समाचारं

आस्ट्रेलियादेशस्य पूर्वप्रधानमन्त्री कीटिङ्ग् : आस्ट्रेलियादेशस्य "ओकस्" इत्यत्र सम्मिलितः सर्वाधिकं दुष्टः सौदाः, "ऑस्ट्रेलियादेशस्य वर्तमानसर्वकारः अमेरिकादेशाय विक्रीतवान्" इति ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] ८ दिनाङ्के सायंकाले आस्ट्रेलियादेशस्य पूर्वप्रधानमन्त्री कीटिंग् आस्ट्रेलियादेशस्य प्रसारणनिगमस्य (ABC) समसामयिकविषयवार्तालापकार्यक्रमे "७.३०" इति उपस्थितः भूत्वा पारम्परिकमूल्यानां परित्यागार्थं वर्तमानसर्वकारस्य रक्षाविदेशनीतीनां आलोचनां कृतवान् श्रमिकदलस्य ।

आस्ट्रेलियादेशस्य पूर्वप्रधानमन्त्री कीटिङ्ग् इत्यस्य आँकडानक्शस्य स्रोतः : दृश्यचाइना

आस्ट्रेलियादेशस्य रक्षामन्त्री मंगलः विदेशमन्त्री च हुआङ्ग यिङ्ग्क्सियनः अद्यैव आस्ट्रेलिया-अमेरिका-देशयोः "२+२" वार्तायां भागं ग्रहीतुं अमेरिकादेशं गतवन्तौ । एबीसी-समाचारस्य अनुसारं व्हाइट हाउस् इत्यनेन पुष्टिः कृता यत् आस्ट्रेलिया, यूनाइटेड् किङ्ग्डम्, अमेरिका च अन्यं महत्त्वपूर्णं "ओकस् माइलस्टोन्" प्राप्तवन्तः । मंगलस्य अमेरिकादेशस्य भ्रमणकाले आस्ट्रेलिया-सर्वकारेण तस्य ओर्कस्-सहभागिभिः च परमाणुप्रौद्योगिकीम् आस्ट्रेलियादेशं प्रति स्थानान्तरयितुं नूतनसम्झौते अज्ञातं "राजनैतिकप्रतिबद्धता" कृता कीटिङ्ग् इत्यनेन ८ दिनाङ्के आलोचना कृता यत् आस्ट्रेलियादेशस्य "ओकस्"-सङ्घस्य सदस्यता, अमेरिका-ब्रिटेन-देशयोः सह बद्धता च "इतिहासस्य दुष्टतमः सम्झौता" इति । अमेरिकादेशः अधिकसैनिकाः अस्मिन् क्षेत्रे परिवर्तयितुं शक्नोति इति एतस्याः साझेदारीविषये कीटिङ्ग् अवदत् यत्, "वर्तमानसर्वकारः अमेरिकादेशाय विक्रयणस्य सदृशः अस्ति" इति सः मन्यते यत् अमेरिका-सदृशाः "आक्रामक-सहयोगिनः" आस्ट्रेलिया-देशस्य रक्षणं कर्तुं न दत्तवन्तः, अपितु आस्ट्रेलिया-देशस्य कृते स्वस्य उपरि अवलम्बनं श्रेयस्करम् । यदा यजमानेन पृष्टं यत् सः अमेरिकादेशं किमर्थं "आक्रमणम्" इति उक्तवान् तदा कीटिङ्ग् अवदत् यत्, "अमेरिकादेशः अटलाण्टिकात् एशियायाः बृहत्तमं शक्तिं चीनं प्रति अङ्गुलीं दर्शयितुं प्रयतते" इति

ताइवान-विषये कीटिङ्ग् वर्तमानस्य आस्ट्रेलिया-सर्वकारस्य अमेरिका-देशेन सह बद्धस्य दृष्टिकोणस्य विषये अधिकं चिन्तितः अस्ति । सः अवदत् यत् अमेरिकनजनाः ताइवानस्य रक्षणं कर्तुम् इच्छन्ति इति वदन्ति, परन्तु वस्तुतः ताइवानदेशः चीनस्य "अचलसम्पत्" अस्ति, एकदा ताइवानजलसन्धिषु युद्धं प्रारभ्यते तदा अमेरिकनजनाः स्वसर्वशक्त्या युद्धं न करिष्यन्ति "यदा अमेरिकादेशः सहसा निवृत्तः भविष्यति।" सर्वं दोषं वहति।" .

लेबरपक्षस्य पूर्वनेता इति नाम्ना कीटिङ्ग् ओर्कसस्य आलोचनां कृतवान् अस्ति । सः कार्यक्रमे अवदत् यत् प्रधानमन्त्रिणा अल्बानीज-नेतृत्वेन वर्तमानं लेबर-सर्वकारं रक्षा-कूटनीति-दृष्ट्या सर्वथा लेबर-सर्वकारस्य सदृशं नास्ति अपितु मॉरिसन-लिबरल्-पार्टी-सर्वकारस्य आच्छादनं उत्तराधिकाररूपेण प्राप्तम्। सः व्यङ्ग्येन अवदत् यत् अमेरिकादेशेन व्हाइट हाउस्-नगरस्य लॉन्-इत्यत्र स्वागत-भोजस्य आयोजनं कृत्वा आस्ट्रेलिया-देशस्य नेतारः "जिता" इति ।