समाचारं

Xingyue L इत्यस्य प्रतिद्वन्द्वी अत्र अस्ति Chery Tiggo 8 L मध्यम-आकारस्य SUV आधिकारिकतया प्रक्षेपणं कृतम् अस्ति, यस्य मूल्यं 129,900 युआन् तः अस्ति ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ अगस्त २०१८.चेरी ऑटोमोबाइलअस्य नूतनं मध्यम आकारस्य एसयूवी——तिग्गो ८ एल आधिकारिकतया प्रारम्भः भवति। नूतनकारस्य ५ मॉडल्, .मूल्यपरिधिः १२९,९००-१७४,९०० युआन् अस्ति. नूतनं कारं मंगलस्य आर्किटेक्चर सुपर हाइब्रिड् मञ्चस्य आधारेण निर्मितम् अस्ति, यस्य आकारः अपि लघुः अस्तितिग्गो ८ PLUSइदं बृहत्तरं भवति तथा च ५-सीट्-७-सीट्-माडलयोः उपलभ्यते इदं २.०TGDI कुन्पेङ्ग-शक्ति-प्रणाल्या सह सुसज्जितम् अस्ति ।

कारक्रयणस्य अधिकारस्य दृष्ट्या ये उपयोक्तारः अगस्तमासस्य ३१ दिनाङ्कात् पूर्वं कारं क्रियन्ते ते तत्क्षणं १०,००० युआन् यावत् नगदं छूटं भोक्तुं शक्नुवन्ति, अपि च १५,००० युआन् यावत् प्रतिस्थापनसहायताम् अपि दातुं शक्नुवन्ति प्रथमः कारस्वामिः आजीवनं वारण्टीं, यातायातस्य उपहारं, भोक्तुं शक्नोति। सेवादान इत्यादि।

सम्पादनदृष्टिकोणः : १.129,900 युआन् तः आरभ्यमाणं मूल्यं Tiggo 8 L इत्येतत् विपण्यां अत्यन्तं प्रतिस्पर्धात्मकं करोति वैकल्पिकं 5-सीट-7-सीट-माडलेन आनयितम् लचीलां विशालं च स्थानं अधिक-उपभोक्तृणां भिन्न-भिन्न-आवश्यकतानां पूर्तिं अपि कर्तुं शक्नोति प्रौद्योगिकीविन्यासः, वाहनस्य उच्चसुरक्षाकारकः, तथा च 2.0TGDI कुनपेङ्गशक्तिइञ्जिनस्य पावरट्रेन + पूर्ण-स्टैक् स्वविकसितकुनपेङ्ग 8AT संचरणं, एते प्रत्यक्षप्रतियोगिनां तुलने Tiggo 8 L इत्यस्य मूलविक्रयबिन्दवः सन्तिGeely Xingyue एललाभाः स्पष्टाः सन्ति, परन्तु यस्मिन् काले नूतनाः ऊर्जायाः एसयूवी-वाहनानि हॉटकेक् इव विक्रीयन्ते, तस्मिन् काले टिग्गो ८ एल इत्यस्य समक्षं ये आव्हानाः सन्ति, तेषां न्यूनानुमानं कर्तुं न शक्यते ।

चेरी टिग्गो ८ एल इत्यस्य वाहनस्य आकारः सरलः भव्यः च अस्ति, तथा च "Art in motion" इति डिजाइन-अवधारणायाः आधारेण निर्मितः अस्ति, यः टिग्गो-परिवारस्य शैली-लक्षणं दर्शयति विशेषतः, अग्रे मुखं बिन्दु-मैट्रिक्स-जालम् अङ्गीकुर्वति, तथा च पक्षद्वयं स्वतन्त्र-विभक्त-हेडलाइट-समूहेन सुसज्जितम् अस्ति, ये दीपक-गुहायाम् अन्तः एलईडी-दिवसस्य चलन-प्रकाशाः त्रि-चरण-शैल्याः सन्ति , अतिशयोक्तिपूर्ण-वायु-सेवनेन सह + तलभागे अलङ्कारिकभागाः, दृग्गतरूपेण सम्पूर्णस्य वाहनस्य फैशन-बोधं, परिचयं च वर्धयति ।

कारस्य पार्श्वभागस्य आकारः पूर्णः शक्तिशाली च अस्ति । अस्य वाहनस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४७९५मि.मी./१९३०मि.मी./१७२९मि.मी., तथा च चक्रस्य आधारः २७७०मि.मी.

कारस्य पृष्ठभागस्य आकारः अपि पूर्णः स्तरितः च अस्ति, येषु एलईडी थ्रू-टाइप् टेल् लाइट् सेट् सर्वाधिकं दृष्टिगोचरः अस्ति, तथा च पारदर्शी टेल् लाइट् बाह्य आवरणस्य उपयोगः भवति, तथा च स्पोर्टी फील् प्रकाशयितुं आन्तरिकं कृष्णं कृतम् अस्ति "CHERY" इत्यस्य आङ्ग्ल-चिह्नम् अपि टेल्-लाइट्-समूहस्य मध्ये निहितम् अस्ति, तथा च कारस्य पृष्ठभागस्य अधः विशालः कृष्णवर्णीयः परिवेशः, उभयतः द्वय-निष्कासन-विन्यासः च अस्ति

आन्तरिकस्य दृष्ट्या, Tiggo 8 L इत्यस्य आन्तरिकविन्यासः, विन्यासः च सरलशैलीं अपि स्वीकुर्वति, तथा च उपरितन-निम्न-केन्द्र-कन्सोल्-मध्ये द्वि-रङ्ग-मिश्रण-मेलनस्य माध्यमेन पदानुक्रमस्य भावः दर्शयति bottomed three-spoke two-color steering wheel and a full LCD instrument , 15.6-इञ्च् निलम्बित अल्ट्रा-थिन फ्रेम केन्द्रीयनियन्त्रणपर्दे, यत् 2.5K रिजोल्यूशन + क्वालकॉम स्नैपड्रैगन 8155 चिप् इत्यस्य उपयोगं करोति , तथा च अनेकाः APP अनुप्रयोगाः एकीकृत्य, तथा च 50W वायरलेस् Charging pad इत्यनेन सह मानकरूपेण आगच्छति।

सुरक्षायाः दृष्ट्या टिग्गो ८ एल वाहनं ८५% भागं कृत्वा उच्चशक्तियुक्तेन इस्पातेन निर्मितम् अस्ति, तथा च सम्पूर्णं वाहनं मानकरूपेण ७ एयरबैग्स्, L2++ स्तरस्य वाहनचालनसहायताप्रणाली, तथा च पूर्ण-गति अनुकूली क्रूज, यातायात-चिह्न-परिचयः, लेन-प्रस्थान-चेतावनी, विलय-सहायता, स्वचालित-आपातकालीन-ब्रेकिंग, टक्कर-चेतावनी, द्वार-उद्घाटन-चेतावनी, विहङ्गम-प्रतिबिम्बं + पारदर्शी-चैसिसम् इत्यादीनां समर्थनं करोति

स्थानस्य दृष्ट्या टिग्गो ८ एल ५-सीट्-७-सीट् मॉडल्-इत्येतत् चयनार्थं प्रदाति । सम्पूर्णं कारं चर्म-आसनैः सुसज्जितम् अस्ति । ७-सीटर-माडलस्य द्वितीय-तृतीय-पङ्क्ति-आसनानि विद्युत्-समायोजन-कार्यस्य अपि समर्थनं कुर्वन्ति, एकेन बटनेन अधः तन्तुं कृत्वा अधिकतमं २०६५L-ट्रङ्क्-भार-स्थानं प्राप्तुं शक्यते

शक्तिस्य दृष्ट्या सम्पूर्णा Tiggo 8 L श्रृङ्खला 2.0TGDI Kunpeng Power टर्बोचार्जड् इञ्जिनेण सुसज्जिता अस्ति तथा च पूर्ण-स्टैक् स्वविकसितेन Kunpeng 8AT संचरणेन सह मेलनं कृतम् अस्ति इञ्जिनस्य अधिकतमशक्तिः १८७kW (२५४Ps), शिखरटोर्क् ३९०N·m, WLTC-स्थितौ प्रति १०० किलोमीटर्-पर्यन्तं व्यापकं ईंधनस्य उपभोगः ७.८L (द्विचक्रचालकसंस्करणं) ८.५L (चतुश्चक्रचालकसंस्करणं) च अस्ति ). तदतिरिक्तं नूतनं कारं पूर्णपरिदृश्यबुद्धिमत्चतुश्चक्रचालकेन अपि सुसज्जितम् अस्ति, यत् 7 मोड्स् तथा सर्व-भूभागीयचतुश्चक्रचालननियन्त्रणं प्रदाति यत् भिन्न-भिन्न-मार्ग-पृष्ठ-नियन्त्रण-आवश्यकतानां पूर्तये, तथा च पृष्ठ-अक्षस्य ५०% शक्ति-वितरणं प्राप्तुं शक्नोति टोर्क् ।

(फोटो/पाठः लियू कान्शुन्)