समाचारं

उन्नतव्यापाराध्ययनसंस्था

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर मेंग मेई
एआइ प्रौद्योगिकीक्रान्तिः तरङ्गस्य अन्तर्गतं बुद्धिमान् परिवर्तनं नूतना प्रवृत्तिः अभवत् या उद्योगे व्यापकं ध्यानं आकर्षितवती अस्ति । उद्यमानाम् कृते न केवलं लीपफ्रॉग् विकासं प्राप्तुं नूतनं इञ्जिनम् अस्ति, अपितु समानान्तरेण "वेदना" "सुखम्" च सह "दीर्घदूरदौडः" अपि अस्ति सर्वेषां उद्यमानाम् "बुद्धिमान् परिवर्तनस्य" आवश्यकं मार्गं ज्ञातव्यं, एकं भद्रं च स्थापयितव्यम् foundation for "intelligent transformation" अनिवार्यं विजयं युद्धम्।
"उद्यम बुद्धिमान् परिवर्तनविधयः अभ्यासाः च: लेनोवो एपोकैलिप्स्" इति लेनोवो ग्लोबल लर्निंग सेण्टर द्वारा संकलितं मशीनरी इंडस्ट्री प्रेस द्वारा प्रकाशितं च एकः कृतिः अस्ति या प्रथमवारं पद्धतिं व्यावहारिकतां च समानरूपेण ध्यानं ददाति तथा अद्वितीयाः मूलव्यावहारिकप्रकरणाः प्रौद्योगिकीश्च तेषां उद्यमानाम् कृते बहुमूल्यं सन्दर्भं प्रददति ये बुद्धिपूर्वकं परिवर्तनं कुर्वन्ति वा निर्धारिताः सन्ति।
सम्प्रति उद्यमाः बुद्धिमान् परिवर्तनस्य मार्गे अद्यापि बहवः समस्याः, आव्हानाः च सम्मुखीभवन्ति, यथा अस्पष्टाः रणनीतयः, अस्पष्टाः मार्गाः, संगठनात्मकाः असङ्गतिः च सामरिकदिशायां सहमतिः प्राप्तुं, विश्वसनीयव्यावहारिकपद्धतीनां मार्गाणां च चयनं, तदनुरूपसङ्गठनानां निर्माणं च चीनीय उद्यमानाम् बुद्धिमान् परिवर्तनस्य अन्वेषणार्थं प्राथमिकविषयाः अभवन्
उद्यमबुद्धिमान् परिवर्तनस्य भ्रमस्य सम्मुखे शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य आगन्तुकः शोधकः लिन् ज़्युपिङ्ग् इत्यनेन सूचितं यत्, "बहवेषु उद्यमानाम् बुद्धिमान् परिवर्तनस्य अपेक्षाः सन्ति, परन्तु परिवर्तनप्रक्रिया प्रायः 'अन्धपेटी उद्घाटयितुं' इव भवति, मूल्यं दातुं शक्यते परन्तु इष्टं प्रभावं न प्राप्य।" ​​. सः मन्यते यत् बुद्धिमान् परिवर्तनमेव एकः नूतनः अभ्यासः अस्ति तथा च "एतत् खिडकी उद्घाटयितुं" बाह्यशक्तयोः अधिकं अवलम्बनं कर्तुं अनुशंसति ।
"लेनोवो इत्यस्य बुद्धिमान् परिवर्तन-अभ्यासः अतीव उत्तमं मार्गं प्रदाति। तस्य बुद्धिमान् परिवर्तनं केवलं 'एकः खाका द्विपक्षः' इति सारांशतः वक्तुं शक्यते यत् एकः पक्षः प्रौद्योगिकी-परिवर्तनम्, अपरः पक्षः च व्यापार-परिवर्तनम्, यथा वस्त्र-सिवनी। , प्रौद्योगिकी व्यापारश्च परस्परं सम्बद्धौ स्तः, तस्य निश्चयं वर्धयति।
वु बोफान् नामकः प्रसिद्धः मीडियाव्यक्तिः बुद्धिमत्तायाः "सुन्दरचित्रस्य" विषये कथितवान् । सः सूचितवान् यत् बुद्धिमान् परिवर्तनं शक्तिशालिनः भविष्यवाणीं निर्णयनिर्माणक्षमतां च प्रतिनिधियति एषा प्रक्रिया सरलसूचनासङ्ग्रहात् प्रसंस्करणात् च उद्यमस्य एव बुद्धिमान् निर्णयनिर्माणस्य च सन्दर्भं कर्तुं विकसिता भवति। उद्यमाः मानवमस्तिष्कस्य उपयोगं न कुर्वन्ति, अपितु बाह्यजगत् प्रतिबिम्बयितुं विविधलिङ्केषु वितरितानां बुद्धिमान् तंत्रिकातन्त्राणां उपयोगं कुर्वन्ति । सः अपि अवदत् यत् बुद्धिमान् परिवर्तनं "एकस्मिन् त्रयः प्रवाहाः" इति सारांशतः वक्तुं शक्यते, अर्थात् रसदस्य, सूचनाप्रवाहस्य, निर्णयप्रवाहस्य च "त्रित्वम्" इति
चीनस्य औद्योगिकनियोजनसंस्थायाः सूचनासञ्चारप्रौद्योगिकी अकादमीयाः उपमुख्य अभियंता जिया जिंग्युः "स्मार्ट उद्यमस्य" अवधारणां प्रवर्तयति स्म सः मन्यते यत् उद्यमाः अत्यन्तं मूलभूतस्वचालनात् सूचनाकरणपर्यन्तं अङ्कीकरणपर्यन्तं प्रक्रियां गतवन्तः, भविष्ये च तेषां पञ्च मूललक्षणानि भविष्यन्ति, यत्र आँकडासशक्तिकरणं, वैश्विकसहकार्यं, मानव-यन्त्रसहकार्यं च सन्ति , अनुकूलितं संसाधनविनियोगं, स्वायत्तता च बुद्धिमान् परिवर्तनस्य अपरिहार्यपरिणामाः सन्ति । सः बोधयति स्म यत्, "बुद्धिमान् परिवर्तनं तुल्यकालिकरूपेण सम्पूर्णं कृत्रिमबुद्धिप्रौद्योगिकीप्रणालीं, व्यावसायिकप्रणालीं, प्रबन्धनप्रणालीं च स्थापयितुं भवति, येन सा स्वतन्त्रतया स्वयमेव च आँकडासूचनाः संग्रहीतुं शक्नोति, एकीकृतविश्लेषणं कर्तुं शक्नोति, ततः निर्णयनिर्माणनिष्पादनं स्वायत्तविकासमपि साक्षात्कर्तुं शक्नोति" इति ."
पुस्तके यत् लिखितम् अस्ति - "मूल्यमार्गदर्शनं व्यवस्थितप्रवर्धनं च" इति बुद्धिमान् परिवर्तनार्थं लेनोवो इत्यस्य "गुप्तशब्दः" अस्ति । संक्षेपेण, एतत् निगम-सञ्चालन-मूल्येन, सामरिक-मूल्येन, उद्योगेन, सामाजिक-मूल्येन च मार्गदर्शितं भवति, तथा च चतुर्षु पक्षेषु व्यवस्थित-निर्माणं निर्माति: बुद्धिमान् परिवर्तन-रणनीतिः, बुद्धिमान् व्यावसायिक-सञ्चालनं, डिजिटल-आधारः, संगठनात्मकः सांस्कृतिकः च परिवर्तनः अमु इत्यनेन उक्तं यत् उद्यमानाम् बुद्धिमान् परिवर्तनं सूचनाप्रौद्योगिक्यां वा सूचनाप्रौद्योगिकीप्रौद्योगिक्यां वा सरलं परिवर्तनं न भवति, अपितु उद्यमस्य एव सम्पूर्णं परिवर्तनं भवति, बुद्धिमान् परिवर्तनस्य प्रस्तावस्य निगममूल्यनिर्माणस्य मूलं कृत्वा विनिर्माणं करणीयम्।
लेनोवो इत्यनेन पूर्वं स्वस्य बुद्धिमान् परिवर्तनं कृतम् उन्नतिविधिः । बुद्धिमान् परिवर्तनरणनीतिं स्थापयित्वा लेनोवो त्रयः पक्षाः केन्द्रीकृतवान् : संस्थायाः पुनः आकारः, प्रतिभानां संवर्धनं, संस्कृतिं च पुनः आकारं दत्तवान्, तथा च रणनीत्याः कार्यान्वयनस्य समर्थनार्थं संगठनात्मकसंस्कृतेः प्रतिभानिर्माणस्य च उन्नयनं निरन्तरं कृतवान् तस्मिन् एव काले लेनोवो इत्यनेन व्यावसायिकलचीलतां लचीलतां च वर्धयितुं स्वस्य नूतनं IT डिजिटल आधारं व्यापकरूपेण उन्नयनं कृतम् अस्ति । बुद्धिमान् व्यावसायिकसञ्चालनस्य दृष्ट्या लेनोवो इत्यनेन सम्पूर्णे मूल्यशृङ्खलायां बुद्धिमान् परिचालनं प्राप्तुं एआइ व्यापकरूपेण प्रयुक्तम् अस्ति वर्तमानकाले कोरव्यापारलिङ्केषु एआइ अनुप्रयोगाः ५०० परिदृश्यान् अतिक्रान्तवन्तः
बुद्धिमान् परिवर्तनस्य वास्तविककार्यन्वयनस्य प्रचारे वु बोफान् जनानां मध्ये सम्बन्धस्य एआइ प्रौद्योगिक्याः अनुप्रयोगस्य च विषये चर्चां कृतवान् । "वर्तमानस्थित्याः न्याय्य अधिकांशकम्पनयः व्यावसायिकसञ्चालने कस्यापि अभावस्य लक्ष्यसमस्यायाः वा समाधानं कर्तुं शक्नुवन्ति, एआइ च उत्पादकताविकल्पं प्रदाति। जनानां एआइ-उपयोगस्य च सम्बन्धः पूर्णतया विचारणीयः" इति सः अवदत्, "विशिष्टप्रकरणेषु व्यापारिकपरिदृश्येषु यदि जनानां एआइ च एकत्र चर्चा कर्तुं न शक्यते तर्हि कृत्रिमबुद्धेः आधारः न भविष्यति।" सः इदमपि बोधितवान् यत् बुद्धिमान् परिवर्तनस्य प्रक्रियास्तरस्य उद्यमस्य सांस्कृतिकस्तरस्य च प्रवेशस्य आवश्यकता वर्तते।
जिया जिंग्यु इत्यनेन नीतिमार्गदर्शनं, प्रौद्योगिकीचालकः, माङ्गस्य कर्षणं च इति त्रयः चालकाः साझाः कृताः । "अङ्कीयप्रौद्योगिकीम् आधारः इति वक्तुं शक्नुमः। एषः शब्दः अस्याः डिजिटलप्रौद्योगिक्याः प्रमुखभूमिकां प्रतिबिम्बयति। तथापि एआइ-इत्यस्य नूतनयुगे एषः आधारः क्रमेण सर्वेषु पक्षेषु प्रसरति इति सः अवदत् "जनानाम् उत्पादनस्य जीवनस्य च सार्वभौमिकः भागः" इति, अस्माकं जीवितस्य कृते वायुस्य महत्त्वं इव सर्वत्र दृश्यते, अनुभूयते च ।
वक्तव्यं यत् नूतनं पुस्तकं "उद्यम बुद्धिमान् परिवर्तनविधयः अभ्यासाः च: लेनोवो प्रकाशनानि" प्रणाल्याः पद्धतितः केसपर्यन्तं व्यावहारिकसञ्चालनपर्यन्तं बुद्धिमान् परिवर्तनप्रथानां सन्दर्भः "नमूना" अस्ति एतत् उद्यमानाम् कृते दुर्लभं व्यापकं एमबीए पाठ्यपुस्तकम् अस्ति पुस्तके लिखिताः अनुभवाः पद्धतयः च अधिककम्पनीनां भ्रमणं परिहरितुं साहाय्यं कर्तुं शक्नुवन्ति इति मम विश्वासः।
प्रतिवेदन/प्रतिक्रिया