौतेः अवधिः समाप्तः भविष्यति । अवगम्यते यत् एसएआईसी ऑडी न केवलं नूतनानां विक्रेतृणां नियुक्तिं करोति, अपितु प्रत्यक्षविक्रयमार्गनिर्माणस्य प्रचारं अपि करोति।

सर्वं नूतनम् आरम्भः एव।


NO.3

[ अन्ते लिखन्तु ]


मेमासे एसएआईसी-आडी-योः सहकार्यस्य विवरणं आधिकारिकतया घोषितस्य अनन्तरमेव जगुआर-कम्पनी जून-मासस्य १९ दिनाङ्के घोषितवतीभूमियानम्"फ्रीलैण्डर्" इत्यस्य अनुज्ञापत्रं भविष्यति इति अपि घोषितम्चेरीजगुआर लैण्ड् रोवर इत्यनेन चेरी इत्यस्य प्रौद्योगिक्याः उपयोगेन नूतनं विद्युत्वाहनब्राण्ड् प्रारम्भः क्रियते ।

इयं परियोजना अस्ति या SAIC Audi New Energy इत्यस्य प्रायः समानं मॉडलं स्वीकुर्वति - SAIC Audi इत्यस्य LOGO अफवाः इव अपि, Chery Jaguar Land Rover इत्यस्य नूतना विद्युत् श्रृङ्खला अपि पूर्वस्य ब्राण्ड् इत्यस्य पुनः आरम्भस्य विषये अस्ति

नूतनानां मॉडलानां विकासाय चीनीयप्रौद्योगिक्याः उपयोगः पारम्परिकविलासिताब्राण्ड्-मध्ये सामान्यः विकल्पः भवति इति वक्तुं शक्यते । यथा प्रथमं एतत् प्रयतमाना SAIC Audi भवद्भ्यः नमूनाम् दातुं शक्नोति वा इति विषये अहं नवम्बरमासे नूतनकारस्य विमोचनं प्रतीक्षामि।