समाचारं

विदेशीयमाध्यमाः : बाङ्गलादेशस्य अन्तरिमसर्वकारस्य शपथग्रहणं, युनुस् "कानूनव्यवस्थायाः पुनर्स्थापनम्" इति बलं ददाति।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् व्यापक रिपोर्ट] बाङ्गलादेशस्य "ढाका ट्रिब्यून" इत्यस्य ८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं तस्मिन् दिने राजधानी ढाकानगरे नोबेल् पुरस्कारविजेता युनुस् इत्यस्य नेतृत्वे अन्तरिमसर्वकारस्य अध्यक्षता देशस्य राष्ट्रपतिः अकरोत्। युनुस् उद्घाटनसमारोहे अवदत् यत् सः "संविधानस्य समर्थनं, समर्थनं, रक्षणं च करिष्यति" तथा च "निष्कपटतया" स्वकर्तव्यं निर्वहति। समाचारानुसारं अन्तरिमसर्वकारे १७ सदस्याः सन्ति ।

बाङ्गलादेशस्य समाचारसंस्थायाः कथनमस्ति यत् युनुस् ८ दिनाङ्के प्रातःकाले ढाकानगरम् आगत्य विमानस्थानके भाषणं कृतवान्। युनुस् बाङ्गलादेशस्य द्रुतविकासस्य शीघ्रं प्रवर्धनं कर्तुं प्रतिज्ञां कृतवान्, "कानूनव्यवस्थायाः पुनर्स्थापनं सर्वोच्चप्राथमिकता" इति च अवदत् । युनुस् अवदत् यत् - "अद्य अस्माकं कृते गौरवस्य दिवसः अस्ति। बाङ्गलादेशे नूतनाः विजयाः प्राप्ताः एषा क्रान्तिः अग्रे अपि अग्रे सारणीया, सुदृढा च भवितुमर्हति। ये युवानः एतत् सम्भवं कृतवन्तः तेषां प्रति अहं गहनतमं कृतज्ञतां कृतज्ञतां च प्रकटयामि सर्वकारे जनानां विश्वासं पुनः प्राप्तुं आवश्यकतां कृत्वा सर्वकारीयाधिकारिभ्यः सशस्त्रसेनानां सदस्येभ्यः च एकत्र कार्यं कर्तुं आग्रहं कृतवान् यत् "वयं शीघ्रमेव सुन्दरं बाङ्गलादेशं निर्मातुम् अर्हति" इति। "ढाका ट्रिब्यून्" इत्यत्र उक्तं यत् युनुसस्य भाषणं कुर्वन् स्वरः गलितः आसीत्, भाषणस्य समये सः अश्रुपातमपि कृतवान् ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य ८ दिनाङ्के स्थानीयसमये बाङ्गलादेशस्य अन्तरिमसर्वकारस्य मुख्यसल्लाहकारः युनुस् राजधानी ढाकानगरम् आगतः । (दृश्य चीन) २.

"ढाका ट्रिब्यून्" इति प्रतिवेदनानुसारं हसीना इत्यस्य पुत्रः साजिब वजीद जॉय इत्यनेन उक्तं यत् हसीना "प्रजातन्त्रस्य पुनर्स्थापनानन्तरं" बाङ्गलादेशं प्रति प्रत्यागमिष्यति इति । जॉय इत्यनेन ८ दिनाङ्के प्रेस ट्रस्ट् आफ् इण्डिया (PTI) इत्यस्य साक्षात्कारे उक्तम्। प्रतिवेदनानुसारं हसीना अमेरिकादेशे वा ब्रिटेनदेशे वा शरणं याचते इति अफवाः सन्ति चेदपि जॉय इत्यनेन एतान् दावान् अङ्गीकृत्य उक्तं यत् सा स्वपुत्री च नवीनदिल्लीनगरे एव तिष्ठति, अद्यापि तेषां अग्रिमपदस्य निर्णयः न कृतः। जॉय इत्यनेन अपि उक्तं यत् सः आशास्ति यत् युनुस् स्वप्रतिज्ञां पूर्णं कर्तुं शक्नोति तथा च "अतीतानां त्रुटयः भविष्यस्य प्रगतेः बाधां न कुर्वन्तु" इति । (झियाओ टोङ्ग) ९.