समाचारं

मर्सिडीज-बेन्ज्-नगरस्य एकः स्वामिना 4S-भण्डारस्य कार-प्रक्षालनस्य विषये प्रश्नं कृत्वा स्वस्य नूतनं कारं खरदति स्म, भण्डारः तस्मै १० युआन्-रूप्यकाणां रक्त-लिफाफं प्रेषितवान्, ततः सः पुरुषः अवदत् यत् सः अपमानितः अस्ति ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे जूनमासे हैको-नगरस्य दाई-महोदयेन मर्सिडीज-बेन्ज्-जीएलसी२६०-इत्यस्य क्रयणार्थं ४२०,००० युआन्-अधिकं व्ययितम् । अप्रत्याशितरूपेण यस्मिन् दिने सः कारं उद्धृतवान् तदनन्तरं च तस्मिन् दिने कारप्रक्षालनस्य अनुभवः 4S भण्डारस्य विषये दाईमहोदयं दुःखितः अभवत्। दाईमहोदयः अपि अवदत् यत् सः अत्यन्तं अपमानं अनुभवति। एतस्य विषये भवन्तः कुतः वक्तुं आरभन्ते ?

दाई महोदयः, ग्राहकः - मया पूर्वमेव गन्तव्यम् आसीत्, परन्तु मम पत्नी वाहनचालनार्थं पृष्ठतः एव तिष्ठति स्म, फलतः अहं द्वौ वा त्रयः वा दिवसाः अनन्तरं ज्ञातवान् यत् अहं तस्मै केवलं १० युआन् इति अनुभूतवान् अत्यन्तं लज्जाजनकं अपमानजनकं च। दाईमहोदयः अवदत् यत् कारं उद्धृत्य प्रायः एकसप्ताहं यावत् अनन्तरं सः 4S भण्डारं प्रति वाहनस्य प्लेट् स्थापयितुं, मार्गेण कारं प्रक्षालितुं च गतः। एतत् एव कारप्रक्षालनं विवादं जनयति स्म ।

दाई महोदयः, तत्र सम्बद्धः व्यक्तिः : तस्मिन् समये कारः किञ्चित् मलिनः आसीत्, अतः अहं अवदम् यत् अस्माकं कृते एषा सेवा अस्ति, अतः अहं तत् प्रक्षाल्य प्रक्षाल्य अहं ज्ञातवान् यत् मम कारद्वारे प्रायः १५ मध्ये स्पष्टः खरचः अस्ति सेन्टिमीटर् दीर्घः अहं अवदम् तस्मिन् समये मम विचाराः उच्चाः न आसन् यदि भवान् मम कृते त्रिशतं यावत् युआन् यावत् रक्तं लिफाफं ददाति तर्हि अस्मान् मानसिकरूपेण सन्तुलनं कर्तुं साहाय्यं करिष्यति सः अवदत् यत् वयं भवन्तं प्रतीकात्मकरूपेण एकं दास्यामः अहं इच्छामि। दाईमहोदयः पूर्वमेव प्रस्थितवान् यत् भण्डारः तस्मै १० युआन्-रूप्यकाणां रक्तवर्णीयं लिफाफं दत्तवान् इति ज्ञातुं तस्य अपमानः अभवत् । अपि च, दाईमहोदयः अवदत् यत् अस्मात् पूर्वं यस्मिन् दिने सः नूतनं वाहनम् उद्धृतवान् तस्मिन् दिने कारप्रक्षालनस्य समस्यायाः कारणात् 4S भण्डारेण सह अप्रियघटना अभवत्।

दाई महोदयः, तत्र सम्बद्धः व्यक्तिः : यदा यानं स्वच्छं न कृतम् आसीत्, तदा सः मम कारस्य पृष्ठभागे एकं फलकं दृष्टवान्, यत् प्रायः द्वौ पादौ दीर्घः आसीत्, तस्मिन् दर्जनशः वा शतशः वा चिह्नाः प्रक्षालिताः आसन् स्थले एव दाईमहोदयः अन्यपक्षं क्षतिपूर्तिरूपेण वाहनचालनरिकार्डर्-समूहं दातुं पृष्टवान् । पश्चात् मया आविष्कृतं यत् परपक्षस्य संचालनं किञ्चित् व्यर्थम् आसीत् । दाई महोदयः, ग्राहकः - सः तस्मिन् समये अवदत् यत् वाहनचालन-रिकार्डरस्य मूल्यं प्रायः २००० युआन्-रूप्यकाणां भवति स्म, मया चिन्तितम् यत् भवतः न्यूनातिन्यूनं १,००० युआन्-रूप्यकाणां आवश्यकता भविष्यति किन्तु २००० युआन्-अन्तर्गतं यतः वयं क्रयणकाले विग्रहं न कर्तुम् इच्छामः एकं नूतनं वाहनम्, वयं एकमासपर्यन्तं विलम्बं कृत्वा तत् ऑनलाइन दत्तवन्तः अहं एकं वाहनचालन-रिकार्डरं क्रीतवन्, मम पत्नी च दृष्टवती यत् तस्य मूल्यं केवलं १०० युआन्-अधिकं भवति, अतीव नीचः वाहनचालन-रिकार्डरः च आसीत्।

सस्तो वाहनचालनस्य रिकार्डर + १० युआन् लाललिफाफः द्वे घटनायां श्री दाई 4S भण्डारस्य सेवायाः विषये अतीव असन्तुष्टः अभवत्। साक्षात्कारदिने संवाददाता दाईमहोदयेन सह अस्मिन् 4S भण्डारं प्रति गतः। कारस्य उद्धरणदिने प्राप्तस्य पृष्ठद्वारस्य अलङ्कारिकपट्टिकायाः ​​स्वरूपस्य लेशानां विषये भण्डारः अवदत् यत् एतत् खलु तेषां दायित्वम् इति सुश्री जू, हैनन् ज़िंगहुई मर्सिडीज-बेन्ज 4S स्टोरस्य विक्रयप्रबन्धकः : वस्तुतः, सख्तीपूर्वकं वक्तुं शक्यते यत्, एतत् खरोंचं न भवति, यतः वयं खरोंचं प्राइमरस्य लीकरूपेण परिभाषयामः, किं च ततः रङ्गपृष्ठे केचन रूक्षाः बिन्दवः सन्ति , परन्तु खलु आसीत् एतत् अस्ति, ग्राहकस्य च माङ्गलिका का अस्ति? दाईमहोदयस्य कृते स्वस्य व्ययेन वाहनचालनरिकार्डरं क्रीणीत Instrument, (रिपोर्टरः: सः वाहनचालनरिकार्डरः कियत् अस्ति?) १०० युआनतः अधिकं भवति इति भासते।

दाई महोदयः, ग्राहकः - अहं तं पृष्टवान् यत् मूलकारखानानां कियत् मूल्यं भवति यत् एतत् स्थापयितुं शक्यते वा इति सः अवदत् यत् मूलकारखानानां मूल्यं 1,000 युआन् अधिकं भवति तथा च प्रायः 2,000 युआन् : एतादृशं कथनं अस्ति वा?) (न) तेषां डाकूनां समुच्चयः अस्ति यत् अहं तत् क्रेतुं शक्नोमि, भवतः इष्टे सति भवितुमर्हति, न इच्छति चेत् भवतः भवितव्यम् . 4S भण्डारे वाहनस्य खरचनस्य कारणं निर्धारयितुं कठिनम् अस्ति : 10 युआन् बोनसः अस्ति किन्तु क्षतिपूर्तिः न भवति द्वितीयविवादस्य विषये भण्डारः अवदत् यत् यतः वाहनं किञ्चित्कालं यावत् चालितम् आसीत्, तस्मात् तत् निर्धारयितुं न शक्यते भण्डारस्य कारप्रक्षालनेन खरचाः अभवन् । १० युआन् रक्तलिफाफस्य विषये विक्रयप्रबन्धिका सुश्री जू इत्यनेन उक्तं यत् एतत् बोनस् एव, न तु क्षतिपूर्तिः। सुश्री Xu, Hainan Xinghui Mercedes-Benz 4S Store इत्यस्य विक्रयप्रबन्धिका: मया ग्राहकेन सह सहमतिः कृता यत् अस्माकं समीपे लाललिफाफः अस्ति, परन्तु एतत् लाललिफाफं क्षतिपूर्तिः नास्ति, केवलं बोनसः एव (रिपोर्टरः: तत्र क्षतिपूर्तिः भविष्यति the future, we will discuss it) आम्, क्षतिपूर्तिः क्षतिपूर्तिविषये चर्चां कुर्वन्तु।

साक्षात्कारदिने हैको नगरपालिकाप्रशासनस्य उच्चप्रौद्योगिकीशाखाः विपण्यविनियमनार्थं, हाइकोनगरीयवाणिज्यब्यूरो च अपि अस्य विषयस्य समन्वयार्थं निबन्धनार्थं च उपस्थिताः आसन्। पिकअपदिने वाहनस्य पृष्ठद्वारस्य अलङ्कारिकपट्टिकासु लेशानां विषये पक्षद्वयं समन्वयानन्तरं प्रारम्भिकसमाधानं प्राप्तवन्तौ। सुश्री Xu, Hainan Xinghui Mercedes-Benz 4S Store इत्यस्य विक्रयप्रबन्धिका: यदि ग्राहकः अस्माभिः प्रतिस्थापितेन कस्यापि रिकार्डरस्य सन्तुष्टः नास्ति, तर्हि वयं तस्य कृते (पृष्ठभागस्य) ट्रिमपैनलं प्रतिस्थापयिष्यामः।

तस्य प्रतिक्रियारूपेण दाईमहोदयः भण्डारं नवप्रतिस्थापितानां पृष्ठद्वारस्य अलङ्कारिकपट्टिकानां गुणवत्तां सुनिश्चितं कर्तुं पृष्टवान्। द्वितीयस्य कारप्रक्षालनस्य समये प्राप्तानां खरचनानां विषये समन्वयस्य अनन्तरं विक्रयप्रबन्धिका जूमहोदया व्यक्तिगतदायित्वं ग्रहीतुं स्वस्य इच्छां प्रकटितवती। दाई महोदयः, ग्राहकः - अस्तु, अहं बहु न याचयामि, भवन्तः जानन्ति? सुश्री Xu, Hainan Xinghui Mercedes-Benz 4S Store इत्यस्य विक्रयप्रबन्धिका: यतः श्री Dai इत्यनेन एतस्याः राशिस्य उल्लेखः कृतः, यतः एषः विषयः पारितः अस्ति, अतः वयम् अधुना एतत् उत्तरदायित्वं न करिष्यामः।

(लाइव हैनन् संवाददाता: जू कियान, हे जियांगझौ)