समाचारं

विश्वविद्यालयप्रवेशसूचना, अस्मिन् ग्रीष्मकाले सर्वाधिकं प्रतीक्षितं “समागमस्य उपहारम्”

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुनः प्रवेशस्य ऋतुः अस्ति ये बहवः छात्राः महाविद्यालयप्रवेशपरीक्षायां सफलतया उत्तीर्णाः सन्ति तेषां प्रवेशसूचनाः स्वप्रियविश्वविद्यालयात् प्राप्तव्याः आसन् रङ्गिणः सूचनाः अस्मिन् ग्रीष्मकाले सर्वाधिकं प्रत्याशितम् “समागमस्य उपहारः” भवितुम् अर्हन्ति स्म!

प्रमुखमहाविद्यालयाः विश्वविद्यालयाः च स्वस्य "अद्वितीयकौशलं" प्रदर्शितवन्तः, अद्वितीयप्रवेशसूचनाभिः नवीनशिक्षकाणां कृते आशीर्वादं प्रेषितवन्तः च। सामाजिकमञ्चेषु छात्रैः स्वप्रवेशसूचनाः स्थापिताः सन्ति: हेबेईविश्वविद्यालयस्य प्रवेशसूचना पृष्ठभूमिरङ्गरूपेण "हेबेईविश्वविद्यालयस्य युक्सिउ रेड" तथा च हेबेईविश्वविद्यालयस्य प्रवेशसूचना गेटपुस्तकरूपेण डिजाइनं कृतम् of Science and Technology प्रवेशसूचना "हुआबाओ" तथा "लिबाओ" इति शुभंकरद्वयेन सह मुद्रितम्...

अधुना एव संवाददाता अनेकेषां हण्डन-छात्राणां साक्षात्कारं कृत्वा सूचनायाः पृष्ठतः तेषां कथाः श्रुतवान् ।

नेवी ब्लू बाओडिंग कॉलेज सूचना

हण्डान् नम्बर ४ मध्यविद्यालयस्य १८ वर्षीयः छात्रः डु लिङ्ग्क्सुआन् इत्यनेन ३१ जुलै दिनाङ्के बाओडिङ्ग् महाविद्यालयात् प्रवेशसूचना प्राप्ता।

"अस्मिन् वर्षे महाविद्यालयप्रवेशपरीक्षायाः परिणामैः अहं बहु सन्तुष्टः अस्मि। बाओडिंग् महाविद्यालये प्रवेशं प्राप्य अहं गौरवान्वितः अस्मि। यदा प्रवेशसूचना प्राप्ता तदा अहं यथार्थतया उत्साहितः अभवम्। अहं अनुभवामि यत् वर्षत्रयस्य अविरामप्रयत्नाः अन्ततः फलं दत्तवन्तः। " डु लिङ्ग्क्सुआन् पत्रकारैः उक्तवान् ।

बाओडिंग् महाविद्यालयस्य प्रवेशसूचना मुख्यतया नेवीनीले वर्णेन अस्ति, तथा च अन्तःभागः उत्तमेन रजतधारायुक्तेन प्राचीनशैल्याः गलियारेण अलङ्कृतः अस्ति तथा च "नैतिकतां उद्योगं च संवर्धयन्तु, ज्ञानं व्यवहारं च समानरूपेण ध्यानं ददातु" इति विद्यालयस्य आदर्शवाक्येन अलङ्कृतम् अस्ति यस्मिन् दिने सा सूचनां प्राप्तवती तस्मिन् दिने डु लिङ्ग्क्सुआन् स्वपरिवारात्, ज्ञातिभ्यः, प्रतिवेशिभ्यः च आशीर्वादं प्राप्तवती ।

उच्चविद्यालयस्य त्रिवर्षीयं जीवनं पश्यन् डु लिङ्ग्क्सुआन् अवदत् यत् "खड्गस्य धारः तीक्ष्णीकरणात् आगच्छति, प्लमपुष्पस्य सुगन्धः च कटुशीतात् आगच्छति। वर्षत्रयस्य तीक्ष्णीकरणं भविष्यस्य आव्हानानां सामना कर्तुं मम तीक्ष्णखड्गः भविष्यति , तथा च वर्षत्रयस्य परिश्रमः मम सफलतायाः मार्गः भविष्यति।" भविष्ययात्रायाः आधारशिला। महाविद्यालयप्रवेशपरीक्षायां गुणात्मकपरिवर्तनस्य क्षणं वयं सम्पन्नवन्तः, उच्चतरप्रारम्भबिन्दुतः महाविद्यालयजीवनस्य सामना करिष्यामः। अहं न विस्मरिष्यामि मम मूल अभिप्रायः, निरन्तरं परिश्रमं कुर्वन्, मम आदर्शानां कृते परिश्रमं अध्ययनं, प्रत्येकं आव्हानं च जितुम्।"

त्रिविम उत्तर चीन विद्युत शक्ति विश्वविद्यालय सूचना

अस्मिन् वर्षे महाविद्यालयप्रवेशपरीक्षायां ६३८ अंकैः उत्तमं स्कोरं प्राप्य उत्तरचीनविद्युत्विश्वविद्यालये प्रवेशं प्राप्तवान् झाङ्ग् ज़ुमिंग्।

"अस्मिन् समये अहं मम परिणामैः अत्यन्तं सन्तुष्टः अस्मि। पूर्वानुकरणानाम् अपेक्षया महाविद्यालयस्य प्रवेशपरीक्षायां मम प्रदर्शनं अधिकं स्थिरं आसीत्, मम परिणामाः च अधिकं आदर्शाः आसन्।" लक्ष्यताम्। पूर्वमेव अपेक्षितः आनन्दः।

उत्तरचीनविद्युत्विश्वविद्यालयस्य सूचना त्रिविमात्मका रङ्गिणी च अस्ति, यत्र बीजिंग-नगरस्य महत्त्वपूर्णभवनानां बहवः सिल्हूट्-चित्रं दृश्यते । प्रवेशसूचना प्राप्य मम परिवारः अतीव प्रसन्नः अभवत्, स्वमित्रमण्डले वर्षत्रयस्य परिश्रमेण सह एतत् पुरस्कारं साझां कृतवान् ।

उच्चविद्यालयस्य जीवनं पश्यन् झाङ्ग ज़ुमिङ्ग् अवदत् यत् - "उच्चविद्यालयः अतीव क्लान्तः, परन्तु अतीव पूर्णः अस्ति। अहं बहु भाग्यशाली अस्मि यत् अहं बहवः उत्तमाः शिक्षकाः सहपाठिनः च मिलितवान्। जीवने विविधाः उत्थान-अवस्थाः मां अधिकं परिपक्वं स्थिरं च कृतवन्तः , अपि च अहम् अपि स्थायिभावं त्यक्तवान्।" अस्माभिः बहवः अविस्मरणीयाः स्मृतयः निर्मिताः। विगतत्रिषु वर्षेषु अस्माभिः यत् परिश्रमः कृतः तत् अन्ततः फलं प्राप्तवान्, अस्माकं भविष्यं च अवश्यमेव उज्ज्वलं भविष्यति।”.

शाओक्सिङ्ग कलाविज्ञानविश्वविद्यालयस्य आकर्षकसूचना

१८ वर्षीयः झाङ्ग शिमानः हण्डन्-नगरस्य हेङ्गी-मध्यविद्यालयात् स्नातकपदवीं प्राप्तवान्, अस्मिन् वर्षे महाविद्यालयप्रवेशपरीक्षायां शाओक्सिङ्ग-कलाविज्ञानविश्वविद्यालये प्रवेशं प्राप्तवान्

"अहं अनुभवामि यत् यद्यपि पूर्वानुकरणानाम् अपेक्षया एषा परीक्षा ३० वा ४० अंकाः न्यूना आसीत् तथापि अहं मम पसन्दस्य विश्वविद्यालये प्रविष्टवान्, भविष्यस्य विश्वविद्यालयजीवनस्य इच्छायाः पूर्णः अस्मि, झाङ्ग शिमानः अवदत् यत् सा स्वस्य विषये अतीव सन्तुष्टा अस्ति evaluation of the college entrance examination is "यदि भवन्तः अतीतं अवगच्छन्ति तर्हि भवन्तः तस्य आलोचनां कर्तुं न शक्नुवन्ति, परन्तु यदि भवन्तः जानन्ति यत् किं आगच्छति तर्हि भवन्तः तस्य अनुसरणं कर्तुं शक्नुवन्ति।"

शाओक्सिङ्ग कलाविज्ञानविश्वविद्यालयस्य सूचनायाः विषये यत् झाङ्ग शिमन इत्यस्मै सर्वाधिकं प्रभावितं जातम् तत् अस्ति यत् सम्पूर्णा सूचना स्नातकवर्दी इव दृश्यते स्म, यस्य अन्तः टोपीयाः लटकनं भवति स्म, यत् सरलं तथापि सुन्दरं आकर्षणेन च परिपूर्णं दृश्यते स्म

उच्चविद्यालयजीवनस्य, महाविद्यालयप्रवेशपरीक्षायाः च विषये वदन् सा अधुना एव गता, झाङ्ग चार्मेन् भावेन परिपूर्णा आसीत् । सा उत्साहेन अवदत्- "अहम् आशासे यत् मित्राणि, ते उत्तमं कुर्वन्ति वा न वा, अग्रे पश्यितुं साहसं करिष्यन्ति। अस्माकं भविष्यं आशाजनकम् अस्ति, अधिकाः अवसराः, आव्हानानि च अस्मान् प्रतीक्षन्ते। आनन्दे मा मग्नाः भवन्तु and sadness of the past." महाविद्यालयस्य प्रवेशपरीक्षा जीवनस्य अल्पभागः एव अस्ति। यदि भवान् धैर्यं धारयितुं शक्नोति तर्हि महत्। आशासे कनिष्ठाः बालिकाः च जीवने अध्ययने च सर्वासु कष्टानां सक्रियरूपेण सामना करिष्यन्ति। उच्चविद्यालयस्य जीवनं तनावपूर्णं बोझिलं च भवति, किन्तु यदा त्वं त्यक्तुम् इच्छसि तदा भवतः भविष्यं प्रदोषस्य अनन्तरमेव इति चिन्तयतु यावत् त्वं दन्तं संकुच्य धैर्यं धारयसि तावत् आगच्छतु प्रियसखी!”

लाल हेंगशुई महाविद्यालय सूचना

हण्डान् नम्बर ४ मध्यविद्यालयस्य छात्रः वाङ्ग जुन्झे अस्मिन् वर्षे महाविद्यालयप्रवेशपरीक्षायां हेङ्गशुई महाविद्यालये प्रवेशं प्राप्तवान्।

वाङ्ग जुन्झे अस्य महाविद्यालयस्य प्रवेशपरीक्षायाः परिणामेण बहु सन्तुष्टः नास्ति इति सः मन्यते यत् सः अस्मिन् समये यथा भवितव्यं तथा उत्तमं प्रदर्शनं न कृतवान् तथा च स्वस्य पसन्दस्य विश्वविद्यालये प्रवेशं कर्तुं असफलः अभवत्। परन्तु वाङ्ग जुन्झे, यः सर्वदा आशावादी, आशावादी च आसीत्, सः अस्मिन् परीक्षायां असफलतायाः कारणात् निरुत्साहितः न अभवत्, सः पत्रकारैः सह अवदत् यत्, "महाविद्यालयप्रवेशपरीक्षा कस्यचित् व्यक्तिस्य जीवनस्य समग्रदिशां निर्धारयितुं न शक्नोति, न च एषः एकमात्रः मानदण्डः यः निर्धारयति quality of life. अग्रे प्रगतिः कर्तुं च अतीतं स्मर्यन्ते” इति ।

हेङ्गशुई महाविद्यालयस्य प्रवेशसूचना लालवर्णे आधारिता अस्ति तथा च "हेङ्गशुई महाविद्यालयः" इति चत्वारि सुवर्णवर्णानि सन्ति सैन्यसेवायां नामाङ्कनं कर्तुं ।

सः चयनितस्य आङ्ग्लसामान्यविश्वविद्यालयस्य प्रमुखस्य विषये वाङ्ग जुन्झे इत्यस्य गहनभावनाः सन्ति यत् "एषः अतीव प्रवृत्तः प्रमुखः अस्ति। यदि विश्वविद्यालयः निरन्तरं भ्रमति तर्हि कार्यं न प्राप्नुयात् इति उच्चः जोखिमः अस्ति, अतः भवन्तः अवश्यमेव अवगताः भवेयुः संकटस्य कठोरतापूर्वकं प्रबन्धनं कर्तव्यं, भविष्ये स्नातकोत्तरप्रवेशपरीक्षासु सफलतां प्राप्तुं प्रयत्नः करणीयः” इति ।

अस्मिन् अवकाशे वाङ्ग जुन्झे अधिकांशजनानां इव पूर्णतया आरामं न कृतवान् तस्य स्थाने सः प्रतिदिनं CET-4, CET-6 इति आङ्ग्लशब्दान् पाठयति स्म, वाहनचालनस्य अनुज्ञापत्रपरीक्षायाः कृते अध्ययनं करोति स्म, चित्रकलायां च अभ्यासं करोति स्म परवर्तीजीवने सः चित्रकलाद्वारा स्वजीवनं समृद्धं कर्तुम् इच्छति स्म, मनोभावं च शिथिलं कर्तुम् इच्छति स्म । सः हास्यकथानां पठनं बहु रोचते, एकस्मिन् दिने अन्ये अपि तस्य चित्राणां माध्यमेन तं अवगन्तुं शक्नुवन्ति इति आशास्ति ।

स्वस्य भविष्ये महाविद्यालयजीवने वाङ्ग जुन्झे महाविद्यालये प्रकाशयितुं स्वस्य सकारात्मकं सहायकं च चरित्रं निरन्तरं उपयोक्तुं आशास्ति। "अधुना संकोचस्य समयः नास्ति। अग्रिमः व्यक्तिः वाङ्ग जुन्झेः अस्ति, यः महाविद्यालयजीवनस्य स्वागतं कुर्वन् अस्ति!"

हाण्डन न्यूज मीडिया सेन्टरतः संवाददाता वाङ्ग यी

प्रतिवेदन/प्रतिक्रिया