समाचारं

Deep Blue Think Tank

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाणिज्यमन्त्रालयेन वित्तमन्त्रालयेन अन्यैः सप्तविभागैः च संयुक्तरूपेण "वाहनव्यापार-अनुदानस्य कार्यान्वयननियमाः" (अतः परं "विवरण" इति उच्यते) जारीकृत्य, बीजिंग-आदिप्रान्तेषु नगरेषु च क्रमशः प्रासंगिकनीतयः प्रवर्तन्ते अस्मिन् वर्षे जुलैमासे राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च "उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरणनवीनीकरणस्य, व्यापारस्य च समर्थनं वर्धयितुं अनेकाः उपायाः" जारीकृताः, येन वाहनस्य स्क्रैपिंगस्य नवीकरणस्य च अनुदानस्य मानकं वर्धितम्, वर्धनम् अधिकतमं अनुदानं २०,००० युआन् यावत् भवति । अनुकूलनीतीनां "संयोजनस्य" अन्तर्गतं "नवस्य कृते पुरातनस्य व्यापारः, 'नवस्य प्रति सम्भाव्यं वाहन-उपभोगस्य 'नवीनीकरणम्'" इति हाले एव विषय-सलोने बीजिंग-व्यापार-समाचारस्य तथा वाहन-उद्योग-सङ्घस्य डीप-ब्लू-मीडिया थिंक-टैङ्कस्य च संयुक्तरूपेण प्रायोजितस्य car companies, and dealer groups , industry experts, etc. gathered together to interpreted how "trade-in" can estimate the submption potential of Beijing's existing automobile market.

“पुराणस्य स्थाने नूतनस्य स्थापनम्” इति वृद्धिबिन्दुः अभवत्

अस्मिन् वर्षे प्रथमार्धे घरेलु-वाहन-बाजारस्य विषये वदन् बीजिंग-जियाताई-झोङ्गक्सिङ्ग्-आटोमोबाइल-विक्रय-कम्पनीयाः निवेशकः गु यालेइ-इत्यनेन स्पष्टतया उक्तं यत् "प्रतिस्पर्धा अतीव तीव्रा अस्ति" इति "अस्मिन् वर्षे फरवरीमासे BYD इत्यनेन न्यूनमूल्येन ब्राण्ड्-प्रक्षेपणे अग्रणीत्वं प्राप्तस्य अनन्तरं ऑटो-बाजारे मूल्य-प्रतिस्पर्धा अधिका अभवत्, यस्य मुख्यधारा-संयुक्त-उद्यम-ब्राण्ड्-मध्ये महत् प्रभावः अभवत्, यद्यपि नूतनानां तीव्र-वृद्धिः अभवत् ऊर्जावाहनानि पारम्परिक-इन्धन-वाहनानां विक्रये आव्हानानि आनयत्, वर्तमानकाले पारम्परिक-इन्धन-वाहनानां अद्यापि निश्चितः विपण्य-आधारः अस्ति तस्मिन् एव काले विभिन्नाः कारकम्पनयः अपि स्वस्य प्रतिस्पर्धां वर्धयितुं स्वस्य विद्युत्करणपरिवर्तनं त्वरयन्ति ।

तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे एप्रिलमासे राष्ट्रिययात्रीकारविपण्ये १५३२ मिलियनं यूनिट्-विक्रयणं कृतम्, वर्षे वर्षे ५.७% न्यूनता, मासे मासे ९.४% न्यूनता च अभवत् वाहन-उपभोगस्य अधिकं प्रवर्धनार्थं अस्मिन् वर्षे एप्रिल-मासस्य २६ दिनाङ्के वाणिज्यमन्त्रालयसहितैः सप्तविभागैः जारीकृतैः "विस्तृतनियमैः" प्रस्तावः कृतः यत् अस्मिन् वर्षे निर्गमनस्य तिथ्याः आरभ्य ३१ दिसम्बर् पर्यन्तं राष्ट्रिय-तृतीय-उत्सर्जन-मानकैः सह यात्रीवाहनेषु ईंधनम् अधः वा 2018 तमे वर्षे ये व्यक्तिगतग्राहकाः 30 अप्रैलतः पूर्वं नूतनानां ऊर्जायात्रीकारानाम् पञ्जीकरणं कुर्वन्ति तथा च ऊर्जा-बचने आवश्यकतां पूरयन्तः नवीनाः यात्रीकाराः क्रियन्ते तेषां कृते 7,000 युआनतः 10,000 युआनपर्यन्तं एकवारं अनुदानं प्राप्स्यति। आँकडानुसारम् अस्मिन् वर्षे जूनमासस्य २५ दिनाङ्के १२:०० वादनपर्यन्तं वाणिज्यमन्त्रालयस्य वाहनव्यापार-सूचना-मञ्चे वाहन-स्क्रैपेज-नवीकरण-अनुदानार्थं १,१३,००० आवेदनानि प्राप्तानि आसन् तस्मिन् एव काले बीजिंगनगरविकाससुधारआयोगेन प्रकाशिताः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे जूनमासपर्यन्तं प्रायः २७०० वाहनव्यापार-अनुरोधाः प्राप्ताः, यत्र अनुमानित-अनुदान-राशिः २३.२६ मिलियन-युआन् अस्ति, तथा च सञ्चित-उपभोग-वृद्धिः ७३० मिलियन युआन् । चीन-वाहन-विक्रेता-सङ्घस्य (अतः परं "यात्रीकार-बाजार-सूचना-संयुक्त-शाखा" इति उल्लिखितः) यात्रीकार-बाजार-सूचना-संयुक्त-शाखायाः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे मे-मासे राष्ट्रिय-यात्री-कार-बाजारे 1.71 मिलियन-इकायानां खुदरा-विक्रयणं कृतम्, एकमास- मासे ११.४% वृद्धिः ।

अनुकूलनीतीनां अन्तर्गतं कारकम्पनीनां विक्रयः अपि निरन्तरं वर्धितः अस्ति । तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे मेमासे टेस्ला-विक्रयः मासे मासे प्रायः ७७% वर्धितः । टेस्ला बीजिंगक्षेत्रीयविक्रयप्रबन्धकः लु यानान् इत्यनेन उक्तं यत् "नवस्य कृते पुरातनं" नीतिः, बीजिंगस्य नूतन ऊर्जायात्रीवाहनस्य कोटानां निर्गमनं, टेस्ला इत्यस्य पञ्चवर्षीयशून्यव्याजनीतिः च टेस्ला इत्यस्य विक्रयप्रदर्शने अधिकं सुधारं कृतवन्तः।

अस्मिन् वर्षे जुलैमासे “पुराणं नूतनस्य कृते” अनुदानं वर्धितम् । राष्ट्रीयविकाससुधारआयोगस्य आधिकारिकजालस्थले प्रकाशितसूचनानुसारं राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च "उपभोक्तृवस्तूनाम् बृहत्परिमाणस्य उपकरणनवीनीकरणस्य व्यापारस्य च समर्थनं वर्धयितुं अनेकाः उपायाः" जारीकृताः, येन... वाहनस्य स्क्रैपिंगस्य नवीकरणस्य च अनुदानमानकं अधिकतमं २०,००० युआन् यावत् वर्धितवान् । CITIC Securities शोधप्रतिवेदनस्य मतं यत् कारव्यापार-नीतेः नूतनं संस्करणं सशक्तं वर्तते, बाजारस्य अपेक्षां च अतिक्रमयति, तथा च एप्रिल-मासस्य अन्ते वाहन-उद्योगाय प्रोत्साहनं नीति-मानकात् बहु अधिकं भविष्यति |. बीजिंग-वाहनसञ्चार-उद्योग-सङ्घस्य उपाध्यक्षः कै हैयुआन् इत्यनेन उक्तं यत् "पुराण-नव" अनुदानस्य वर्धनानन्तरं ये उपभोक्तारः "पुराण-नव" इति आवेदनं कुर्वन्ति, ते सर्वे नूतनविनियमानाम् अनुसारं अनुदानं प्राप्नुयुः। “पूर्वं अनुदानार्थम् आवेदनं कृतवन्तः उपभोक्तृभ्यः अपि नूतननीत्यानुसारं प्रतिदानं भविष्यति” इति सः अवदत्।

कै हैयुआन् इत्यनेन उक्तं यत् राष्ट्रिय "नवस्य कृते पुरातनम्" नीतेः वृद्ध्या अस्मिन् वर्षे वाहनविपण्यस्य विक्रयप्रदर्शनं गतवर्षस्य अपेक्षया उत्तमं भविष्यति। अन्तिमेषु वर्षेषु बीजिंग-नगरेण पुरातन-कारानाम् स्थानान्तरणार्थं नूतन-ऊर्जा-वाहनानां कृते अनुदानं प्रदत्तम् अस्मिन् वर्षे "पुराण-नवीन-"-नीतिः अधिकतया कार्यान्विता अस्ति, अनुदानस्य परिमाणस्य वृद्ध्या सह, बीजिंग-नगरस्य अस्मिन् वर्षे नूतनकारविक्रयः अधिकं वर्धते। एलवी यानान् इत्यस्य मतं यत् "पुराणकारानाम् स्थाने नूतनानां कारानाम् उपयोगः" बीजिंगस्य नूतनकारविपण्यस्य वृद्धिः विस्फोटकः च बिन्दुः भविष्यति ।

मूल्यलाभस्य लाभं लभत

वाहनानां उपभोक्तृविपण्यरूपेण बीजिंग-नगरं नीतीनां "संयोजन-मुष्टि-प्रयोगस्य अतिरिक्तं, विश्वासं करोति यत् विक्रेतारः विक्रयं अधिकं वर्धयितुं बीजिंग-वाहन-बाजारे मूल्यस्य "अवसादस्य" लाभं ग्रहीतुं शक्नुवन्ति "अस्मिन् वर्षे 'पुराण-नव'-नीतेः अनुसारं उपभोक्तारः यत्र यत्र कारं क्रियन्ते तत्र तत्र अनुदानार्थं आवेदनं कर्तुं शक्नुवन्ति, चालानं च निर्गन्तुं शक्नुवन्ति इति कै-हैयुआन् उक्तवान् यत् राष्ट्रियकार-विपण्ये बीजिंग-विपण्यं सर्वदा मूल्ये एव आसीत् "अवसादनम्", अतः परितः क्षेत्राणि अपि आकर्षयिष्यति प्रान्तीयः नगरपालिका च उपभोक्तारः कारक्रयणार्थं बीजिंगनगरम् आगच्छन्ति । तस्मिन् एव काले एतस्याः "पुराण-नव"-नीतेः अनुरूपं उपभोक्तारः पुरातनकाराः स्क्रैप् कृत्वा नूतनकारैः विनिमयं कुर्वन्ति, यत्र नूतनं कारं क्रीतवन्तः तस्मात् स्थानात् चालानस्य आधारेण स्थानीयसहायतायाः आवेदनं कुर्वन्ति "अनुदानं टर्मिनलमूल्यलाभस्य उपरि आरोपितम् अस्ति। संघेन प्राप्तपरामर्श-आह्वानात् एतत् ज्ञायते यत् हेबेई, आन्तरिक-मङ्गोलिया-आदिस्थानेभ्यः बहवः उपभोक्तारः कारक्रयणार्थं बीजिंग-नगरम् आगन्तुं रुचिं लभन्ते अनुदानसुविधायाः मूल्यस्य "अवसादनस्य" च द्वयकारकाणां कृते, अपेक्षा अस्ति यत् बीजिंगस्य नूतनकारविपण्यं उत्तमं व्यापारप्रदर्शनं द्रक्ष्यति।

तस्मिन् एव काले गु यालेई इत्यनेन उक्तं यत् अन्येषां प्रान्तानां नगरानां च तुलने बीजिंग-विपण्ये कार-स्रोत-लाभः अस्ति तथा च विक्रेतृणां मध्ये स्पर्धा अधिका तीव्रा भवति, अतः क्षेत्रीयमूल्येन "अवसादनम्" भवति, यत् खलु अन्यप्रान्तेभ्यः केचन उपभोक्तृन् आकर्षयति तथा बीजिंगनगरे कारक्रयणार्थं नगराणि। वस्तुतः मूल्य "अवसाद" प्रभावः अपि केषाञ्चन व्यापारिणां कृते वृद्धिशीलः भङ्गः अभवत् । गु यालेइ इत्यनेन उक्तं यत् विद्यमानविपण्यस्य अन्तर्गतं विक्रेतृणां नूतनकारविक्रये तस्य निश्चितः प्रभावः भविष्यति। तस्मिन् एव काले अन्तिमेषु वर्षेषु यथा यथा विलासिता-ब्राण्ड्-मूल्यानि न्यूनीकृतानि, नूतनानां ऊर्जा-वाहनानां मध्ये स्पर्धा च उष्णतां प्राप्तवती, तथैव विद्यमान-विपण्ये विक्रय-माध्यमानां स्पर्धा अधिका तीव्रा अभवत् यत् बीजिंग-कारव्यापारिणां विचारः करणीयः। "सम्प्रति भण्डारे विक्रीयमाणानां नूतनानां कारानाम् आर्धाधिकं अन्यप्रान्तेषु नगरेषु च विक्रीयते, मुख्यतया बीजिंग-नगरस्य परितः प्रान्तेषु नगरेषु च अवलम्ब्य, यथा हेबेई, आन्तरिकमङ्गोलिया, शान्क्सी च" इति गु यालेई उदाहरणरूपेण अवदत्

पूर्वं कारकम्पनयः एकतः प्रत्येकस्मिन् प्रदेशे व्यापारिणां हितस्य रक्षणार्थं, अपरतः च विपण्यां दुष्टस्पर्धां निवारयितुं नूतनानां कारानाम् प्रादेशिकविक्रये प्रासंगिकप्रतिबन्धान् स्थापितवन्तः आसन् परन्तु यथा यथा घरेलुवाहनविपणनं समायोजनस्य अवधिं प्रविशति तथा तथा केचन वाहनकम्पनयः पारक्षेत्रीयविक्रये अनिवार्यप्रतिबन्धान् न स्थापयन्ति परन्तु BYD कृते, यस्य समग्रविक्रयः उच्चस्तरस्य निरन्तरं प्रचलति, Rundi समूहस्य अध्यक्षः Jia Chunyan इत्यनेन प्रकटितं यत् समूहस्य अन्तर्गतं BYD भण्डारस्य बृहत् आकारस्य उच्चविक्रयमात्रायाः च कारणात्, हितस्य रक्षणार्थं अन्ये विक्रेतारः, पारक्षेत्रीयविक्रयणस्य अद्यापि अनुमतिः नास्ति तथा च केवलं बीजिंगक्षेत्रस्य अन्तः विक्रयणं कर्तुं शक्यते। "अस्मिन् वर्षे आरम्भात् एव भण्डारे ८,००० तः अधिकाः नूतनाः काराः विक्रीताः" इति सः अवदत् ।

चतुर्थे त्रैमासिके वाहनविपण्यस्य वृद्धिः भविष्यति इति अपेक्षा अस्ति

चीनयात्रीकारसङ्घस्य शाखायाः कृते प्रकाशितानि आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमपञ्चमासेषु बीजिंगनगरे कुलम् २५३,७०० नूतनानां कारानाम् व्यापारः अभवत्, यत् वर्षे वर्षे १०.११% वृद्धिः अभवत्, यत् राष्ट्रियस्तरस्य । तेषु अस्मिन् वर्षे मेमासे बीजिंग-नगरस्य नूतनकारव्यवहारः ५६,५०० आसीत्, मासे मासे २.५९% वृद्धिः, देशस्य अपेक्षया ०.०९ प्रतिशताङ्काधिकः च तथ्याङ्कात् न्याय्यं यत् अस्मिन् वर्षे एप्रिलमासस्य अन्ते "पुराणं नूतनं" नीतिं कार्यान्वितं कृत्वा बीजिंग-विपण्ये नूतनकारव्यवहारः क्रमेण तापितः

परन्तु यतः नीतिः अस्मिन् वर्षे डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं विस्तारिता भविष्यति, अनुदान-अनुरोधसमयः च आगामिवर्षस्य जनवरी-मासस्य १० दिनाङ्कपर्यन्तं भविष्यति, अतः अस्य चतुर्थे त्रैमासिके "पुराण-नवीन-कार-प्रतिस्थापनस्य शिखर-ऋतुः दृश्यते इति अपेक्षा अस्ति वर्ष। "अस्मिन् वर्षे जुलैमासे 'पुराण-नवस्य' अनुदानस्य राशिः वर्धिता, येन नूतनकारवृद्ध्यर्थं अधिकं स्थानं उद्घाटितम्, परन्तु वर्तमानदत्तांशतः न्याय्यं चेत्, अद्यापि बहु स्थानं वर्तते पुरातन-नव" कारक्रयणमागधा, अस्मिन् वर्षे चतुर्थे त्रैमासिके च विस्फोटः भवेत्। वृद्धिः। वृद्धिशीलानाम् अवसरानां ग्रहणार्थं कारकम्पनयः, विक्रेतारः च शीघ्रमेव कार्यवाहीम् कुर्वन्ति । जिया चुन्यान् अवदत् यत्, "अस्मिन् वर्षे सेप्टेम्बरमासतः नवम्बरमासपर्यन्तं कालः संकर-नवीन-ऊर्जा-माडल-प्रतिस्थापनार्थं महत्त्वपूर्णः अवधिः अस्ति, अतः कम्पनी स्वस्य प्रचार-प्रयत्नाः अपि वर्धितवती अस्ति

प्रत्यक्षसञ्चालनप्रतिरूपं स्वीकुर्वन् टेस्ला "पुराण-नवीन" नीतेः विमोचनानन्तरं तत्क्षणमेव नीतिप्रशिक्षणं आरब्धवान् । "अस्मिन् वर्षे एप्रिल-जुलाई-मासेषु नीतिः प्रकाशितस्य अनन्तरं टेस्ला-संस्थायाः राष्ट्रव्यापी प्रत्यक्ष-सञ्चालित-भण्डारैः विशेष-प्रशिक्षणं कृतम् अस्ति । वितरण-प्रक्रियायां अधिकाः व्यावसायिकाः कार-सेवा-कर्मचारिणः सुसज्जिताः भविष्यन्ति । एकदा पुरातन-कार-स्क्रैपिंग-प्रक्रिया सम्मिलितः भवति चेत् कार-सेवा personnel and replacement service chambers will Help Tesla consumers solve their problems." लु यानान् इत्यनेन उक्तं यत् टेस्ला मॉडल् इत्यस्य आरम्भिकमूल्यं अन्यब्राण्ड् इत्यस्मात् किञ्चित् अधिकं भवितुम् अर्हति, परन्तु टेस्ला इत्यनेन ५ वर्षीयं ०-व्याजयुक्तं कारक्रयणनीतिः अपि प्रारब्धः, अग्रे न्यूनीकरणम् उपभोक्तृणां कारक्रयणस्य सीमा अपि उपभोक्तृभ्यः अधिकविकल्पान् ददाति ।

"वर्तमाननीतीनां आधारेण वयं तदनुरूपाः रणनीतयः अपि निर्मास्यामः। भवेत् तत् प्रतिस्थापनसेवाः वा पञ्चवर्षपर्यन्तं 0 व्याजं वा, टेस्ला उपयोक्तृभ्यः कारक्रयणस्य सीमां न्यूनीकर्तुं कारस्य उपभोगं अधिकं उत्तेजितुं च विविधरणनीतयः उपयुज्यते उक्तवान्‌। कै हैयुआन् इत्यस्य मतेन "पुराण-नवीन" इत्यादीनां नीतीनां समर्थनेन बीजिंग-नगरस्य वाहन-विपण्ये अद्यापि विकासाय पर्याप्तं स्थानं वर्तते, अतः कार-कम्पनीनां, विक्रेतृणां च दृढविश्वासः अवश्यं भवति

बीजिंग बिजनेस डेली रिपोर्टर लियू ज़ियाओमेङ्ग

प्रतिवेदन/प्रतिक्रिया