समाचारं

मध्यपूर्वस्य समीक्षात्मकसमीक्षा

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के इराणस्य राजधानी तेहराननगरे आक्रमणे हमास-नेता हनियेहः मृतः अभवत्, मध्यपूर्वे पूर्वमेव प्रचण्डेषु द्वन्द्वज्वालायां विशेषप्रकारस्य इन्धनं योजयितुं इव आसीत्, यत् चिरकालात् प्यालेस्टिनी-जनाः पीडिताः आसन् । इजरायल-सङ्घर्षः तस्य प्रसारः च मध्यपूर्वस्य स्थितिः अधिका तनावपूर्णा अभवत् ।

विगतदिनेषु सर्वाणि बलानि मध्यपूर्वे भृशं प्रज्वलितस्य अग्नौ इन्धनं योजयन्ति इव दृश्यन्ते : इरान् इजरायल्-विरुद्धं बृहत्-प्रमाणेन प्रतिकारस्य बहुविध-संकेतान् निरन्तरं प्रेषितवान् अस्ति पूर्वम्;लेबनान-हिजबुल-इजरायल-सङ्घः द्वन्द्वः वर्धमानः अस्ति while still showing no mercy भूमिः गाजा-लेबनान-देशयोः दिशि अविवेकी-बम्ब-प्रहारं निरन्तरं कृतवती, हमास-हिजबुल-योः बहवः वरिष्ठाधिकारिणः मृगयाम् अकुर्वन्, मारितवन्तः च किन्तु तदपि .अस्मिन् संघर्षे सम्बद्धानां मुख्यपक्षेषु इरान्-इजरायल-देशयोः अद्यावधि प्रत्यक्षः संघर्षः न अभवत्, एप्रिलमासे परस्परं स्वदेशं आक्रमयितुं क्षेपणास्त्रप्रक्षेपणम् इत्यादीनि समानानि परिस्थितयः अपि न अभवन्

हनीयस्य वधस्य आरम्भे लेखकः तत् लिखितवान्हनीयेहस्य वधस्य मध्यपूर्वस्य प्रतिमाने सीमितः प्रभावः अस्ति ।"ईरान-इजरायल-देशः च पूर्ण-परिमाण-सङ्घर्षं प्रति न गमिष्यन्ति यतोहि इरान्-नेतृत्वेन 'प्रतिरोधस्य अक्षस्य' क्षमता सीमितम् अस्ति। पूर्ण-परिमाणेन द्वन्द्वः इरान्-इजरायल-योः हिताय न भवति। इजरायल-समर्थकानां अमेरिका-देशः अपि अस्ति।" निर्वाचनस्य महत्त्वपूर्णकाले संघर्षस्य विस्तारस्य कोऽपि अभिप्रायः नास्ति तथा च एषा घटना हमाससङ्गठने प्रभावः, प्यालेस्टिनी-इजरायल-सङ्घर्षस्य समग्रप्रवृत्तिः, आन्तरिकप्यालेस्टिनी-मेलनं च तुल्यकालिकरूपेण सीमितम् अस्ति।" (द्रष्टव्यम्-लियू झोङ्गमिन्, "हनीयेहस्य हत्यायाः मध्यपूर्वस्य प्रतिरूपे सीमितः प्रभावः अस्ति, परन्तु मध्यपूर्वस्य स्थितिं प्रति "विषाक्तः" अस्ति")। सम्प्रति, २.इरान् इजरायलविरुद्धं केनचित् प्रकारेण प्रतिकारं कर्तुं अद्यापि कठिनं भवति चेदपि इरान् इजरायल् च बृहत्परिमाणेन संघर्षं प्रति न गच्छतः।

समयस्य दृष्ट्या इरान् केवलं इजरायलस्य विरुद्धं यथाशीघ्रं प्रतिकारं कृत्वा सैन्य-कूटनीतिक-जनमत-नैतिक-स्तरयोः उत्तमं परिणामं प्राप्तुं शक्नोति |. किन्तुस्थितिविकासः दर्शयति यत् आक्रमणे हनियायाः वधात् प्रायः दशदिनानि व्यतीतानि, इजरायलविरुद्धं प्रतिकारं कर्तुं इरान्-देशस्य कृते "समुचिततमः समयः" अपि व्यतीतः भवितुम् अर्हति स्मअमेरिकादेशस्य दबावेन, रूसस्य मध्यस्थतायाः, मिस्रदेशात्, क्षेत्रीयदेशेभ्यः, चीनदेशेभ्यः च शान्तिस्य आह्वानेन यदि इराणदेशः इजरायलस्य विरुद्धं बृहत्प्रमाणेन प्रतिकारं करोति, संघर्षं वर्धयति, स्थितिं च दुर्गतिम् अयच्छति तर्हि तस्य प्रतिकारस्य प्रभावः स्पष्टतया भविष्यति महतीं न्यूनीकृतं भवतु।

लेखकस्य मते आक्रमणे हनियायाः मृत्योः कारणेन उत्पन्नः राजनैतिक-तूफानः स्वस्य अत्यन्तं खतरनाकं क्षणं व्यतीतवान् स्यात् न्यूनातिन्यूनं इजरायल-देशस्य विरुद्धं इराणस्य स्वस्य बृहत्-प्रमाणेन सैन्य-प्रतिकारस्य जोखिमः बहु न्यूनीकृतः अस्ति इरान्-देशः बृहत्-प्रमाणेन प्रतिकारं न कृतवान् इति कारणानां, तस्य पृष्ठतः मध्य-पूर्व-राजनीतेः जटिलतायाः च संक्षिप्तं विश्लेषणं निम्नलिखितम् अस्ति

क्षेत्रस्य अन्तः बहिश्च देशाः मिलित्वा द्वन्द्वस्य वर्धनं निवारयितुं कार्यं कुर्वन्ति

विश्वशक्तयः क्षेत्रीयदेशाः च विभिन्नरीत्या द्वन्द्वानां वर्धनं नियन्त्रितवन्तः, संकटप्रबन्धने नियन्त्रणे च महत्त्वपूर्णां भूमिकां निर्वहन्तिआक्रमणे हनियेहस्य मृत्योः अनन्तरं अमेरिका, रूस, चीन, जोर्डन्, मिस्र इत्यादयः क्षेत्रीयदेशाः सर्वे क्षेत्रीयतनावेषु भिन्नभिन्नरूपेण प्रभावं कृतवन्तः

प्रथमः,अमेरिकादेशः इरान्-देशस्य निवारणाय सैन्यदबावस्य उपयोगं करोति ।सैन्यदृष्ट्या अमेरिकादेशः विमानवाहकपोतसङ्घटनं शीघ्रं प्रेषयित्वा मध्यपूर्वे सैन्यसन्निधिं वर्धयित्वा इरान्देशाय दृढं निवारकसंकेतं प्रेषितवान्, यस्य उद्देश्यं इरान्-देशः अनिश्चितकालं यावत् संघर्षं वर्धयितुं निवारयितुं शक्नोति स्म मध्यपूर्वे स्वस्य सैन्यसन्निधिं वर्धयितुं अमेरिकादेशस्य दृष्टिकोणः इजरायल्-देशस्य समर्थनं न तु संघर्षान् प्रेरयितुं, अपितु संकटानाम् प्रबन्धनं, न्यूनीकरणं च तस्मिन् एव काले अमेरिकीराष्ट्रपतिः बाइडेन् अपि इजरायल्-देशेन अद्यतनवार्तालापादिप्रथानां विध्वंसस्य विषये प्रबलं असन्तुष्टिं प्रकटितवान् ।

द्वितीयं, २.रूसदेशः इरान्-देशस्य समर्थनं प्रकटितवान्, इरान्-देशं संयमं कर्तुं आग्रहं च कृतवान् ।समाचारानुसारं रूसस्य राष्ट्रियसुरक्षासचिवः सर्गेई शोइगुः संवेदनशीलक्षणे तेहरानदेशस्य भ्रमणं कृतवान् यदा सः इराणस्य सर्वोच्चधार्मिकनेता आयातल्लाह अली खामेनी इत्यस्मै एकं संकेतं अपि प्रदत्तवान् यत् राष्ट्रपतिः पुटिन् आशास्ति यत् इराणः “संयमितप्रतिक्रिया” करिष्यति। " " . रूस-युक्रेन-सङ्घर्षे रूसस्य गहनतया संलग्नतायाः कारणात् मध्यपूर्वे रूसस्य वर्तमानः प्रभावः, इरान्-देशाय यत् समर्थनं दातुं शक्नोति तत् च महतीं प्रतिबन्धितम् अस्ति

अन्ते, २.क्षेत्रीयस्थितेः शीतलीकरणे चीनदेशः सक्रियरूपेण रचनात्मकभूमिकां निर्वहति।चीनदेशस्य विदेशमन्त्री मिस्र-जॉर्डन-देशयोः विदेशमन्त्रिणां च मध्ये दूरभाषेण चीनदेशः न केवलं हनीयेहस्य हत्यायाः दृढतया निन्दां कृतवान्, अपितु सर्वेषां पक्षेभ्यः संयमं कर्तुं आह्वानं कृतवान् तथा च अन्तर्राष्ट्रीयसमुदायः क्षेत्रीयदेशाः च अस्य समाप्त्यर्थं योगदानं दातव्यम् इति गाजादेशे यथाशीघ्रं संघर्षः। चीनदेशेन गतवर्षे सऊदी अरब-इरान्-योः मध्ये मेलनं सुलभं कृतम्, अद्यतने च विभाजनस्य समाप्त्यर्थं एकतां सुदृढं कर्तुं च प्यालेस्टिनी-गुटैः बीजिंग-घोषणायां हस्ताक्षरस्य सुविधा कृता इति दृष्ट्वा चीनस्य स्वरः स्वाभाविकतया इरान्-आदि-पक्षयोः ध्यानं आकर्षयिष्यति |.

अन्धरूपेण द्वन्द्वस्य विस्तारः इरान्-देशस्य कृते हितकरः नास्ति

इजरायलविरुद्धं बृहत्प्रमाणेन प्रतिकारं कर्तुं वा संघर्षं वर्धयितुं वा चयनं कुर्वन्तु,विशेषक्षणे विशेषवातावरणे च स्थितस्य इराणस्य कृते लाभात् अधिकं हानिं करिष्यति।

प्रथमः,इजरायलविरुद्धं इरान्-देशस्य प्रतिकारस्य परिमाणं ज्ञातुं कठिनम् अस्ति ।यतः अस्मिन् वर्षे एप्रिलमासे इरान्-इजरायल-देशयोः परस्परं क्षेपणास्त्र-प्रहारः कृतः, यदि ते इजरायल्-विरुद्धं प्रतिकारं कुर्वन्ति, उभयपक्षस्य पूर्वसंयमितं प्रतीकात्मकं च प्रतिकार-प्रकारं पुनः पुनः कुर्वन्ति तर्हि प्रतिकारस्य प्रभावं उद्देश्यं च प्राप्तुं कठिनं भविष्यति |. प्रतिशोधस्य विस्तारः वर्धनं च अनिवार्यतया इजरायलतः अधिकं प्रतिकारं जनयिष्यति, अपि च द्वन्द्वस्य नियन्त्रणात् बहिः गन्तुं पक्षद्वयं च बृहत्परिमाणस्य संघर्षस्य दिशि गन्तुं शक्नोति तथापि एषा स्थितिः नास्ति यत् इरान्, यः क कठिन घरेलु अन्तर्राष्ट्रीय स्थिति, इच्छति।

द्वितीयं, २.इराणस्य नूतनसर्वकारस्य स्थापनायाः आरम्भे एकस्मिन् महत्त्वपूर्णे समये अन्धरूपेण द्वन्द्वस्य विस्तारः इराणस्य आन्तरिकविदेशीयकार्येषु नूतना स्थितिं निर्मातुं अनुकूलं न भविष्यति।पूर्वराष्ट्रपति रायसी इत्यस्य विमानस्य मृत्योः अनन्तरं, राष्ट्रपतिनिर्वाचनस्य समाप्तेः किञ्चित्कालानन्तरं, नूतनः राष्ट्रपतिः च अधुना एव कार्यभारं स्वीकृतवान्, इराणस्य प्रचण्डस्य आन्तरिक-अन्तर्राष्ट्रीय-दबावस्य, आव्हानानां च सामना अभवत् सुधारवादीराष्ट्रपति पेजेशित्सियान् इत्यस्य आन्तरिकसुधारस्य बाह्यशिथिलतायाः च नीतयः कार्यान्विताः न अभवन् यदा सः कूटनीतिकसंकटस्य सामनां कृतवान् यदा इरान्देशे हनीयेहः आक्रमणे मृतः अभवत् अस्मिन् सन्दर्भे यदि इरान् इजरायल्-विरुद्धं किमपि मूल्येन प्रतिकारं करोति वा विशालं संघर्षं अपि प्रेरयति तर्हि एतत् घरेलुसुधाराय स्थिरतायै च अनुकूलं न भविष्यति, न च इराणस्य विदेशसम्बन्धसुधाराय अनुकूलं भविष्यति रणनीति। तथा च विशेषतः बहिः जगति सह इराणस्य détente कूटनीतिं क्षीणं कुर्वन्तुइरान्-अमेरिका-देशयोः मध्ये सुदृढसम्बन्धस्य द्वारं अवरुद्ध्य इरान्-अमेरिका-देशयोः मध्ये सङ्घर्षं निरन्तरं प्रेरयितुं च इजरायल्-देशः हनीयेह-हत्यायाः कृते यत् लक्ष्यं प्राप्तुं आशास्ति, तेषु लक्ष्येषु अन्यतमम् अस्तिअस्मिन् सन्दर्भे इरान् स्वस्य सामरिकं ध्यानं स्थापयितुं शक्नोति वा इति इराणस्य कृते महती आव्हानं भवति।

इरान्-देशस्य प्यालेस्टिनी-इजरायल-नीतिः, इजरायलस्य सम्मुखीकरणस्य नीतिः च अधुना स्थायित्वं न प्राप्नोति

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रति इराणस्य नीतिः, इरान्-इजरायल-योः मध्ये सङ्घर्षस्य अस्थायित्वं च इराणं गहनचिन्तनस्य महत्त्वपूर्णक्षणं प्रति आनयत्।

यदि वयं इराण-इजरायल-योः सम्बन्धस्य समीक्षां ऐतिहासिक-तर्कसंगत-वृत्त्या च चिन्तयामः तर्हि तत् चिन्तन-प्रवर्तकं भवति | फारसी-राष्ट्रस्य यहूदी-राष्ट्रस्य च मध्ये द्विसहस्राधिकवर्षेभ्यः ऐतिहासिक-आदान-प्रदानेषु द्वयोः पक्षयोः मध्ये वर्तमानः टकराव-सम्बन्धः पक्षयोः दीर्घकालीन-मैत्री-आदान-प्रदानस्य तुलने नेत्रनिमिषरूपेण वर्णयितुं शक्यते इतिहासे न केवलं द्वयोः पक्षयोः दीर्घकालीनमैत्री अस्ति, अपितु समकालीनकाले अमेरिकादेशस्य मित्रराष्ट्रत्वेन अपि निकटतया कार्यं कुर्वन्ति ।

इरान्-इजरायलयोः मध्ये १९७९ तमे वर्षे इरान्-देशे इस्लामिकक्रान्तिना आरब्धः ।अमेरिका-विरोधी इजरायल-विरोधी च इराणस्य विचारधारायां महत्त्वपूर्णः भागः अभवत् तदपि १९८० तमे दशके द्वयोः पक्षयोः मध्ये द्वन्द्वाः अद्यापि मुख्यतया जनमतस्य स्तरे एव आसन् । द्वयोः पक्षयोः सम्बन्धस्य वास्तविकः क्षयः शीतयुद्धस्य समाप्तेः अनन्तरं आरब्धः मध्यपूर्वशान्तिप्रक्रियायाः विशेषतः प्यालेस्टिनी-इजरायल-प्रकरणस्य, ईरानी-परमाणुसंकटस्य, ईरानी-परमाणुविषये च द्वयोः पक्षयोः मध्ये संघर्षाः निरन्तरं तीव्राः अभवन् सम्झौता, "अरबवसन्त" विशेषतः सीरियागृहयुद्धं च पक्षद्वयं सैन्यसुरक्षाविषयेषु आसीत् । (द्रष्टव्यम्- लियू झोङ्गमिन् : "इराण-इजरायल-देशयोः इतिहासे दीर्घकालं यावत् सद्भावः अस्ति, इदानीं किमर्थं पूर्णतया निवृत्तौ?")

दीर्घकालं यावत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य विषये इराणस्य कट्टरनीतिः तस्य "निर्यातक्रान्ति" कूटनीतिसम्बद्धा अस्ति एकतः इराणः प्यालेस्टिनी-इजरायल-विषये अवास्तविक-इजरायल-विरोधी नीतीनां पालनम् करोति (उदाहरणार्थम्) , पूर्वः ईरानीराष्ट्रपतिः महमूद अहमदीनेजाद् इजरायल्-देशं Wiped off the map इत्यत्र आनयितुं वकालतम् अकरोत्), अपरपक्षे, लेबनान-हिजबुल, प्यालेस्टिनी हमास, यमनस्य हुथी इत्यादीनां कट्टरपंथी धार्मिक-राजनैतिक-सङ्गठनानां समर्थनं कृत्वा इजरायल्-विरुद्धं युद्धं करोति यद्यपि एतेन उपायेन इरान्-देशस्य क्षेत्रीयप्रभावस्य विस्तारः कृतः तथापि...इजरायल् प्रति इराणस्य कट्टरपंथीनीतिः "ग्रे जोन" धार्मिकराजनैतिकसङ्गठनानां समर्थनं च तस्य नीतीनां कृते पर्याप्तराजनैतिकवैधतायाः अपि बहुधा अभावः अस्ति, अवश्यमेव च अन्तर्राष्ट्रीयकानूनस्य आधारस्य अभावः अस्ति इदमपि कारणं यत् इजरायल्-देशः हमास-हिज्बुल-हौथी-सशस्त्रसेनाः इत्यादीन् विषयान् मारयितुं साहसं करोति ।

किञ्चित्पर्यन्तं .इजरायल्-इरान्-देशयोः बहवः नीतयः व्यवहाराः च कट्टरपंथी वर्सेस् कट्टरपंथी तर्कहीनव्यवहाराः सन्ति, येन उभयतः प्रतिक्रियाः अभवन् ।एषः विषयः यस्य सामना उभयपक्षेण चतुर्भुजरूपेण अवश्यं कर्तव्यः।

इरान् न इजरायल् पूर्णपरिमाणस्य संघर्षस्य दबावं सहितुं शक्नुवन्ति

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमस्य तस्य प्रसारस्य च मुख्यसूत्रः हमास-इजरायलयोः मध्ये द्वन्द्वः, इरान्-इजरायल-योः नेतृत्वे "प्रतिरोधस्य अक्षः" च इति द्वन्द्वः तथापि इजरायल्-इजरायल-योः एव निर्धारणं भवति प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रसारस्य परिमाणं, डिग्री, प्रकारः च ।सारतः इजरायल् आन्तरिकबाह्यकठिनतासु पतितः, तस्य दीर्घकालीनसङ्घर्षनीतिः च स्थायित्वं नास्ति; अपि अस्थायित्वम् ।

मध्यपूर्वे विशेषतः सऊदी अरबदेशे अन्ये च खाड़ीदेशेषु सामान्यविकासप्रवृत्तेः आधारेण अरबविश्वः, तुर्कीदेशः अन्ये च क्षेत्रीयदेशाः परस्परं मेलनं कुर्वन्ति इरान्, इजरायल् च स्वयमेव प्यालेस्टिनी-देशेभ्यः पूर्वं क्षेत्रीयदेशैः सह मेलनं कर्तुं प्रतिबद्धाः आसन्। इजरायल-सङ्घर्षः (ते परस्परं विहाय), इजिप्ट्, जॉर्डन्, सीरिया इत्यादिदेशाः प्यालेस्टिनी-इजरायल-सङ्घर्षं परितः सन्ति, तेषां संघर्षे सम्मिलितस्य अभिप्रायः नास्तिप्यालेस्टिनी-इजरायल-सङ्घर्षस्य विषये इराणस्य तर्कहीननीतीनां अरब-इस्लामिक-जगति कोऽपि विपण्यं नास्ति, प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चरणस्य इजरायलस्य चरम-नीतिभिः अन्तर्राष्ट्रीय-समुदाये पश्चिमे अपि घोर-पृथक्करणं कृतम् अस्ति।

संक्षेपेण जगति सर्वं विपर्यस्तं भवितुमर्हति, न च नष्टं स्थापनं वा । मध्यपूर्वे द्वन्द्वस्य शान्तिस्य च सम्बन्धस्य विषये अपि तथैव अरब-इजरायल-सङ्घर्षस्य युद्धक्षेत्रे सादात, रबिन्, शेरोन् इत्यादयः योद्धवः अपि द्वन्द्वस्य मृतमार्गं प्राप्तस्य अनन्तरं शान्तिं चिनोति स्म एतावता .यद्यपि मध्यपूर्वे शान्तिस्य प्रारम्भः अद्यापि न उद्भूतः तथापि यदा विग्रहाः अत्यन्तं गच्छन्ति तदा शान्तिः एव अनिवार्यः परिणामः भवति एतत् इतिहासस्य द्वन्द्वात्मकं भवति, परन्तु अस्मिन् क्रमे द्वन्द्वस्य सर्वैः पक्षैः यत् मूल्यं दत्तं तत् अतीव गुरुम् अस्तिआशास्ति यत् मध्यपूर्वस्य सर्वे पक्षाः इतिहासस्य पाठं ज्ञातुं, विग्रहान् समाप्तुं, यथाशीघ्रं शान्तिं प्रति गन्तुं च शक्नुवन्ति।

"मध्यपूर्वस्य आलोचनात्मकटिप्पणी" शङ्घाई अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य मध्यपूर्वस्य अध्ययनसंस्थायाः प्रोफेसरः लियू झोङ्गमिन् इत्यनेन लिखितः स्तम्भः अस्ति यत् एतत् वास्तविकतायाः, सिद्धान्तस्य, आधारस्य च संयोजनस्य पालनम् करोति, तथा च वास्तविकविषयेषु गभीरतायाः प्रतिक्रियां ददाति इतिहासः सिद्धान्तः च ।