समाचारं

"चतुर्थपीढीयाः आवासः" झेजियाङ्ग-नगरे अनेकेषु स्थानेषु आरब्धः अस्ति, आवास-अधिग्रहणस्य दरः च उच्छ्रितः अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता यिन मेंगयी जू शुजिंग झान हुइवेन्

"महत्त्वपूर्णतया सुधारः अभवत्।"कक्षस्य दरः"अन्ततः झेजियाङ्गं प्रति वायुः प्रवहति स्म।"

अस्मिन् वर्षे मेमासे चाओ शीन् कियान्जियाङ्ग इवनिङ्ग् न्यूज् इत्यनेन ज्ञापितं यत् "कोबेशैली" पुनः दृश्ये अस्ति इति शेन्झेन्, फोशान्, फूझोउ, चाङ्गशा इत्यादिषु स्थानेषु आवासीयकुण्डानां क्षेत्रफलं न्यूनीकर्तुं सुधारं च कर्तुं नूतनाः नियमाः घोषिताः गृहाणां व्यावहारिकता ।

अद्यतनकाले शाओक्सिङ्ग, वेन्झौ, जिन्हुआ, हुझौ इत्यादिषु स्थानेषु नवीनभूमिखण्डेषु क्रमशः "नवीनक्षमतानियोजनविनियमाः" स्वीकृताः: केचन नवसूचीकृताः आवासीयभूमिः सूचयन्ति यत् आकाशोद्यानस्य हरितबाल्कनीः, सामुदायिकपरिदृश्यस्य हरितमण्डपाः गलियाराः च, मुक्तवायुः च अस्ति तथा वर्षा।आयतन दर , उच्चछतयुक्तानि वासगृहाणि इत्यादयः नूतनाः नियमाः केवलं एकस्य तलस्य क्षेत्रफलं गणयन्ति । यावत् यावत् स्थावरजङ्गमकम्पनयः नूतनविनियमानाम् उपयोगं सम्यक् डिजाइनं कर्तुं कुर्वन्ति, तावत् सैद्धान्तिकरूपेण आवासस्य अधिग्रहणस्य दरः १००%, अपि च १२०% यावत् अपि प्राप्तुं शक्नोति

स्रोतः - दृश्य चीन

गृहेषु लम्बमानानि उद्यानानि च वायुवृष्टिगलियाराः

तलक्षेत्रानुपातेन न समाविष्टम्

अहं मन्ये बहवः जनाः अन्तर्जालमाध्यमेन एतादृशानि गृहाणि दृष्टवन्तः : प्रत्येकं तलस्य विशालानि उद्यानानि सन्ति गगनचुंबीभवनानि, यथा त्रिविमीयं नगरीयवनभवनं, प्रत्येकस्मिन् गृहे च आकाशप्राङ्गणं भवति, यत् अद्भुतम् अस्ति। एतत् त्रिविमं पारिस्थितिकीभवनं "चतुर्थपीढीयाः आवासस्य" अपि उच्यते । भविष्ये झेजियाङ्ग-नगरस्य अनेकनगरेषु अपि एतादृशः दृश्यः दृश्यते ।

यथा, वेन्झौ-नगरे अस्मिन् वर्षे "स्वकीयानि आकाश-उद्यानानि" युक्तानि अनेकानि गृहाणि प्रारब्धानि सन्ति । अद्यतनतमं विक्रयं जुलैमासस्य २२ दिनाङ्के आसीत्, वेन्झोउ-नगरस्य मूलक्षेत्रे ताओहुआद्वीपे एकस्य यूनिट्-प्लॉट्-कृते । अस्य "स्थानांतरणनिर्देशेषु" स्पष्टतया उक्तं यत् आवासीय-आकाश-उद्यानस्य हरित-बाल्कनी-स्य क्षैतिज-प्रक्षेपित-क्षेत्रं आवासीय-एककस्य आन्तरिक-भवन-क्षेत्रस्य २०% अधिकं न भवेत् (बाल्कनी-बे-जालकं च विहाय)गहनता२.४ मीटर् इत्यस्मात् अधिकं न भवेत्, हरितभागः आकाशोद्यानक्षेत्रस्य ५०% तः न्यूनः न भवेत्, आच्छादनमृत्तिकास्थूलता च ०.३ मीटर् इत्यस्मात् न्यूना न भवेत् यदा उपर्युक्तानि आवश्यकतानि पूर्यन्ते तदा आकाशोद्यानस्य हरितबाल्कनी आवासीयभवनक्षेत्रे तलक्षेत्रानुपातेन च न समाविष्टं भविष्यति।

तदतिरिक्तं, समुदाये परिदृश्यमानाः हरितमण्डपाः तथा मुक्तवायुवृष्टिगलियारा इत्यादीनि सार्वजनिकमुक्तस्थानानि 140m2 तः अधिकक्षेत्रस्य द्वयात्मकनिवासस्थानानां कृते, वासगृहस्य तलस्य ऊर्ध्वता, शून्यता च अन्तः न समाविष्टाः सन्ति वासगृहं ४.२ मीटर् अधिकं भवितुमर्हति तथा च ६.४ मीटर् अधिकं न भवितुमर्हति, तथा च क्षैतिजप्रक्षेपितक्षेत्रं ३०मी२ तः अधिकं न भवति, भवनक्षेत्रस्य गणना एकैककरूपेण भविष्यति।

डेकिङ्ग् काउण्टी, हुझौ सिटी इत्यनेन अपि १७ जुलै दिनाङ्के प्रथमं "चतुर्थपीढीयाः आवासीयः" भूखण्डः विक्रीतवान्, अर्थात् डेकिङ्ग्-नगरस्य वुयाङ्ग-वीथि-भूखण्डः । भू-हस्तांतरण-आवश्यकतासु उक्तं यत् आकाश-आङ्गणस्य निर्माणं १३,८४७ वर्गमीटर् (क्षैतिज-प्रक्षेपित-क्षेत्रं, कुल-निर्माण-क्षेत्रस्य २५%) अधिकं न भवेत्, तल-क्षेत्र-अनुपातस्य च समावेशः न भविष्यति

२६ जून दिनाङ्के जिन्हुआ यिवु-नगरेण विक्रीतम् जैविकरूपेण नवीनीकरणं कृतं किण्टङ्ग-प्लॉट् २ अपि "चतुर्थपीढीयाः आवासीयम्" भूखण्डम् अस्ति । भूमिहस्तांतरणदस्तावेजे उल्लेखितम् अस्ति यत् आकाशोद्यानबाल्कनीनां (आवासीयबाल्कनीषु न समाविष्टम्) तथा सार्वजनिकसाझामञ्चानां निर्माणस्य अनुमतिः अस्ति आकाशउद्यानबाल्कनीनां कुलक्षैतिजप्रक्षेपितक्षेत्रं कुलभवनक्षेत्रस्य ३०% अधिकं न भवेत् उच्च-उच्च-आवासीय-भवनानि सार्वजनिक-साझा-मञ्चानां कुल-क्षैतिज-प्रक्षेपित-क्षेत्रं उच्च-उच्च-आवासीय-भवनानां कुल-भवन-क्षेत्रस्य 15% अधिकं न भवति, हरित-भागं विहाय, तल-क्षेत्रस्य अनुपातः आकाश उद्यानस्य बालकनी संरचनात्मकतलस्य क्षैतिजप्रक्षेपितक्षेत्रस्य 1/2 इति गण्यते आकाशसाझेदारीमञ्चस्य तलक्षेत्रस्य अनुपातः न समाविष्टः।

अस्मिन् वर्षे फरवरीमासे शाओक्सिङ्ग् युएचेङ्ग-मण्डलेन "पायलट्-त्रि-आयामी-पारिस्थितिकी-भवनानां (परीक्षणस्य) कार्यान्वयनयोजना" जारीकृता, यस्मिन् प्रस्तावः कृतः यत् "आकाश-उद्यान-बाल्कनी-आकाश-साझेदारी-मञ्चाः च निर्माणक्षेत्रे, तल-क्षेत्र-अनुपाते च न समाविष्टाः सन्ति Shaoxing Shengzhou City इत्यनेन अपि 9 जुलाई दिनाङ्के एकं सूचना जारीकृतं यत् अस्मिन् वर्षे त्रि-आयामी पारिस्थितिकी-भवन-पायलट-परियोजनानां प्रथम-समूहस्य आरम्भः करणीयः इति गृहेषु आकाश-उद्यानानि निर्माणक्षेत्रे न समाविष्टानि भविष्यन्ति तथा च तल-क्षेत्र-अनुपातः, प्रासंगिकस्य गणनायां भागं न गृह्णीयात् समर्थनसूचकाः, तथा च सम्पत्तिअधिकारक्षेत्रे न समाविष्टाः भविष्यन्ति।

१००मी२ निर्मितक्षेत्रम्

निःशुल्कं आकाशोद्यानं २० वर्गमीटर् यावत् भवितुं शक्नोति

एतेषु नवप्रवर्तितेषु आवासीयभूमिखण्डेषु, वेन्झोउ तथा डेकिङ्ग्, हुझौ इत्यत्र आवासस्य उपलब्धतायाः दरस्य वृद्धेः मुख्यः आधारः भविष्यस्य सामुदायिकनिर्माणस्य कृते झेजियांगस्य मार्गदर्शनम् अस्ति

यथा, वेन्झोउ-नगरस्य ताओहुआ-द्वीपस्य यूनिट्-प्लॉट्-मध्ये उल्लेखितम् अस्ति यत् "भविष्यस्य सामुदायिक-आवश्यकतानां अनुसारं आवासीय-आकाश-उद्यान-हरित-बाल्कनी, सामुदायिक-दृश्य-मण्डपाः, मुक्त-वायु-वृष्टि-गलियाराः च स्थापयितुं शक्यन्ते

वस्तुतः २०१९ तमे वर्षे एव झेजियांग इत्यनेन "उच्चगुणवत्तायुक्तानां भविष्यसमुदायानाम् पायलट्निर्माणस्य त्वरितीकरणस्य विषये रायाः" जारीकृताः, यस्मिन् अनुच्छेदः ४ स्पष्टतया उक्तवान् यत् "आपदानिवारणसुरक्षामार्गान्, उपरितनस्थानानि, सार्वजनिकमुक्तस्थानानि च यथोचितरूपेण निर्धारयितुं पायलटपरियोजनानां समर्थनं कुर्वन्तु spaces." भूखण्ड-अनुपातः न समाविष्टः। पायलट-परियोजनायाः आकाश-उद्यान-बाल्कनीयाः हरित-भागः आवासीय-भवन-क्षेत्रे भूखण्ड-अनुपाते च न समाविष्टः... वास्तु-निर्माणस्य निर्माण-सञ्चालन-योजनायाः च निर्धारणानन्तरं भूमिः शक्नोति सार्वजनिकरूपेण विक्रीयते "।

वेन्झौ-नगरस्य एकः अचल-सम्पत्-उद्योगस्य अन्तःस्थः अवदत् यत् पूर्वं वेन्झोउ-विपण्ये भावि-सामुदायिक-निवासस्थानेषु आकाश-उद्यानानां क्षेत्रफलं मूलतः आवासीय-सुइट्-अन्तर्गतस्य क्षेत्रस्य ८% तः १०% पर्यन्तं भवति स्म, परन्तु अस्मिन् समये आकाशस्य क्षेत्रम् आसीत् ताओहुआ द्वीपस्य इकाई भूखण्डे उद्यानानि आवासीयसुइट्-मध्ये भवनानां क्षेत्रं प्राप्तुं शक्नुवन्ति । यथा, यदि गृहस्य निर्मितक्षेत्रं १००मी२ भवति तर्हि मुक्तं आकाशोद्यानक्षेत्रं २० वर्गमीटर् यावत् भवितुम् अर्हति ।

डेकिङ्ग्-नगरस्य वुयाङ्ग-स्ट्रीट्-प्लॉट्-कृते स्थानान्तरण-निर्देशेषु “भविष्यत्-समुदाय-सम्बद्धानां निर्माण-आवश्यकतानां कार्यान्वयनस्य” आवश्यकतायाः अपि उल्लेखः अभवत् इदमपि उक्तं यत् “आकाशप्राङ्गणस्य निर्माणक्षेत्रस्य तलक्षेत्रस्य च अनुपातस्य गणना "हुझौ नवीनपीढीयाः आवासीयनिर्माणमार्गदर्शिकायाः ​​(परीक्षणस्य)" तथा च सम्बन्धितदस्तावेजानां कार्यान्वयनस्य आवश्यकतानां अनुसारं भवति ज्ञातं यत् "हुझौ नवीनपीढी आवासीयनिर्माणमार्गदर्शिकाः (परीक्षण)" सम्प्रति सज्जीकृताः सुधारिताः च सन्ति, निकटभविष्यत्काले विमोचनं भविष्यति इति अपेक्षा अस्ति।

स्रोतः - दृश्य चीन

गृहक्रेतारः न केवलं बहु धनं रक्षन्ति

अधिकं उपयोगी क्षेत्रं प्राप्नुवन्तु

अतः, झेजियाङ्ग-नगरस्य एतानि नगराणि किमर्थम् एतां प्रवृत्तिं ग्रहीतुं प्रयतन्ते ?

हाङ्गझौ-नगरस्य एकः स्थानीयः विकासकः मुख्याधिकारी अवदत् यत् - "चतुर्थपीढी आवासस्य प्रथमपीढीयाः फूसगृहेभ्यः, द्वितीयपीढीयाः इष्टकागृहेभ्यः, तृतीयपीढीयाः नगरीयलिफ्टगृहेभ्यः च भिन्ना अस्ति । एतत् नगरीयवास्तुशास्त्रस्य अभ्यासे हरितपारिस्थितिकीसंकल्पनानां प्रविष्टिं करोति परन्तु वर्तमानकाले सम्पत्तिविपण्यस्य सन्दर्भे आवास-अधिग्रहण-दरं वर्धयितुं अधिकं महत्त्वपूर्णं महत्त्वम् अस्ति” इति ।

सः व्याख्यातवान् यत् - "एतेषां खण्डानां मूलतः अर्थः अस्ति यत् गृहप्रकारस्य परिकल्पनायां भवन्तः स्वतन्त्रतया 'संवर्धनं कर्तुं' शक्नुवन्ति, लम्बमानानि उद्यानानि, परिदृश्यस्य हरितगलियाराः, वायुवृष्टिगलियाराः, तलस्य ऊर्ध्वता इत्यादीनि योजयितुं शक्नुवन्ति, परन्तु ते आवासीयभवने न समाविष्टाः सन्ति क्षेत्रफलं तलस्य ऊर्ध्वता च।" तलक्षेत्रस्य अनुपातः। अतः केचन परियोजनाः न केवलं शतप्रतिशतम् आवास-अधिग्रहणस्य दरं प्राप्तुं शक्नुवन्ति, अपितु १२०% यावत् अपि अधिकं प्राप्तुं शक्नुवन्ति।”

फलतः गृहक्रेतृणां कृते पूर्वं यदि ते 85% आवास-अधिग्रहण-दरस्य आधारेण 120m2 उच्च-उच्च-निवासस्थानं क्रीणन्ति तर्हि वास्तविकं क्षेत्रफलं केवलं 102m2 स्यात् परन्तु अधुना यदि ते 100m2 चतुर्थ-पीढीम् क्रीणन्ति गृहे, व्यावहारिकक्षेत्रं 120m2 यावत् उच्चं भवितुम् अर्हति, तेषां स्वगृहे अद्यापि बहु स्थानं वर्तते, समुदाये आकाशोद्यानानि, वायुवृष्टिगलियाराः च सन्ति। अस्य अर्थः अस्ति यत् यदा भवन्तः गृहं क्रीणन्ति तदा भवन्तः न केवलं न्यूनातिन्यूनं लक्षशः युआन्-रूप्यकाणां रक्षणं कुर्वन्ति, अपितु अधिकं क्षेत्रं, उत्तमं विन्यासं च प्राप्नुवन्ति, समुदायस्य गुणवत्ता अपि सुधरति

वेन्झौ-नगरस्य द्वैधगृहाणि खोखले डिजाइनस्य माध्यमेन ३०m2 भवनक्षेत्रस्य रक्षणं कुर्वन्ति, येन वास्तवतः ३०m2 धनस्य रक्षणं भवति ।

नानास्थानैः किमर्थम् एषा नूतना रणनीतिः प्रारब्धः इति अवगन्तुं न कठिनम् । अचलसम्पत्विपण्यसमायोजनकाले गृहाणां भूमिविक्रयणं कठिनं भवति । नूतनगृहविक्रयं अधिकं आकर्षकं कर्तुं अधिकः अधिग्रहणदरः निःसंदेहं विक्रयबिन्दुः भवति । संवाददाता यिवु इत्यस्य राजधानीविनियमनविभागात् अपि पुष्टिं प्राप्तवान् यत् “विकासकानाम् अनुरोधेन यिवु इत्यनेन अस्मिन् वर्षे चतुर्थपीढीयाः आवासीयभूखण्डाः प्रारब्धाः आकाशोद्यानानि आकाशसाझेदारीमञ्चानि च तलक्षेत्रानुपातेन न समाविष्टानि सन्ति।”.

अवश्यं सर्वस्य पक्षपाताः सन्ति । एकः विकासकस्य मुख्याधिकारी स्पष्टतया अवदत् यत् - "मूलतः विक्रयणार्थं ये परियोजनाः आसन् ते वर्तमानबाजारे पूर्वमेव संघर्षं कुर्वन्ति। तदतिरिक्तं नूतनानां भूखण्डानां सुपर उच्चानि आवास-अधिग्रहण-दराः इति प्रलोभनं भवति। पुरातनाः परियोजनाः कोऽपि क्रीणति? एतस्य नकारात्मकः प्रभावः भविष्यति विद्यमानस्य आवाससमूहस्य विषये।" तस्य महत् प्रभावः भविष्यति।”

सटीकरूपेण यतः एषः द्विधारी खड्गः अस्ति, अतः अपेक्षाकृतं उत्तमविपण्ययुक्ताः हाङ्गझौ इत्यादयः नगराः अस्य नूतनस्य नियमस्य प्रवर्तने अधिकं सावधानाः भवन्ति, परन्तु पायलट् परियोजनानां कृते व्यक्तिगतभूमिखण्डानां उपयोगस्य सम्भावना लघु नास्ति हाङ्गझौ राजधानीविनियमनविभागात् संवाददाता ज्ञातवान् यत् हाङ्गझौनगरे अद्यापि एतादृशभूमिप्रक्षेपणस्य अध्ययनं न कृतम्।

 

"कृपया स्रोतः सूचयतु"।