समाचारं

कथं स्पष्टं कर्तव्यं यत् "नियतमूल्यं" गुप्तयुक्तयः सुवर्णस्य आभूषणविक्रये निगूढाः सन्ति?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:37
अधुना “नियतमूल्येन” सुवर्णस्य आभूषणविक्रययोजनानां विषये वार्ता उष्णविषयः अभवत्, सामाजिकमञ्चेषु बहवः जालमार्गदर्शकाः अपि प्रादुर्भूताः
संवाददातुः अन्वेषणेन ज्ञातं यत् यथा यथा सुवर्णस्य मूल्यं वर्धते तथा तथा घरेलुसुवर्णस्य आभूषणं उष्णकेकवत् विक्रीयते। तेषु अद्वितीयं "नियतमूल्यं" सुवर्णस्य आभूषणं तस्य उत्तमकार्यस्य जटिलशिल्पस्य च कारणेन अनेकेषां उपभोक्तृणां अनुकूलम् अस्ति । परन्तु अनेके उपभोक्तारः क्रयणानन्तरं आविष्कृतवन्तः यत् एतादृशस्य "नियतमूल्येन" सुवर्णस्य आभूषणस्य मूल्यं "ग्रामभारस्य" आधारेण गण्यते चेत् विपण्यमूल्यात् बहु अधिकं भवति यदि शैल्या वा अन्यकारणात् वा वस्तुनः आदानप्रदानं वा प्रत्यागन्तुं वा आवश्यकं भवति तर्हि प्रायः कठिनं भवति यत् भवन्तः अधिकं अतिरिक्तं दातुं वा पर्याप्तं हानिं वहन्ति वा ।
उपभोक्तारः सामान्यतया अपि निवेदयन्ति यत् सुवर्णभण्डारविक्रयकर्मचारिणः प्रायः "प्रासंगिकं उत्पादभारसूचनाः स्पष्टतया सूचयितुं असफलाः भवन्ति", यस्य परिणामेण स्वयमेव वञ्चिताः भवन्ति । उपभोक्तृमञ्चेन प्रदत्तानि आँकडानि दर्शयन्ति यत् अस्य वर्षस्य आरम्भात् वर्तमानपर्यन्तं प्राप्तेषु ५,००० तः अधिकासु सुवर्णपदार्थेषु ६२% शिकायतां "नियतमूल्येन" सुवर्णेन सह सम्बद्धानि सन्ति
अधुना एव गुआङ्गडोङ्ग-नगरे एतादृशः उपभोक्तृविवादः अभवत् । यदा हुआङ्गमहोदया सुवर्णस्य आभूषणं क्रेतुं स्थानीयं आभूषणभण्डारं गता तदा सा लिपिकस्य अनुशंसया "नियतमूल्यं" सुवर्णवलयम् अचिनोत् । यदा हुआङ्गमहोदया "भारस्य" सूचनां पृष्टवती तदा लिपिकः दावान् अकरोत् यत् "नियतमूल्यं" आभूषणं क्रयणानन्तरं एव तौलितुं शक्यते । चेक आउट् कृत्वा हुआङ्गमहोदया आविष्कृतवती यत् यदि केवलं सुवर्णस्य "ग्रामभारेन" गण्यते तर्हि रङ्गस्य अन्तः विद्यमानस्य सुवर्णस्य मूल्यं विपण्यमूल्यस्य द्विगुणं भवति अस्मिन् समये हुआङ्गमहोदयेन व्यवहारः रद्दः कर्तुं प्रस्तावः कृतः, परन्तु लिपिकः न अस्वीकृतवान्, ततः शिकायतुं चितवान् । यदा स्थानीयबाजारनिरीक्षणविभागस्य कानूनप्रवर्तनपदाधिकारिणः सत्यापनार्थं घटनास्थले आगतवन्तः तदा तेषां ज्ञातं यत् "नियतमूल्यं" उत्पादस्य हैङ्गटैगस्य अन्तः उत्पादस्य भारः चिह्नितः अस्ति, परन्तु भण्डारस्य लिपिकः विक्रयकाले जानी-बुझकर तत् गोपितवान् . शिक्षायाः अनुनयस्य च अनन्तरं भण्डारः उत्पादस्य धनं प्रतिदातुं प्रत्यागन्तुं च सहमतः अभवत् ।
संवाददातारः कंघी कृत्वा ज्ञातवन्तः यत् "नियतमूल्येन" सुवर्णस्य आभूषणविक्रयणस्य कारणेन उपभोक्तृविवादाः मुख्यतया क्रयविक्रयप्रक्रियायाः समये अपारदर्शीसूचना, प्रतिबन्धितप्रतिस्थापनस्थितयः इत्यादिषु परिस्थितिषु केन्द्रीकृताः भवन्ति केषुचित् सुवर्णभण्डारेषु एतत् नित्यप्रथा अपि अभवत् अतः, किं सुवर्णस्य आभूषणं “नियतमूल्येन” विक्रेतुं शक्यते ?
वस्तुतः "नियतमूल्यं" सुवर्णस्य आभूषणं बहुभिः सुवर्णभण्डारैः विक्रीयमाणं मुख्यं उत्पादम् अस्ति । उद्योगस्य अन्तःस्थजनानाम् अनुसारं "नियतमूल्यं" सुवर्णस्य आभूषणं अन्तर्राष्ट्रीयसुवर्णमूल्यानां समाना अवधारणा नास्ति, यत्र केचन निवेशसुवर्णपट्टिकाः सन्ति तस्य मूल्यं मुख्यतया द्वयोः भागयोः भवति: एकः सुवर्णस्य एव मूल्यम्, अपरः च शिल्पशुल्कं वा भिन्न-भिन्न-प्रसंस्करणशुल्कस्य आधारेण कृतं प्रक्रियाशुल्कम्। सम्प्रति “नियतमूल्येन” सुवर्णस्य आभूषणस्य शुद्धतायै एकीकृताः मानकाः आवश्यकताः च नास्ति । परन्तु "नियतमूल्येन" विक्रीयते वा "भारेन" वा, तत् कानूनीविनियमानाम् उल्लङ्घनं न करोति ।
वास्तविकविक्रयस्थितेः आधारेण उपभोक्तृभ्यः "नियतमूल्येन" सुवर्णस्य आभूषणं क्रेतुं ये कारकाः आकर्षयन्ति ते मुख्यतया तेषां अधिकांशशैल्याः नवीनाः सुन्दराः च सन्ति तथापि सुवर्णस्य एव निवेशमूल्यं निश्चितं भवति इति कारणतः केचन उपभोक्तारः तस्मिन् निहितं सुवर्णम् अपि जनाः संख्यायाः विषये अधिकं चिन्तयन्ति, येन तेषां क्रयव्यवहारः अपि प्रभावितः भविष्यति ।
परन्तु केषाञ्चन व्यापारिणां "भ्रान्तस्य अभिनयः" इति मानसिकता भवति अधिकांशः उत्पादस्य लेबल् केवलं मूल्यं, सुवर्णसामग्री, शिल्पं च सूचयति, परन्तु दुर्लभतया प्रमुखस्थाने "ग्रामभार" इति सूचयति, केचन अपि " न सूचयन्ति ग्रामभारः" सर्वथा। "। उपभोक्तारः पृच्छितुं उपक्रमं कुर्वन्ति अपि ते जानी-बुझकर गोपनं करिष्यन्ति वा परिहरन्ति वा। एतेन उपभोक्तारः सहजतया भ्रान्तक्रयणं कर्तुं शक्नुवन्ति, विविधविवादानाम् गुप्तसंकटाः च स्थापयितुं शक्नुवन्ति ।
मम देशस्य उपभोक्तृअधिकारसंरक्षणकानूने स्पष्टतया निर्धारितं यत् उपभोक्तृणां ज्ञातुं कानूनी अधिकारः अस्ति, तथा च संचालकानाम् सत्यं सूचयितुं दायित्वं वर्तते। सुवर्णस्य आभूषणस्य विक्रयणार्थं विशिष्टं, संचालकाः उपभोक्तृभ्यः उपभोक्तृणां अधिकारैः हितैः च सम्बद्धानां सूचनानां, यथा सुवर्णस्य “ग्रामभारः” तथा च आभूषणविनिमयनियमानां, स्पष्टतया निर्विवादरूपेण च सूचयन्तु, स्मरणं च कुर्वन्तु उपभोक्तृणां ज्ञातुं अधिकारस्य उल्लङ्घनस्य शङ्का भवति .
अतः, "नियतमूल्येन" सुवर्णस्य आभूषणविक्रयणस्य विषये नित्यं विवादानाम् प्रतिक्रियारूपेण, कथं विपण्यं नियमितं कृत्वा उपभोक्तृभ्यः "स्पष्टतया" उपभोगं कर्तुं अनुमतिः भवति? वकीलः युए ज़ुएफेइ इत्यस्य मतं यत् प्रासंगिकविवादानाम् मुख्यकारणं विक्रेतारः उपभोक्तृश्च प्रासंगिकसुवर्णस्य आभूषणानाम् मूल्यसंरचनायाः विषये सम्झौतां न कृतवन्तः। विक्रेतृणां दृष्ट्या प्रसंस्करणशुल्कं कुलमूल्येन ५०% अधिकं भवितुं शक्नोति परन्तु उपभोक्तृणां दृष्ट्या सुवर्णस्य मूल्यमेव मुख्यं कारकं भवति यत् कुलमूल्यं निर्धारयति विशेषतः यदा विक्रेता "ग्रामभारं" सम्यक् न सूचयति तदा उपभोक्तारः चिन्तयन्ति यत् ते सेवनार्थं प्रेरिताः अथवा वञ्चिताः अपि अभवन् । अतः समग्रतया एषः अद्यापि व्यवहारपारदर्शितायाः विषयः अस्ति । यदि विक्रेता स्पष्टतया सूचयितुं स्वस्य दायित्वं पूरयति तथा च उपभोक्ता अद्यापि स्थितिं पूर्णतया अवगत्य "नियतमूल्यं" सुवर्णस्य आभूषणं दातुं इच्छति तर्हि उल्लङ्घनं न भविष्यति परन्तु यदि विक्रेता जानी-बुझकर प्रासंगिकसूचनाः गोपयति, अथवा व्यवहारस्य सुविधायै जानी-बुझकर सूचनां कल्पयति वा कल्पयति वा, तर्हि सम्बन्धितप्रशासनिकविभागाः उपभोक्तृअधिकारसंरक्षणकानूनस्य अन्येषां प्रासंगिकविनियमानाञ्च अनुसारं तस्मिन् तदनुरूपं प्रशासनिकदण्डं आरोपयितुं शक्नुवन्ति
Yue Xuefei इत्यनेन इदमपि स्मरणं कृतं यत् उपभोक्तृभ्यः व्यापारिणं स्पष्टतया स्पष्टतया च उत्पादस्य मूल्यं, उत्पत्तिः, मुख्यसामग्रीः अन्यसूचनाः च सूचयितुं वक्तुं अधिकारः अस्ति लिखितं प्रमाणं, यस्य उपयोगः परवर्तीपदे अधिकाररक्षणं कर्तुं शक्यते। सुवर्णस्य आभूषणक्रयणे अपि भवन्तः विशेषतया सतर्काः भवेयुः, नेत्राणि च उद्घाटितानि भवेयुः । न केवलं भवद्भिः उत्पादस्य शैल्यां मूल्ये च ध्यानं दातव्यं, अपितु उत्पादस्य लेबले विनिर्देशाः, भारः, सामग्रीः अन्याः च प्रमुखसूचनाः अपि सावधानीपूर्वकं परीक्षितव्याः ये व्यापारिणः "नियतमूल्यं" इति आधारेण उत्पादानाम् "भारं" सूचयितुं नकारयन्ति, तेषां कृते उपभोक्तृभिः सावधानीपूर्वकं क्रयणं करणीयम्, आवश्यकतायां नियामकप्रधिकारिभ्यः साहाय्यं च प्राप्तव्यम्
समाचारपत्रं पश्यन्तु : Jinmei Ruan Li Youwei
सम्पादकः रुआन् लियोवेई
सम्पादक : जिन मेई
प्रतिवेदन/प्रतिक्रिया