समाचारं

एप्पल् स्वस्य App store सम्झौतेः शर्ताः परिवर्तयति यत् यूरोपीयविकासकाः पारिस्थितिकीतन्त्रात् बहिः उत्पादानाम् प्रचारं कर्तुं शक्नुवन्ति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुरुवासरे, अगस्तमासस्य ८ दिनाङ्के, पूर्वसमये एप्पल्-कम्पनी यूरोपीयसङ्घस्य डिजिटल-विपण्य-अधिनियमस्य अनुपालनाय स्वस्य एप्-स्टोर्-नीतेः प्रमुखं अद्यतनं करिष्यति इति घोषितवान् नूतना नीतिः अस्मिन् शरदऋतौ प्रभावी भविष्यति, यूरोपीयसङ्घस्य एप् विकासकाः एप्पल् एप् स्टोर् इत्यत्र सीमितस्य स्थाने स्वस्य एप्स् अन्तः उत्पादानाम् प्रचारं विक्रयं च कर्तुं शक्नुवन्ति।

नूतननीतेः अन्तर्गतं विकासकाः उपयोक्तृभ्यः स्वपसन्दस्य क्रयचैनेल् प्रति निर्देशयितुं शक्नुवन्ति, भवेत् सः अन्यः एप् स्टोरः, स्वकीयः जालपुटः वा अन्यः एप् वा। विकासकाः स्वस्य एप्स-अन्तर्गतं एतेषां क्रयणविकल्पानां विषये विवरणं प्रदर्शयितुं शक्नुवन्ति, यत्र सदस्यतामूल्यानि, एप्स्-तः बहिः क्रयणं कथं कर्तव्यमिति मार्गदर्शनं च सन्ति ।

उदाहरणार्थं स्वास्थ्यसहायकं एप् गृह्यताम्, यत् स्वास्थ्यं, फिटनेस च सल्लाहं प्रदाति, उपयोक्तृभ्यः अधिक उन्नतविशेषतानां सदस्यतां ग्रहीतुं च शक्नोति । नूतननीतेः अन्तर्गतं विकासकाः एप्लिकेशनस्य अन्तः उपयोक्तृभ्यः सूचयितुं शक्नुवन्ति यत् ते "स्वास्थ्यसहायकस्य" आधिकारिकजालस्थलेन प्रत्यक्षतया सदस्यतां क्रेतुं शक्नुवन्ति तथा च तत्सम्बद्धं लिङ्कं प्रदातुं शक्नुवन्ति।

यूरोपीय-आयोगेन जून-मासे एप्पल्-संस्थायाः डिजिटल-मार्केट्-अधिनियमस्य अनुपालनस्य आवश्यकता कृता ततः परं नीतिपरिवर्तनं जातम् । एप्पल् इत्यनेन उक्तं यत् यूरोपीयसङ्घस्य एप् स्टोर् इत्यस्मिन् एप् विकासकानां कृते अस्मिन् शरदऋतौ नूतनाः नियमाः प्रभावी भविष्यन्ति।