समाचारं

वर्षे प्रायः दशलाखवाहनानि उत्पादनं कटयन्तु!संयुक्त उद्यमकारस्य विक्रयणं कठिनम् अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कारस्य सामानम्
लेखक |
सम्पादक |

एकदा समृद्धाः संयुक्तोद्यमकारकम्पनयः अधुना उत्पादनकटनस्य "दुःस्वप्नात्" पलायितुं असमर्थाः सन्ति ।

चे डोङ्गक्सी न्यूज इत्यस्य अनुसारं अगस्तमासस्य ७ दिनाङ्के अस्य वर्षस्य प्रथमार्धपर्यन्तं घरेलुसंयुक्तोद्यमकारकम्पनयः निरन्तरं ज्ञापयन्ति यत् उत्पादनरेखाः बन्दाः अभवन्, वार्षिकं उत्पादनं न्यूनीकृतम् इति।

चेडोङ्गक्सीतः आँकडानां गणनानां च अनुसारं, सम्प्रति...होण्डानिसान, जीएम इत्यादयः संयुक्त उद्यमकारकम्पनयः उत्पादनस्य न्यूनीकरणस्य दशलाखं स्तरं प्राप्तवन्तः स्यात् ।

एतेषु कम्पनीषु जनरल् मोटर्स् इत्यस्य सर्वाधिकं स्पष्टं क्षयः अभवत् अस्मिन् वर्षे प्रथमार्धे केवलं २०७,००० नूतनानां कारानाम् उत्पादनं कृतम्, यत् वर्षे वर्षे ५३.९७% न्यूनता अभवत् ।

जापानीकारकम्पनीषु निसान-संस्थायाः चाङ्गझौ-कारसंस्थानं बन्दं कृत्वा प्रायः १,३०,००० वाहनानां उत्पादनं न्यूनीकृत्य ८.१३% भागः अभवत् ।

तस्मिन् एव काले गुआङ्गझौ होण्डा, डोङ्गफेङ्ग होण्डा इत्येतयोः अपि उत्पादनपङ्क्तयः बन्दाः अभवन्, येन क्रमशः ५०,००० वाहनानां, २४०,००० वाहनानां च उत्पादनं न्यूनीकृतम्

सामान्यतया चीनस्य नूतन ऊर्जावाहनविपण्यस्य तीव्रविकासेन पारम्परिकं ईंधनसंयुक्तोद्यमकारकम्पनयः तुल्यकालिकरूपेण बृहत्चुनौत्यस्य सामनां कुर्वन्ति।

उपर्युक्तत्रयकारनिर्मातृभिः अपि उत्पादनं न्यूनीकर्तुं नूतनशक्तिनिर्माणक्षमतां सक्रियरूपेण विस्तारयितुं च चयनं कृतम् अस्ति ।

1. वर्षस्य प्रथमार्धे SAIC-GM इत्यस्य उत्पादनं आर्धं जातम् अस्ति तथा च अतिक्षमतायाः महत् दबावः अस्ति

अस्मिन् वर्षे जूनमासे SAIC-GM इत्यस्य उत्पादनविक्रयप्रतिवेदनात् अस्य वर्षस्य प्रथमार्धे SAIC-GM इत्यस्य उत्पादनस्य महती न्यूनता अभवत्।

२०२४ तमस्य वर्षस्य जनवरीतः जूनमासपर्यन्तं एसएआईसी-जीएम इत्यस्य सञ्चितं उत्पादनं प्रायः २०७,००० वाहनानि आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ५३.९७% न्यूनता अभवत् । एतस्य न्यूनतायाः अर्थः अस्ति यत् अस्मिन् वर्षे SAIC-GM इत्यस्य उत्पादनं गतवर्षस्य अपेक्षया प्रायः २४३,००० न्यूनं भविष्यति इति अपेक्षा अस्ति ।

▲ २०२४ तमस्य वर्षस्य प्रथमार्धे SAIC-GM इत्यस्य उत्पादनं विक्रयं च

एतस्याः प्रवृत्तेः आधारेण २०२४ तमे वर्षे एसएआईसी-जीएम इत्यस्य वार्षिकं सञ्चितं उत्पादनं ४८६,००० वाहनैः न्यूनीभवति, यत् ५,००,००० वाहनानां स्तरस्य समीपं गच्छति

रिपोर्ट्-अनुसारं एसएआईसी-जीएम-सङ्घस्य समक्षं ये आव्हानाः सन्ति, ते मुख्यतया नूतन-ऊर्जा-वाहन-विपण्ये तस्य पारम्परिक-इन्धन-माडलस्य प्रतिस्पर्धात्मक-हानि-रूपेण प्रतिबिम्बिताः सन्ति

जनरल् मोटर्स् इत्यस्य स्वामित्वम् अस्तिब्यूकशेवरलेट्, कैडिलैक् इत्यादयः ब्राण्ड्-संस्थाः नूतन-ऊर्जा-वाहनानां क्षेत्रे उन्नतिं कर्तुं तुल्यकालिकरूपेण मन्दं कृतवन्तः, यस्य परिणामेण प्रतियोगिभिः तेषां विपण्यभागः क्रमेण क्षीणः अभवत्

विशेषतः तस्य कैडिलैक् ब्राण्ड् अपि विलासिनीकारविपण्ये प्रतिस्पर्धायाः अधिकं दबावं प्राप्नोति ।

२०२३ तमे वर्षे एव वार्तासु ज्ञातं यत् २०२३ तमे वर्षे SAIC-GM इत्यस्य कुलम् उत्पादनक्षमता प्रायः १९ लक्षं वाहनम् आसीत्, परन्तु तस्मिन् वर्षे तस्य वास्तविकं उत्पादनं केवलं प्रायः १.०१८ मिलियनं वाहनम् आसीत्, यस्य अर्थः अस्ति यत् SAIC-GM इत्यस्य उत्पादनक्षमता प्रायः ९ लक्षं वाहनम् आसीत् तस्मिन् समये निष्क्रियः आसीत् ।

न्यूनक्षमतायाः उपयोगस्य एषा समस्या कम्पनीयाः परिचालनदबावं अधिकं व्यापकं कृतवती अस्ति ।

तस्मिन् एव काले दबावस्य सामना कर्तुं एसएआईसी-जीएम अपि सक्रियरूपेण नूतन ऊर्जास्रोतेषु परिणमति इति कथ्यते यत् सः स्वस्य तृतीयं ऑटोनेङ्ग सुपर कारखानम् निर्माति, यत् यांताई-नगरे स्थितम् अस्ति, तथा च वर्षेषु सामूहिक-उत्पादनं आरभ्यते इति अपेक्षा अस्ति २०२५ तमस्य वर्षस्य प्रथमार्धे ।

तदतिरिक्तं प्रेससमयपर्यन्तं एसएआईसी इत्यनेन जुलैमासस्य उत्पादनविक्रयप्रतिवेदनं न घोषितम् ।

2. होण्डा-निसान-इत्येतयोः उत्पादन-रेखाः निरुद्धाः, नूतन-ऊर्जा-स्रोतेषु परिणतुं च प्रयतन्ते ।

चीनस्य स्वस्य ब्राण्ड्-समूहानां प्रबल-प्रतिस्पर्धायाः दबावेन चीन-विपण्ये होण्डा-निसान-योः विक्रयः कतिपयान् मासान् यावत् क्रमशः न्यूनः अभवत्

चीनदेशस्य विपण्यां होण्डा-कम्पन्योः विक्रयः जूनमासे वर्षे वर्षे प्रायः ४०% न्यूनः अभवत्, निसानः अपि तथैव विपण्यदबावस्य सामनां कुर्वन् अस्ति ।

अस्मिन् विषये होण्डा-निसान-कम्पनीभिः चीनीयविपण्ये अपि निर्णायकं समायोजनं कृतम् अस्ति ।

▲होण्डा चीन कारखाना

तेषु होण्डा चीनदेशे ईंधनवाहनानां वार्षिकं उत्पादनक्षमतां १४९ लक्षं यूनिट् तः १० लक्षं यूनिट् यावत् न्यूनीकर्तुं योजनां करोति, यत् तस्य वैश्विकं उत्पादनस्य प्रायः १०% भागं भवति

कथ्यते यत् अस्मिन् समायोजने गुआङ्गकी होण्डा तथा डोङ्गफेङ्ग होण्डा इत्येतयोः द्वयोः उत्पादनपङ्क्तयोः बन्दीकरणं समावेशितम् अस्ति, ययोः क्रमशः अक्टोबर्-नवम्बर-मासयोः उत्पादनं बन्दं वा निलम्बनं वा आरब्धम्

तेषु गुआङ्गकी होण्डा इत्यस्य कारखाने मुख्यतया उत्पादनं भवतिसहमतिःसेडान्-वाहनानां वार्षिकं उत्पादनक्षमता प्रायः ५०,००० यूनिट् भवति, डोङ्गफेङ्ग् होण्डा-कारखानस्य वार्षिकं उत्पादनक्षमता २४०,००० यूनिट् भवति

द्रष्टुं शक्यते यत् गुआङ्गकी होण्डा इत्यस्य वैश्विकमाडलस्य निर्यातआपूर्तिकार्यस्य धन्यवादेन तस्य उत्पादनस्य न्यूनीकरणस्य परिमाणं डोङ्गफेङ्गहोण्डा इत्यस्य अपेक्षया तुल्यकालिकरूपेण लघुः अस्ति

चीनदेशे जापानीब्राण्ड्-कम्पनीभिः उत्पादनस्य बृहत्तमेषु कटौतिषु एतत् कदमः अन्यतमः इति कथ्यते ।

▲होण्डा चीनदेशः उत्पादनस्य कटौतीं प्रति प्रतिक्रियां ददाति

तस्य प्रतिक्रियारूपेण होण्डा-कम्पनी उत्पादन-कटाहस्य प्रतिक्रियाम् अददात् इति होण्डा-चाइना-संस्थायाः कथनमस्ति यत् एतत् समायोजनं उत्पादनक्षमतायाः अनुकूलनार्थं विद्युत्करणपरिवर्तनस्य त्वरिततायै च आसीत् ।

होण्डा चीनदेशः अपि द्वौ नूतनौ विद्युत्वाहनसंस्थानौ निर्मातुं योजनां करोति यस्य...गुआंगझौ ऑटोमोबाइलडोङ्गफेङ्ग मोटर इत्यनेन सह संयुक्तोद्यमः न्यूनीकृतस्य उत्पादनक्षमतायाः पूरणार्थं विद्युत्माडलस्य उत्पादनं करोति ।

होण्डा-संस्थायाः लक्ष्यं अस्ति यत् अस्मिन् वर्षे अन्ते द्वयोः नूतनयोः संयंत्रयोः उत्पादनं आरभ्यत, उत्पादनक्षमता च १४.४ लक्षं वाहनानां कृते पुनः स्थापयितुं अपेक्षा अस्ति ।

▲Dongfeng निसान चांगझौ कारखाना

तस्मिन् एव काले निसान-कम्पनी मुख्यतया उत्पादनं कुर्वन्तं जियांग्सु-नगरस्य चाङ्गझौ-नगरे स्वस्य संयुक्त-उद्यम-यात्रीकार-कारखानस्य बन्दीकरणस्य अपि घोषणाम् अकरोत्कश्कैमॉडल्, यस्य वार्षिकं उत्पादनक्षमता प्रायः १३०,००० वाहनानां भवति ।

२०२० तमस्य वर्षस्य नवम्बरमासे अयं कारखानः कार्यान्वितः, चतुर्वर्षेभ्यः न्यूनेन समये अयं कारखानः निरुद्धः इति वक्तुं शक्यते ।

चीनदेशे प्रथमवारं निसान-संस्थायाः यात्रीकारकारखानं बन्दं कृतम् इति सूचना अस्ति ।

तस्मिन् एव काले डोङ्गफेङ्ग निसान-संस्था अपि वुहान-नगरे ई-पावर-माडल-निर्माणस्य सक्रियरूपेण योजनां कुर्वन् अस्ति ।

द्रष्टुं शक्यते यत् इन्धनवाहनानां उत्पादनस्य न्यूनीकरणस्य प्रतिक्रियारूपेण अनेकाः कारकम्पनयः नूतनशक्तेः उपरि "दावं" कर्तुं आरब्धाः सन्ति ।

निष्कर्षः - संयुक्त उद्यमकारकम्पनयः विपण्यचुनौत्यस्य सक्रियरूपेण प्रतिक्रियां ददति

आव्हानानां सामना कर्तुं संयुक्तोद्यमकारकम्पनयः उत्पादननिवृत्तेः आधारेण नूतनानां ऊर्जावाहनानां परिवर्तनं अनिवार्यतया त्वरितवन्तः, यत् भयंकरप्रतिस्पर्धायुक्ते विपण्ये पुनः प्रतिस्पर्धां प्राप्तुं शक्नुवन्ति

परन्तु एते प्रयत्नाः संयुक्तोद्यमकारकम्पनीनां वर्तमानप्रतिकूलस्थितिं प्रभावीरूपेण विपर्ययितुं शक्नुवन्ति वा इति विपणेन अधिकं परीक्षणं कर्तव्यम् अस्ति।