समाचारं

विदेशीयमाध्यमाः : अमेरिकी-अधिकारिणः अवदन् यत् अमेरिका-देशेन इरान्-देशः चेतवति यत् यदि सः इजरायल्-देशे महत् आक्रमणं करोति तर्हि तस्य “विनाशकारी आघातः” भवितुम् अर्हति इति।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टरः जियाङ्ग ऐलिंग्] वालस्ट्रीट् जर्नल् इत्यनेन ८ तमे स्थानीयसमये एकस्य अनामस्य अमेरिकी-अधिकारिणः उद्धृत्य उक्तं यत् अमेरिका-देशेन इराणं चेतवति यत् यदि इरान् इजरायल्-देशे प्रमुखं आक्रमणं करोति तर्हि इराणस्य नूतनसर्वकारस्य अर्थव्यवस्थायाः च "विनाशः" भवितुम् अर्हति " यौनप्रहारः" ।

प्रतिवेदनानुसारं अधिकारी प्रकटितवान् यत् अमेरिकादेशेन प्रत्यक्षमार्गेण मध्यस्थैः च तेहराननगरं प्रति उपर्युक्तचेतावनी प्रसारिता, परन्तु सः विशिष्टविवरणं प्रकटयितुं अनागतवान्।

"द टाइम्स् आफ् इजरायल्" इत्यनेन अपि उक्तं यत्, "अमेरिकादेशेन इराणदेशाय स्पष्टः सन्देशः प्रेषितः यत् यदि इरान् इजरायल्-देशे प्रमुखं प्रतिकारात्मकं आक्रमणं करोति तर्हि "यदि इरान्-देशः न्यूनः भवति तर्हि तस्य वर्धनस्य जोखिमः अतीव अधिकः भविष्यति" इति this path , तस्य अर्थव्यवस्था, नूतनसर्वकारस्य स्थिरता च गम्भीरं जोखिमं प्राप्स्यति।"

सञ्चिकाचित्रम् : २०२४ तमस्य वर्षस्य अगस्तमासस्य ७ दिनाङ्के स्थानीयसमये लेबनानदेशस्य कफार्किलानगरे दक्षिणग्रामेषु इजरायलस्य वायुप्रहारैः घटनास्थलात् घनः धूमः प्रवहति स्म (दृश्य चीन) २.

अन्यः अमेरिकी-अधिकारी वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​समक्षं प्रकटितवान् यत् इजरायल्-देशस्य प्रति इरान्-देशस्य प्रतिक्रियायाः व्याप्तिः, समयः च अमेरिका-देशः न जानाति । परन्तु नवीनतमबुद्धिः सूचयति यत् यदि एतत् भवति तर्हि सप्ताहान्ते भवितुं शक्नोति। परन्तु सम्प्रति अधिकारिणः अनिश्चिताः सन्ति यत् हिजबुल-सङ्घः एकः एव कार्यं कृतवान् वा इरान्-देशेन सह युगपत् वा।

पूर्वमाध्यमेषु प्रकाशितानां समाचारानुसारं प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन (हमास) ३१ जुलै-दिनाङ्के पुष्टिः कृता यत्, तस्मिन् दिने प्रातःकाले ईरानी-राजधानी-तेहरान-नगरे हमास-पोलिट्-ब्यूरो-नेता इस्माइल-हनीयेहस्य हत्या अभवत् हमासः अवदत् यत् इजरायल्-देशेन एव एषा हत्या कृता, "कायरता" इति, हमास-सङ्घः प्रतिकारं करिष्यति इति । इजरायल्-देशः तस्य विषये किमपि वक्तुं अनागतवान् । इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन एकं वक्तव्यं प्रकाशितं यत् इरान्देशे हनीयेहस्य हत्या अभवत्, तस्य प्रतिशोधः इराणस्य "दायित्वम्" अस्ति तथा च इरान् इजरायल् इत्यस्मै "तीव्रदण्डं दास्यति" इति। लेबनानस्य हिजबुल-नेता नस्रुल्लाहः अगस्त-मासस्य प्रथमे दिने भाषणे अवदत् यत् "इजरायल-देशः न अवगच्छति यत् सः रक्तरेखां लङ्घितवान्" इति ।

अमेरिकी एक्सिओस् न्यूज नेटवर्क् इत्यस्य अगस्तमासस्य प्रथमे दिने प्रकाशितस्य प्रतिवेदनस्य अनुसारं त्रयः अमेरिकी-अधिकारिणः मीडिया-माध्यमेभ्यः अवदन् यत् बाइडेन्-प्रशासनस्य विश्वासः अस्ति यत् ३१ जुलै-दिनाङ्के तेहरान-नगरे इस्माइल-हनीयेह-हत्यायाः प्रतिकाररूपेण इरान् इजरायल्-देशे आक्रमणं करिष्यति इति, इरान्-देशः सज्जतां कुर्वन् अस्ति इति च उक्तवन्तः प्रतिकारं कर्तुं ।