समाचारं

शेन्झेन् अन्जु समूहः किफायती आवासस्य कृते वाणिज्यिकभवनानि संग्रहीतुं योजनां करोति: ६५ वर्गमीटर् तः न्यूनक्षेत्रेण सह सम्पूर्णभवनस्य प्राथमिकता भविष्यति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ७ दिनाङ्के शेन्झेन् अन्जु ग्रुप् कम्पनी लिमिटेड् इत्यनेन किफायती आवासपरियोजनानां कृते शेन्झेन्-नगरात् वाणिज्यिक-आवासं संग्रहीतुं सूचना जारीकृता । संग्रहस्य व्याप्तिः शेन्झेन्-नगरस्य अन्तः वाणिज्यिक-आवास-निवासस्थानानि, अपार्टमेण्ट्-स्थानानि, छात्रावासाः इत्यादयः सन्ति (शेन्झेन्-शन्टौ-विशेषसहकारक्षेत्रं विहाय भवनपरियोजनानां (गृहाणां) प्राथमिकता दीयते ये सम्पूर्णभवनानां वा यूनिटस्य वा कृते अविक्रीताः सन्ति तथा च शक्नुवन्ति बन्दरूपेण प्रबन्धितः भवेत्।

सम्पत्तिशर्ताः निम्नलिखितरूपेण सन्ति ।

1. स्थानं समीचीनम् अस्ति। इदं सुविधाजनकपरिवहनयुक्ते, सम्पूर्णसहायकसुविधायुक्ते स्थाने, क्षेत्रीयविकासस्य मूलक्षेत्रस्य समीपे स्थिते, औद्योगिकमूलस्य विकासस्य च लाभाः सन्ति

2. अपार्टमेण्टस्य आकारः उचितः अस्ति। सिद्धान्ततः परियोजनायाः (गृहस्य) मुख्य-एककक्षेत्रं शेन्झेन्-नगरे किफायती-आवासस्य कृते इकाई-प्रकारस्य क्षेत्रफलस्य च (६५ वर्गमीटर्-तः न्यूनं) आवश्यकतां पूरयितुं अर्हति

3. जीवनं सुलभम् अस्ति। परितः परिवहनं सुविधाजनकं, मेट्रोप्रवेशद्वारानाम्, बसस्थानकानां च समीपे, तुल्यकालिकरूपेण पूर्णमूलसंरचना, जीवनसुविधाः इत्यादीनि निवासयोग्याः परिस्थितयः च सन्ति

4. प्रक्रियाः सम्पूर्णाः सन्ति। प्रस्ताविते अधिग्रहणपरियोजनायां परियोजनायाः कानूनी अनुपालनं सुनिश्चित्य वित्तीयसंस्थानां ऋणस्य आवश्यकतां पूरयितुं चत्वारि पूर्णप्रमाणपत्राणि भवितुमर्हन्ति।