समाचारं

गूगलस्य न्यासविरोधीप्रकरणे निर्णयस्य विवरणं प्रकाशितम् अस्ति यत् माइक्रोसॉफ्ट एप्पल् इत्यस्मात् धनं गृह्णाति, तस्य बिंग् इत्यस्य आवश्यकता नास्ति?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ध्यानं ददातु

Tencent Technology News अगस्त ७ दिनाङ्के विदेशीयमाध्यमानां समाचारानुसारं अमेरिकीन्यायविभागस्य गूगलविरुद्धं एकाधिकारस्य निर्णयः घोषितः अस्ति। २८६ पृष्ठीयनिर्णये अमेरिकीसङ्घीयजिल्लान्यायाधीशः अमितमेहता इत्यनेन सर्चइञ्जिनक्षेत्रे गूगलस्य एकाधिकारस्य विषये विस्तृतं तथ्यनिर्धारणं कानूनीनिर्णयं च कृतम् अस्मिन् निर्णये न केवलं गूगलस्य विपण्यप्रभुत्वं निर्वाहयितुम् रणनीतिः प्रकाशिता, अपितु तत्र सम्बद्धानां कम्पनीनां कार्यकारीणां मध्ये उष्णं आदानप्रदानं, लज्जाजनकं आन्तरिकसंशोधनं, गूगल-एप्पल्-योः मध्ये बहुकोटि-डॉलर-सम्बन्धः च अरब-डॉलर-रूप्यकाणां अनुबन्धस्य आश्चर्यजनकविवरणं च उजागरितम्

1. एप्पल् मन्यते यत् माइक्रोसॉफ्ट बिङ्ग् इत्यस्य प्रदर्शनं दुर्बलम् अस्ति

गूगलः एप्पल् इत्यस्य अन्वेषणयन्त्रं एप्पल् इत्यस्य जालपुटस्य सफारी इत्यस्य पूर्वनिर्धारितविकल्पः भवेत् इति सुनिश्चित्य वर्षे अरबौ डॉलरं ददाति ।

परन्तु परीक्षणस्य समये एप्पल् इत्यस्य सेवानां वरिष्ठः उपाध्यक्षः एडी क्यू इत्यनेन उक्तं यत् "माइक्रोसॉफ्ट् कियत् अपि प्रस्तावयति चेदपि एप्पल् सफारी इत्यस्मिन् बिङ्ग् इत्यस्य पूर्वनिर्धारितसर्चइञ्जिनं कर्तुं न विचारयिष्यति सः व्याख्यातवान् यत् "यद्यपि माइक्रोसॉफ्ट् इत्यनेन बिङ्ग् निःशुल्कं प्रस्तावितं , अथवा कम्पनीसहितं प्रेषितवान् अपि, वयं तत् न विचारयिष्यामः।"

गूगलस्य कृते एतेन ज्ञायते यत् ते एतत् पूर्वनिर्धारितं स्थितिं अर्जितवन्तः, यद्यपि गूगलेन तस्य परिपालनाय बहु दातव्यं भवति । "एतेन निर्विवादं तथ्यं प्रकाशितं यत् सामान्यप्रयोजनसन्धानयन्त्राणां जगति गूगलः पूर्वनिर्धारितः विकल्पः अभवत्" इति न्यायाधीशः मेहता अवदत् ।

2. फॉर्च्यून 500 कम्पनयः केवलं गूगलं चिन्वितुं शक्नुवन्ति

गूगलेन न केवलं एप्पल्-सहितं निकटसाझेदारी स्थापिता, अपितु एण्ड्रॉयड्-यन्त्रेषु पूर्वनिर्धारित-सर्च-इञ्जिन-रूपेण स्वस्य स्थितिं सुनिश्चित्य मोबाईल-फोन-सञ्चालकैः, उपकरण-निर्मातृभिः च सह सम्झौताः अपि कृताः यद्यपि एतेषां सम्झौतानां संचालनतन्त्रं किञ्चित् भिन्नं भवति तथापि ते सर्वे एप् स्टोर् इत्यत्र गूगलस्य वर्चस्वस्य आधारेण सन्ति ।

ज्ञातव्यं यत् न केवलं Cue इत्यनेन Bing इत्यस्य अस्वीकारः प्रकटितः, अपितु प्रायः सर्वाणि प्रौद्योगिकीकम्पनयः अपि Google अन्वेषणं एकमात्रं विकल्पं मन्यन्ते । फॉर्च्यून ५०० कम्पनीषु अपि स्वस्य पूर्वनिर्धारितसन्धानयन्त्रस्य चयनस्य विषये वास्तविकविकल्पानां अभावः भवति ।

न्यायाधीशः मेहता इत्यनेन निर्णये सूचितं यत् "गूगलः अवगच्छति यत् पूर्वनिर्धारितसर्चइञ्जिनविषये तस्य विपण्यस्थानं ठोसरूपेण अस्ति तथा च प्रतियोगितायाः चिन्ता प्रायः नास्ति, यतः तस्य भागिनः अतीव सम्यक् जानन्ति यत् गूगलस्य परित्यागस्य अर्थः अपि विशालराशिं त्यक्तुं भवति धनं तत् प्रदाति।राजस्वभागः - यः प्रायः लक्षशः अथवा अरबौ डॉलरस्य राशिः भवति - भागिनः पूर्वनिर्धारितसर्चइञ्जिनं परिवर्तयितुं वा स्वस्य अन्वेषण-उत्पादानाम् उपरि अधिकां स्वायत्ततां प्राप्तुं वा वित्तीय-गुणान् तौलितवन्तः।

3. गूगल-एप्पल्-इत्यनेन विजय-विजय-सम्झौते हस्ताक्षरं कृत्वा दश वर्षाणि अभवन्

निर्णयानुसारं, “एप्पल्-यन्त्रेषु अनन्य-अनन्य-पूर्वनिर्धारित-सर्चइञ्जिन-स्थानानि धारयितुं गूगलः एप्पल्-इत्यस्य शुद्धविज्ञापन-आयस्य महत्त्वपूर्णं भागं ददाति, यत् २०२२ तमे वर्षे २० अरब-डॉलर्-रूप्यकाणि भवति २०२० तमे वर्षे यदा एप्पल्-संस्थायाः परिचालनलाभस्य १७.५% भागः अभवत् ।”

एप्पल् इत्यनेन सह गूगलस्य वर्तमानः अनुबन्धः २०१६ तमे वर्षे आरब्धः, परन्तु तेषां साझेदारी तस्मात् अपि अधिकं गच्छति । ज्ञातव्यं यत् २०१६ तमस्य वर्षस्य समीपे एप्पल्-कम्पनी तस्मिन् एव काले Suggestions इति नूतनं फीचरं प्रारब्धवान्, यस्य गूगलस्य उपरि महत् प्रभावः अभवत् । गूगलस्य विश्लेषणेन ज्ञायते यत् एप्पल्-संस्थायाः सुझाव-विशेषतायाः कारणात् सफारी-ब्राउजर्-मध्ये तस्य प्रश्न-यातायातम् १०% तः १५% यावत् न्यूनीकृतम्, iOS-सफारी-इत्यत्र तस्य विज्ञापन-राजस्वं च प्रायः ४% तः १०% यावत् न्यूनीकृतम् अस्ति

एतस्याः स्थितिः प्रतिक्रियारूपेण गूगलः २०१६ तमे वर्षे हस्ताक्षरिते अनुबन्धे विशेषतया एकं विनिर्देशं समावेशितवान्, यत् एप्पल् इत्यनेन सफारी इत्यस्य पूर्वनिर्धारितसर्चइञ्जिनस्य कार्यान्वयनस्य पूर्वसंस्करणैः सह "अतिशयेन समानं भवितुं" आवश्यकम्, तस्मात् एप्पल् इत्यस्य अन्तर्जालस्य अन्वेषणक्षमतायाः अधिकविस्तारः सीमिताः अभवन् एवं एप्पल्-संस्थायाः नवीनतायाः कारणेन गूगलस्य अधिकं यातायातस्य हानिः न भवति ।

अद्यत्वे iPhone इत्यत्र "सर्वस्य सार्वत्रिकसन्धानप्रश्नानां प्रायः ९५ प्रतिशतं गूगलः प्राप्नोति" इति ।

२०१६ तमस्य वर्षस्य अनुबन्धस्य शर्ताः उभयोः कम्पनीयोः कृते लाभप्रदाः इति दृश्यन्ते । गूगल-एप्पल्-योः सम्झौतेः २०२१ तमे वर्षे विस्तारः अभवत्, तस्य अनुबन्धस्य अवधिः २०२६ तमे वर्षे समाप्तः भविष्यति । तथापि एप्पल् "एकपक्षीयरूपेण सम्झौतां वर्षद्वयं यावत् विस्तारयितुं शक्नोति" तथा च यदि उभयपक्षयोः कृते तस्य अर्थः नास्ति तर्हि ते २०३१ पर्यन्तं अनुबन्धस्य विस्तारं कर्तुं शक्नुवन्ति । अनुबन्धसम्झौतेन गूगलः एप्पल् च द्वौ अपि "न्यायविभागेन आनयितानां सदृशानां न्यासविरोधी नियामककार्याणां प्रतिक्रियारूपेण" सम्झौतेः रक्षणं कर्तुं बाध्यौ स्तः

4. एप्पल् कृते गूगल-अन्वेषणस्य आव्हानं कियत् कठिनम् अस्ति?

न्यायाधीशः मेहता इत्यनेन दर्शितं यत् गूगलेन एप्पल् इत्यस्मै दत्तस्य विशालस्य धनस्य राशिः न केवलं एप्पल् इत्यस्य गूगलस्य अन्वेषणप्रभुत्वं आव्हानं कर्तुं इच्छां दुर्बलं करोति, अपितु एप्पल् इत्यस्य एतादृशी इच्छा अस्ति चेदपि वस्तुतः दुर्गमबाधानां सामना करिष्यति। गूगल-एप्पल्-योः द्वयोः अपि प्रासंगिकं अध्ययनं कृत्वा परीक्षणस्य समये आन्तरिक-अनुमानं प्रकटितम् ।

एप्पल् इत्यस्य अनुमानं यत् व्यापकं सार्वभौमिकं अन्वेषणयन्त्रं चालयितुं वर्तमानसन्धानविकासव्ययस्य अतिरिक्तं प्रतिवर्षं ६ अरब डॉलरपर्यन्तं निवेशः करणीयः भविष्यति २०२० तमस्य वर्षस्य अन्ते गूगलस्य मूल्याङ्कनेन ज्ञातं यत् गूगलस्य वर्तमानस्य तकनीकी आधारभूतसंरचनायाः प्रतिलिपिं कर्तुं एप्पल् इत्यस्य न्यूनातिन्यूनं २० अरब अमेरिकीडॉलर् व्ययः भविष्यति ।

5. किं टिकटोक् गूगल-अन्वेषण-प्रतियोगी अस्ति ?

टिकटोक् स्पष्टतया नास्ति, अमेजन, मेटा च न सन्ति।

गूगल-विश्वास-विरोधी-प्रकरणे न्यायालयेन सामान्य-अन्वेषण-इञ्जिन (GSE) तथा विशेष-ऊर्ध्वाधर-प्रदाता (SVP) इति द्वौ अवधारणाौ प्रस्तावितौ । तेषु सामान्या अन्वेषणयन्त्राणि सामान्यानि अन्वेषणयन्त्राणि सन्ति येषां विषये सर्वे अवगच्छन्ति, यथा गूगल, बिङ्ग्, डकडक्गो इत्यादयः ।

अस्य अतिरिक्तं अन्तर्जालस्य विशिष्टसूचनाः अन्वेष्टुं वा वस्तूनि क्रयणार्थं वा सहस्राणि "लघु अन्वेषणपेटिकाः" सन्ति । परन्तु Booking.com, Amazon.com इत्यादीनां सेवानां सार्वभौमिकसन्धानयन्त्राणि न सन्ति, ते अतीव भिन्नाः सार्वभौमिकसन्धानयन्त्राणि सन्ति ये वर्ल्ड वाइड् वेब् इत्यस्य अनुक्रमणिकाः सन्ति ।

सामाजिकमाध्यममञ्चेषु अन्वेषणपेटिकाः अपि सन्ति, यथा टिकटोक् इत्यस्य अन्वेषणकार्यं, यत् उपयोक्तृव्यवहारस्य दृष्ट्या सामान्यसन्धानयन्त्रेभ्यः किञ्चित् भिन्नरूपेण कार्यं करोति, गूगल-अन्वेषणाय कदापि प्रतिस्पर्धात्मकं खतरा इति न मन्यते परन्तु गूगलस्य २०२१ तमे वर्षे कृते संशोधने ज्ञातं यत् प्रतिदिनं टिकटोक् इत्यस्य उपयोगं कुर्वतां Generation Z (१८-२४ वर्षाणां) उपयोक्तृणां मध्ये ६३% जनाः TikTok इत्यस्य उपयोगं अन्वेषणयन्त्ररूपेण कुर्वन्ति इति अवदन् ।

न्यायाधीशः मेहता तु अवलोकितवान् यत् सामाजिकमाध्यममञ्चाः भिन्नाः सन्ति यतः ते "सामग्रीणां भित्तियुक्तानि उद्यानानि" इति द्रष्टुं शक्यन्ते । किं च, "ते सामान्यसन्धानयन्त्रैः सह वस्तुतः स्पर्धां कुर्वन्ति इति प्रमाणानि अल्पानि सन्ति" इति सः अवदत् यत् टिकटोक् अध्ययनेन न अन्वेषितम् यत् मञ्चस्य अन्वेषणगुणवत्ता गूगलेन सह स्पर्धां करोति वा, तथा च केवलं यतोहि युवानः टिकटोक् इत्येतत् रोचन्ते, तस्य अर्थः न भवति गूगल-माध्यमेन अन्वेषितेषु प्रासंगिक-विपण्येषु प्रतिस्पर्धां कुर्वन्तु।

तदतिरिक्तं टिकटोक् प्रमुखं सामाजिकमञ्चं नास्ति । न्यायाधीशः मेहता उल्लेखितवान् यत् अध्ययनेन ज्ञातं यत् फेसबुकस्य उपयोगस्य गूगल-अन्वेषणस्य वृद्धेः च सकारात्मकः सहसम्बन्धः अस्ति।

यदा न्यासविरोधी विश्लेषणस्य विषयः आगच्छति तदा न्यायाधीशः मेहता इत्यस्य मतं यत् जेनरेशन जेड् उपयोक्तृणां ऑनलाइन-अभ्यासाः प्रमुखविचारस्य गठनं न कुर्वन्ति। सः लिखितवान् यत् – “कल्पयतु यदि गूगलस्य अन्वेषणगुणवत्तायां महती न्यूनता भवति, भवेत् तत् इच्छया वा प्रमादपूर्वकं वा, तर्हि वयं युक्तिपूर्वकं अपेक्षां कर्तुं शक्नुमः यत् फेसबुकस्य वरिष्ठः उपाध्यक्षः अन्यः कोऽपि सामाजिकमाध्यममञ्चः शीघ्रमेव संसाधनानाम् आवंटनं करिष्यति तथा च ए उत्पादं प्रक्षेपयिष्यति यस्य तुलनीयम् अस्ति गूगलस्य अन्वेषणयन्त्रं बहुसंख्येन असन्तुष्टान् गूगल-उपयोक्तृन् आकर्षयति तस्य उत्तरं स्वयमेव स्पष्टम् अस्ति यत् अमेजन अथवा मेटा इत्यादीनां उद्योग-विशालकायानां कृते अपि एतत् विपण्य-अन्तरं पूरयितुं अत्यन्तं कठिनम् अस्ति।

6. एआइ अन्वेषणक्रान्तिः कदा आगमिष्यति ?

कृत्रिमबुद्धि-अन्वेषणं भविष्यस्य पूर्वसूचकं भवेत्, परन्तु तत् भविष्यं अद्यापि वास्तविकतां न प्रहारितवान्, न्यूनातिन्यूनं न्यासविरोधी-नियमानाम् अवलोकने न न्यायाधीशः मेहता लिखितवान् यत् “ए.आइ.

न्यायाधीशः मेहता अपि अवदत् यत् “जननी कृत्रिम बुद्धि उच्चगुणवत्तायुक्तानि अन्वेषणपरिणामानि निर्वाहयितुम् उपयोक्तृदत्तांशस्य उपरि निर्भरता न समाप्तं वा महत्त्वपूर्णतया न्यूनीकृतं वा (कमपि अद्यापि न) । "एतत् निष्कर्षं नीवा सहसंस्थापकः श्रीधररामस्वामी इत्यनेन समर्थितः अस्ति यत् "विशिष्टस्थितौ अत्यन्तं प्रासंगिकपृष्ठानां निर्धारणस्य प्रश्नस्य च प्रक्रिया अद्यापि उपयोक्तुः क्लिक्-दत्तांशस्य उपरि अत्यन्तं निर्भरं भवति ” सः कृत्रिमबुद्धिप्रतिमानाः एतां दत्तांशमाङ्गं न निवारयिष्यन्ति, अपितु तीव्रं करिष्यन्ति इति बोधयति स्म ।

अन्येषु शब्देषु, यदा भवान् "golf shorts" इति अन्वेषयति तदा गूगलः न केवलं प्रासंगिकपरिणामान् प्रदर्शयति, अपितु तेषां क्लिक् कृतानां पृष्ठानां माध्यमेन उपयोक्तुः प्राधान्यानि अपि समीचीनतया गृह्णाति, तस्मात् अन्वेषणपरिणामानां प्रासंगिकतां निरन्तरं अनुकूलितं करोति उपयोक्तृप्रतिक्रियायाः आधारेण एतादृशं लूप्-तन्त्रं कृत्रिमबुद्धि-चैट्बोट्-मध्ये अद्यापि न दृष्टम् ।

तदतिरिक्तं, निर्णये गूगलस्य अन्वेषणस्य उपाध्यक्षस्य पाण्डुनायकस्य उल्लेखः कृतः, यः मन्यते यत् गूगलः "एकं आधारभूतसंरचनं निरन्तरं निर्वाहयति यत् प्रभावीरूपेण अवगच्छति, कार्यं च करोति"-अर्थात् पारम्परिकक्रमाङ्कनव्यवस्था सः अवदत् यत् "क्रमाङ्कनं पूर्णतया उदयमानव्यवस्थानां कृते त्यक्तुं अस्मिन् स्तरे व्यावहारिकः अर्थः नास्ति। अद्यापि अस्माभिः किञ्चित् नियन्त्रणं, अवगमनं च स्थापयितुं आवश्यकम्।"

7. “एकाधिकारी एव कर्तुं शक्नोति यत्” ।

गूगलेन २०२० तमे वर्षे "अन्वेषणगुणवत्तां महत्त्वपूर्णतया न्यूनीकर्तुं" स्वस्य लाभप्रदतायाः सम्भाव्यप्रभावस्य अन्वेषणार्थं आन्तरिकं अध्ययनं कृतम् । शोधपरिणामेषु ज्ञायते यत् गूगलः जानीतेव अन्वेषण-अनुभवं न्यूनीकरोति चेदपि तस्य अन्वेषण-सेवाभ्यः प्राप्तस्य राजस्वस्य महती प्रभावः न भविष्यति ।

न्यायाधीशः मेहता अस्मिन् विषये टिप्पणीं कृतवान् यत् "गूगलः स्वतन्त्रतया उपयोक्तृणां हानिजोखिमस्य भयं विना स्वस्य उत्पादानाम् समायोजनं कर्तुं शक्नोति। एतत् एव केवलं एकाधिकारः एव कर्तुं शक्नोति।"

न्यासविरोधी पर्यवेक्षणस्य मूलं विपण्यप्रतिस्पर्धायाः निष्पक्षतां निर्वाहयितुम् अस्ति प्रतिस्पर्धा बाजारसमृद्धिं चालयितुं, निगमवृद्धिं प्रवर्धयितुं, उपभोक्तृअधिकारस्य रक्षणस्य च आधारशिला अस्ति। अन्तर्जालयुगे यद्यपि एकाधिकारव्यवहारमापनार्थं "उपभोक्तृहानिः" इत्यस्य प्रयोज्यता विवादास्पदं भवति तथापि गूगलविश्वासप्रकरणं निःसंदेहं अस्मान् एकं दृढं उदाहरणं प्रदाति यत् नवीनतायाः कृते प्रसिद्धाः उद्योगनेतारः अपि प्रतिस्पर्धां दमयित्वा स्पर्धां दमयितुं शक्नुवन्ति उपभोक्तृभ्यः अदृश्यहानिः कर्तुं साधनम्-अर्थात् प्रतियोगिनां बहिष्कारस्य अनन्तरं गूगलः अद्यापि पर्याप्तं लाभं निर्वाहयितुं शक्नोति यद्यपि तस्य सेवागुणवत्ता न्यूनीभवति। (संकलित/सुवर्णमृग) २.