समाचारं

एआइ-उन्मादस्य मध्यं चीनदेशस्य कम्पनयः Samsung HBM चिप्स् इत्यस्य भण्डारं कुर्वन्ति वा?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के रायटर्-पत्रिकायाः ​​सूचना अस्ति यत् चीनदेशस्य प्रमुखाः कम्पनयः स्टार्टअप-संस्थाः च चीनदेशं प्रति अमेरिकी-चिप्-निर्यात-प्रतिबन्धस्य प्रतिक्रियारूपेण सैमसंग-इलेक्ट्रॉनिक्सस्य उच्च-बैण्डविड्थ्-स्मृति-(HBM)-चिप्स-सञ्चयं कुर्वन्ति अस्मिन् वर्षे आरम्भात् एताः कम्पनयः कृत्रिमबुद्धि अर्धचालकानाम् क्रयणं वर्धितवन्तः, येन चीनीयकम्पनयः सैमसंग एच् बी एम इत्यस्य राजस्वभागस्य प्रायः ३०% भागं ग्रहीतुं शक्नुवन्ति

Observer.com इत्यस्य Mind Observation Institute इत्यस्य शोधकर्तारः Pan Gongyu इत्यनेन विश्लेषितं यत् HBM इत्यस्य उद्भवः मुख्यतया उच्च-प्रदर्शन-कम्प्यूटिङ्ग् इत्यस्य स्मृति-प्रवेश-समयस्य, विशेषतः GPU-इत्यस्य, स्मृति-प्रवेश-समयस्य, दरस्य च समाधानार्थं, भण्डारण-शक्ति-उपभोगस्य न्यूनीकरणाय च अस्ति इदं उन्नतपैकेजिंगप्रणाल्याः 3D नवीनतां आनयति इदं सिलिकॉन् छिद्रद्वारा TSV मार्गेण स्तम्भितं भवति तथा च GPU इत्यनेन सह प्रत्यक्षतया पैकेज्ड् भवति, ततः अधिकसंकुचितपैकेजिंगेन सह DRAM इत्यस्य बैण्डविड्थ-अटङ्कं भङ्गयितुं बम्प्स् तथा सिलिकॉन् मध्यस्तरयोः उपयोगेन GPU इत्यनेन सह सम्बद्धं भवति क्षेत्र। ।

सम्प्रति अस्मिन् उद्योगे एच् बी एम चिप्स् उत्पादयन्तः केवलं त्रयः प्रमुखाः चिप् निर्मातारः सन्ति : दक्षिणकोरियादेशस्य के हाइनिक्स् तथा सैमसंग, तथा च अमेरिकादेशस्य माइक्रोन् प्रौद्योगिकी ।

रायटर्-पत्रिकायाः ​​गतसप्ताहे ज्ञापितं यत् अमेरिकी-अधिकारिणः अस्मिन् मासे निर्यात-नियन्त्रण-योजनायाः अनावरणं कर्तुं योजनां कुर्वन्ति, यया एच्.बी.एम.

सूत्रेषु उक्तं यत् माइक्रोन् इत्यनेन गतवर्षात् आरभ्य चीनदेशाय स्वस्य एच् बी एम उत्पादाः न विक्रीताः, यदा तु एनवीडिया इत्यस्य प्रमुखग्राहकरूपेण एसके हाइनिक्सः उन्नत एच् बी एम चिप् उत्पादनं प्रति अधिकं केन्द्रितः अस्ति।

एसके हाइनिक्स इत्यनेन अस्मिन् वर्षे पूर्वं उक्तं यत् एच् बी एम ३ ई उत्पादनस्य विस्तारार्थं उत्पादनं समायोजयति इति अस्मिन् वर्षे एच् बी एम चिप्स् विक्रीताः, २०२५ तमे वर्षे एच् बी एम चिप्स् प्रायः विक्रीताः सन्ति ।

अस्मिन् वर्षे जुलैमासे एसके हाइनिक्स इत्यनेन पञ्चमपीढीयाः एच् बी एम 3 ई इत्यस्य सामूहिकं उत्पादनं आरब्धम् यत् एनवीडिया इत्यस्मै प्रथमः उत्पादानाम् आपूर्तिः भविष्यति एआइ बूम इति । सैमसंगस्य चतुर्थपीढीयाः HBM (HBM3) इत्यस्य अनुमोदनं Nvidia इत्यनेन कृतम् अस्ति, परन्तु Nvidia इत्यस्य HBM3E चिप् मानकं अद्यापि न प्राप्तम् ।

वैश्विककृत्रिमबुद्धेः उल्लासस्य कारणेन उन्नतचिप्सस्य कठिन आपूर्तिः अभवत् । सिङ्गापुरस्य व्हाइट् ओक कैपिटल पार्टनर्स् इत्यस्य निवेशनिदेशकः नोरी चिओउ इत्यनेन उक्तं यत्, "घरेलुप्रौद्योगिकीविकासः अद्यापि पूर्णतया परिपक्वः न अभवत् इति दृष्ट्वा चीनस्य सैमसंग एच् बी एम इत्यस्य माङ्गलिका अत्यन्तं अधिका अभवत् यतोहि अन्येषां निर्मातृणां उत्पादनक्षमता अमेरिकीकृत्रिमद्वारा पूर्णतया बुक् कृता अस्ति गुप्तचरकम्पनयः।"

सूत्रानुसारं चीनस्य चिप्-माङ्गं मुख्यतया एच् बी एम २ ई मॉडल् इत्यत्र केन्द्रितम् अस्ति, यत् एच् बी एम ३ ई संस्करणात् द्वौ पीढौ पृष्ठतः अस्ति । नूतन एच् बी एम निर्यातप्रतिबन्धानां अन्तर्गतं चीनीयविपण्ये न्यूनतया निर्भराः कम्पनीभ्यः अपेक्षया सैमसंगः अधिकं प्रभावितः भविष्यति।

“सम्प्रति हाइनिक्स, सैमसंग, माइक्रोन् इत्यादयः प्रमुखाः कम्पनयः एच् बी एम इत्यस्य पञ्चमपीढीयाः दिशि गच्छन्ति . उच्चस्तरीय एआइ त्वरकाणां कुलमूल्यं खाता।

चीनस्य भण्डारे एच् बी एम चिप्स् इत्यस्य संख्यायाः मूल्यस्य वा अनुमानं कर्तुं कठिनं भवति चेदपि सूत्रैः रायटर् इत्यस्मै उक्तं यत् उपग्रहनिर्मातृभ्यः आरभ्य टेन्सेण्ट्, बैडु च स्टार्टअप झोङ्गके हाओक्सिन् यावत् प्रौद्योगिकीकम्पनयः एतानि चिप्स् क्रीणन्ति।

रायटर्-पत्रिकायाः ​​टिप्पणी अस्ति यत् तनावाः वैश्विक-अर्धचालक-आपूर्ति-शृङ्खलां प्रभावितं कुर्वन्ति ।

गतसप्ताहे चीनस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् इत्यनेन उक्तं यत् अमेरिकादेशस्य "चीनस्य अर्धचालक-उद्योगं दमनार्थं अन्यदेशान् बाध्यं कर्तुं" इति दृष्टिकोणः वैश्विकव्यापारस्य क्षतिं करोति, सर्वेषां पक्षानां हितस्य हानिं च करोति। चीनदेशः आशास्ति यत् प्रासंगिकाः देशाः अमेरिकादेशस्य प्रयत्नस्य प्रतिरोधं कृत्वा स्वस्य दीर्घकालीनहितस्य रक्षणं कर्तुं शक्नुवन्ति। "निरोधः दमनं च चीनस्य विकासं रोधयितुं न शक्नोति, अपितु चीनस्य स्वतन्त्रविज्ञानं प्रौद्योगिकी च विकसितुं दृढनिश्चयं क्षमतां च वर्धयिष्यति।"

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।