समाचारं

नेझा-कारानाम् बीमां बहुभिः बीमाकम्पनीभिः अङ्गीकृतम् इति ज्ञातम् आसीत् तथा च कारस्वामिभिः प्रीमियमः वर्धितः: टेस्ला-नगरात् अधिकं महत्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology News on August 7, DoNews इति समाचारानुसारं बहवः अभवन्नेझा कारकारस्वामिनः अवदन् यत् नेझा इत्यस्य कारबीमाप्रीमियमः महतीं वर्धितः अस्ति तथा च बहवः बीमाकम्पनयः तस्य बीमां कर्तुं न अस्वीकृतवन्तः।

एकः कारस्वामिना उक्तं यत् तस्य नेझा २०२२ तमे वर्षे क्रीतवती, सा च ऑनलाइन राइड-हेलिंग् कारः नासीत् ।गतवर्षे एकः एव बीमा आसीत्, क्षतिपूर्तिराशिः च १,००० युआन् आसीत् तथापि अस्मिन् वर्षे नीतेः नवीकरणे मया कथितं यत् प्रीमियमः ९,००० युआन् अधिकं भविष्यति प्रीमियमः ४,००० युआन् अधिकं वर्धितः आसीत् स्वीकुर्वितुं न शक्तवान्।

बीमाकम्पन्योः कर्मचारी तस्मै अवदन् यत् यतः नेझा बहुधा ऑनलाइन राइड-हेलिंग् सेवानां उपयोगं करोति, तस्मात् तेषां प्रणाल्यां उच्चजोखिमयुक्तं वाहनम् अस्ति, अतः प्रीमियमः अधिकः अस्ति।

कारस्वामिना परिचयः कृतः यत् तस्य मित्रस्यटेस्ला मॉडल वाई, वार्षिकबीमा केवलं ६,००० युआन् अधिकं भवति ।तस्य कारस्य मूल्यं तस्य नेझा इत्यस्य मूल्यात् एकलक्षं युआन् अधिकं भवति, परन्तु द्वयोः कारयोः बीमामूल्यानि समानमूल्ये न सन्ति यदि तत् कार्यं न करोति तर्हि सः केवलं कारं परिवर्तयितुं शक्नोति।

तदतिरिक्तं, अण्डरस्टैण्डिंग् कार्स् इत्यस्य मञ्चे नेझा कारस्वामिनः अपि महत् बीमायाः विषये शिकायतुं कारस्वामिना उक्तं यत् प्रथमवर्षे बीमायाः मूल्यं ३६०० युआन् आसीत्, द्वितीयवर्षे च किमपि बीमां विना ४३०० युआन् यावत् वर्धितम्।

एकः ऑटोहोम् नेटिजनः प्रकटितवान् यत् तस्य नेझा यू कदापि संकटग्रस्तः न अभवत् नूतनकारबीमायाः प्रथमवर्षे ३४०० युआन्, द्वितीयवर्षे २४०० युआन् च व्ययः अभवत् तथापि यदा बीमायाः तृतीयवर्षस्य नवीकरणं भवितुं प्रवृत्तम् आसीत् reported him.