समाचारं

"स्वास्थ्याध्यक्षः वदति ५" व्यायामयोजनां कथं "सिलवाया"?क्रीडाचिकित्साविशेषज्ञः बी किङ्ग् अष्टशब्दान् प्रेषितवान्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ८ दिनाङ्कः राष्ट्रिय-सुष्ठुता-दिवसः अस्ति, पेरिस्-ओलम्पिक-क्रीडायाः सङ्गमेन अयं क्रीडा-कार्यक्रमः सामान्यजनस्य क्रीडा-उत्साहः अपि उत्तेजितः अस्ति । भवतः कृते उत्तमव्यायामस्य चयनं कथं करणीयम् ? ग्रीष्मकालीनक्रीडायां किं किं विषये ध्यानं दातव्यम् ? व्यावसायिक उत्तराणि प्राप्तुं संवाददाता झेजियांग प्रान्तीयचिकित्सासङ्घस्य क्रीडाचिकित्साविभागस्य निर्वाचितस्य अध्यक्षस्य, आर्थोपेडिक्सविभागस्य निदेशकस्य, झेजियांगप्रान्तीयजनचिकित्सालयस्य क्रीडाचिकित्साविभागस्य निदेशकस्य च बी किङ्ग् इत्यस्य साक्षात्कारं कृतवान् न केवलं सः हाङ्गझौ-नगरे अनेकेषां अन्तर्राष्ट्रीय-कार्यक्रमानाम् चिकित्सासुरक्षाविशेषज्ञः अस्ति, अपितु अगस्त-मासस्य १८ दिनाङ्के चिकित्साविशेषज्ञरूपेण राष्ट्रियदलेन सह पेरिस्-पैरालिम्पिक-क्रीडायाम् अपि गमिष्यति प्रस्थानात् पूर्वं बी किङ्ग् इत्यनेन नागरिकेभ्यः मित्रेभ्यः च स्वस्थव्यायामस्य कृते अष्टशब्दाः दत्ताः - सर्वाधिकं महत्त्वपूर्णं वस्तु दृढता, यत् शक्यते तत् कर्तुं च।
बी किङ्ग्: झेजियांग मेडिकल एसोसिएशन के खेल चिकित्सा विभाग के अध्यक्ष-निर्वाचित, आर्थोपेडिक्स विभाग के निदेशक तथा झेजियांग प्रांतीय जन अस्पताल के खेल चिकित्सा विभाग के निदेशक
क्रीडायां चोटाः रोगाः च महतीं वर्धन्ते
बी किङ्ग् इत्यनेन उक्तं यत् दशवर्षेभ्यः अधिकेभ्यः पूर्वं आर्थोपेडिक्स् मुख्यतया यातायातदुर्घटनानां आकस्मिकचोटानां च रोगिणां चिकित्सां करोति स्म तथापि मम देशस्य सामाजिकसभ्यतायाः निरन्तरसुधारेन २०१६ तमे वर्षे राष्ट्रियसुष्ठुतायोजनायाः कार्यान्वयनेन च क्रीडाघातानां कारणेन भवन्ति रोगाः Becoming इति अस्थिरोगेषु, क्रीडाचिकित्सायां तथा न्यूनतम-आक्रामक-आर्थोपेडिकेषु अग्रणीः त्वरित-पुनर्प्राप्तिः च उल्लासपूर्णाः उपविषयाः अभवन् "अस्माकं चिकित्सालयस्य आर्थोपेडिकवार्डे १३० शय्याः सन्ति, तथा च आन्तरिकरोगिणां प्रायः आर्धेषु क्रीडाक्षतिजन्यरोगाः सन्ति, युवानः मध्यमवयस्काः च बहुसंख्यकाः सन्ति।
बी किङ्ग् दशकैः क्रीडाचिकित्सायां संलग्नः अस्ति, केषाञ्चन जनानां अतिव्यायामस्य अनन्तरं मांसपेशीनां तनावः भवति, केषाञ्चन जनानां शीतस्य स्वस्थतायाः अनन्तरं श्रमसाध्यव्यायामस्य कारणेन अन्तर्निहिताः रोगाः भवन्ति, केचन जनाः तदनुसारं व्यायामं कुर्वन्ति "वन्यमार्गे" प्रति, यस्य कोऽपि प्रभावः नास्ति, परन्तु अस्थि-सन्धि-क्षतिः गम्भीरः ।
बी किङ्ग् इत्यस्य मतं यत् एतत् मुख्यतया यतोहि जनाः स्वस्थव्यायामस्य विषये बहु न जानन्ति तथा च चिन्तयन्ति यत् यावत् ते "चलन्ति" तावत् तेषां उत्तमं परिणामं भविष्यति। वस्तुतः यदा राष्ट्रियसुष्ठुतायाः लोकप्रियता वर्धमाना अस्ति, तदा स्वशरीरस्य कार्याणां अवहेलना, अन्धरूपेण व्यायामानां अनुसरणं च इति घटनायाः कारणेन बहवः क्रीडासमस्याः उत्पन्नाः विशेषतः अनुचितरीत्या व्यायामः अथवा व्यायामस्य समये अत्यधिकबलस्य प्रयोगः क्रीडाक्षतस्य सम्भावनाम् अधिकं वर्धयिष्यति ।
व्यायामं जीवने समावेशयन्तु
बी किङ्ग् प्रसिद्धः आर्थोपेडिकवैद्यः, वरिष्ठः क्रीडा-उत्साही च अस्ति, सः फुटबॉल-क्रीडा, बास्केटबॉल, रोइंग, पर्वतारोहणं च इत्यादीनां विस्तृत-क्रीडाः रोचते... एकदा सः अस्पतालस्य फुटबॉल-दले स्वसहयोगिभिः सह नगरपालिका-चैम्पियनशिपं प्राप्तवान् सः शोचति स्म यत् कार्यस्य त्वरितगत्या अधुना व्यायामार्थं सम्पूर्णं समयखण्डं प्राप्तुं कठिनं भवति। "अधुना मम प्रियः व्यायामः पादचालनम् एव। अहं प्रतिदिनं कारं न चालयामि, यूनिटं प्रति गच्छामि। यदा अहं चिकित्सालयं गच्छामि तदा लिफ्टं न गृह्णामि, उपरि अधः च धावति। यदि रोगी आवश्यकता अस्ति it, I also run मम व्यायामस्य अभिप्रायः” इति ।
बी किङ्ग् इत्यस्य मतं यत् क्रीडायाः आरम्भात् पूर्वं तस्य योजना भवितुमर्हति, क्रीडायाः उद्देश्यस्य लक्ष्यस्य च मूलभूतबोधः भवितुमर्हति, येन क्रीडायां स्थातुं सुकरं भविष्यति "दैनिकबहिःरोगचिकित्सालयेषु अहं बहवः युवानः मध्यमवयस्काः च जनान् पश्यामि ये अतीव सुसज्जिताः, फैशनयुक्ताः च सन्ति, परन्तु एते वस्तुतः अनावश्यकाः सन्ति। वर्तमानकार्यस्य जीवनस्य च गतिना सह भवद्भिः अत्यन्तं सुलभतमं सुलभतमं च व्यायामस्य प्रकारः अवश्यं चयनीयः यथा त्वं स्थातुं शक्नोषि अधः गच्छतु, तत् कुञ्जी” इति ।
बी किङ्ग् इत्यनेन उक्तं यत् - "हङ्गझौ-नगरे सशक्तं क्रीडा-वातावरणं वर्तते । अन्तिमेषु वर्षेषु वयं समुदायेषु केचन अन्तःनिर्मितानि फिटनेस-स्थलानि, पार्क-हरित-स्थानानि, जलतटस्य हरितमार्गाः, सेतु-अधः स्थानानि च प्राप्नुमः । एतेन सर्वाधिकं सुविधाजनकं द्रुततमं च फिटनेस-स्थलं निर्मितम् अस्ति अस्माकं द्वारे अस्माकं कृते Fitness circle Don’t miss this benefit, सज्जाः भवन्तु, गच्छन्तु च।”
स्वस्थव्यायामस्य "उपाधिं" निपुणतां प्राप्नुवन्तु
साक्षात्कारे बी किङ्ग् स्वस्य अनुशासनस्य आधारेण स्वस्थव्यायामस्य "उपाधिस्य" विषये चर्चां कृतवान् । बी किङ्ग् अवदत् यत् - "अहं किमर्थं सूचयामि यत् सर्वेषां क्षमतायाः अन्तः व्यायामः भवति यतोहि सर्वेषां प्रशिक्षणस्य आधाराः भिन्नाः सन्ति, अतः क्रीडायाः चयनं व्यायामस्य परिमाणं च भिन्नं भवेत्। व्यक्तिगतरुचिः शौकः च अनुसारं क्रीडायाः चयनं कर्तुं शक्यते, भवान् च शक्नोति अधिकविभिन्नक्रीडासु भागं गृह्णन्ति कार्यक्रमः सुनिश्चितं करोति यत् शरीरस्य सर्वेषां सन्धिषु व्यायामः कर्तुं शक्यते, तथा च, हृदयं, फुफ्फुसाः, मांसपेशिकाः, मस्तिष्कस्य च कार्याणि किञ्चित्पर्यन्तं प्रशिक्षितुं शक्यन्ते व्यायामस्य तीव्रता तदनुसारं निर्धारिता भवितुमर्हति लिंग, आयुवर्गः, शारीरिकदशा, मूलभूतस्थितिः इत्यादयः, तथा च एक-आकार-सर्वस्य अनुकूलः न भवितुम् अर्हति, अतः भवन्तः तत् पदे पदे कृत्वा स्वक्षमतानुसारं कर्तव्यम् व्यायामस्य तीव्रता व्यायामे शरीरस्य अतिक्लान्तिः, स्पष्टवेदना वा सन्धिशोफः अपि न भवेत्” इति ।
तदतिरिक्तं सर्वेषां शारीरिकदशा भिन्ना भवति, हृदयस्य, फुफ्फुसस्य, यकृतस्य, वृक्कस्य च कार्याणि भिन्नानि सन्ति, शरीरस्य मेदः, कृशता च भिन्ना भवति legs.इदं व्यक्तिस्य स्वस्य आवश्यकतानुसारं निर्धारितव्यम्, समीचीनक्रीडां चिनुत। जनसामान्येषु सर्वाधिकं प्रचलितं धावनं उदाहरणरूपेण गृह्यताम् एषः एव सर्वाधिकव्यापकः अभ्यासः, परन्तु सर्वेषां कृते उपयुक्तः नास्ति ।
बी किङ्ग् इत्यनेन अनेकानां महिलारोगिणां चिकित्सा कृता, अपवादं विना ते सर्वे नितम्बवेदनायाः कारणात् चिकित्सायै आगताः । एतेषां सर्वेषां सामान्यप्रसवस्य लक्षणं, बृहत् श्रोणिः, धावनस्य इतिहासः च भवति “यदा बृहत् श्रोणियुक्ताः महिलाः धावन्ति तदा तेषां नितम्बसन्धिः अप्रत्यक्षबाह्यबलैः उत्तेजिताः भविष्यन्ति, येन नितम्बसन्धिषु सहजतया दबावः वर्धयितुं शक्यते तथा वेदनाम् अकुर्वन् अतः तेषां क्रीडाः चयनं कर्तुं आवश्यकाः ये नितम्बसन्धिषु न्यूनतया दबावं ददति यथा तरणम् तदतिरिक्तं ओ-आकारस्य पादौ धावनार्थं न उपयुक्ताः यतः तेषां पादौ पूर्णतया सममितं न भवति तथा च जानुसन्धिः सहते धावनस्य समये अतिरिक्ततनावः जानुवेदनाम् उत्पन्नं कर्तुं शक्नोति।"
एकः क्रीडाचिकित्साविशेषज्ञः इति नाम्ना बी किङ्ग् पुनः एकवारं बोधितवान् यत् सर्वेषां स्वकीयशर्तानाम् अनुसारं व्यायामयोजना "सिलवाया" कर्तव्या, येन स्वस्थव्यायामस्य उद्देश्यं अधिकसुलभतया प्राप्तुं शक्यते यावत् भवन्तः तस्मिन् अटन्ति तावत् स्वस्थव्यायामस्य प्रभावः अवश्यमेव भविष्यति यत् अर्धप्रयत्नेन द्विगुणं परिणामं प्राप्स्यति।
अध्यक्षः अफवाः खण्डयति
05:05
विडियो द्रष्टुं क्लिक् कुर्वन्तु
मिथ्या १: भवन्तः यावत्कालं व्यायामं कुर्वन्ति तावत् उत्तमम्।
बी किङ्ग् : १. एतत् निश्चितरूपेण सम्यक् नास्ति। व्यायामस्य समयः यथा अधिकः भवति तथा तथा शारीरिकदशा, कार्यस्य स्थितिः च सहितं स्वस्य स्थितिनुसारं समुचितरूपेण समायोजनं कर्तव्यम्। हृदयस्पन्दनं उदाहरणरूपेण गृहीत्वा सामान्यहृदयस्पन्दनं प्रतिनिमेषं प्रायः ८० स्पन्दनानि भवति, व्यायामस्य तीव्रतानुसारं हृदयस्पन्दनं प्रतिनिमेषं १२०-१३० स्पन्दनानि यावत् प्राप्स्यति परन्तु यदि भवतः एतादृशः हृदयस्पन्दनः दीर्घकालं यावत् भवति तर्हि शरीरस्य चयापचयः पोषकद्रव्याणां आपूर्तिः च तालमेलं स्थापयितुं न शक्नोति। व्यायामकाले यथाशक्ति व्यायामः कर्तव्यः इति वयं सर्वदा मन्यामहे, परन्तु व्यायामानन्तरं सुविश्रामं ग्रहीतव्यं येन अस्माकं स्नायुः आरामं कृत्वा सुदशां धारयितुं शक्नुवन्ति
मिथ्या २ : मेदः न्यूनीकर्तुं केवलं एरोबिक् व्यायामः एव आवश्यकः ।
बी किङ्ग् : १. एतदपि दोषः । एरोबिक व्यायामेन मेदः न्यूनीकर्तुं शक्यते, परन्तु तस्य अर्थः न भवति यत् एरोबिक व्यायामः एव मेदः न्यूनीकर्तुं एकमात्रः उपायः अस्ति । यदि स्थूलाः जनाः मेदः न्यूनीकर्तुं इच्छन्ति तर्हि प्रथमं स्थूलता कथं भवति इति अवगन्तुम् । मोटापः आनुवंशिकी, चयापचयक्षमता, आहारसंरचना च इत्यनेन सह सम्बद्धः अस्ति । सेवनेन सह चयापचयः, व्यायामः च आवश्यकः भवति । केवलं एरोबिकव्यायामेन एव मेदःक्षयः न सम्भवति ।
मिथ्या ३ : तापनं समयस्य अपव्ययः अस्ति, केवलं आरभत।
बी किङ्ग् : १. एषः दुर्बोधः । क्रीडाक्षतिप्रकरणेभ्यः क्रीडास्पर्धासु विविधक्षतिप्रकरणेभ्यः च न्याय्यं चेत् अपर्याप्ततापस्य कारणेन चोटस्य अनुपातः अतीव अधिकः भवति यदि भवन्तः पर्याप्तं उष्णतां न कुर्वन्ति वा त्वरया व्यायामं न कुर्वन्ति तर्हि हृदयस्पन्दनस्य आकस्मिकवृद्धिः भविष्यति तथा च एतादृशी स्थितिः भविष्यति यत्र केशिकाः अद्यापि न विस्तारिताः अस्मिन् समये रक्तप्रवाहः आवश्यकतां पूरयितुं न शक्नोति कङ्कालस्नायुः, आपदः च सहजतया भवितुम् अर्हति । प्रभावी वार्मअप मांसपेशीषु स्नायुबन्धेषु च रक्तवाहिनीं पूरयितुं, मांसपेशीषु स्नायुबन्धेषु च लोचनाकारं कर्तुं शक्नोति, क्रीडाक्षतस्य सम्भावनां न्यूनीकर्तुं च शक्नोति अतः व्यायामात् पूर्वं तापनं अत्यावश्यकः भागः अस्ति, तस्य अवहेलना न कर्तव्या ।
मिथ्या ४ : यदि भवतः स्नायुषु वेदना न भवति तर्हि भवता व्यायामः न कृतः इति अर्थः ।
बी किङ्ग् : १. एतत् न सम्यक्। बहवः जनाः मन्यन्ते यत् व्यायामस्य अर्थः बैडमिण्टनक्रीडा वा धावनं वा वस्तुतः वयं प्रतिदिनं व्यायामं कुर्मः यद्यपि वयं शरीरस्य चयापचयस्य प्रवर्धनं कर्तुं शक्नोति तथा च नियमितरूपेण हृदयस्पन्दनं वर्धयितुं शक्नोति। व्यायामेन सर्वशरीरस्य वेदनाकरणस्य आवश्यकता नास्ति। यदि शरीरे वेदना भवति तर्हि अनेकाः सम्भावनाः सन्ति : प्रथमं यदि भवन्तः पूर्वं व्यायामं न कृतवन्तः, परन्तु भवन्तः सहसा व्यायामं कुर्वन्ति तर्हि भवतः कार्यस्थितिः परिवर्तते, भवतः सम्पूर्णं शरीरं च वेदना भविष्यति द्वितीयं, यदि भवन्तः अधिकं व्यायामं कुर्वन्ति तर्हि लक्टिक अम्लं शरीरे सञ्चितं भविष्यति, येन Local muscle soreness भविष्यति। अहं मन्ये यत् भवद्भिः अद्यापि व्यायामे निरन्तरं भवितव्यः, तत्सहकालं च भवतः अनुकूलं व्यायामं चिन्वितव्यम् । यावत् तदनुसारं शरीरस्य चयापचयम्, मांसपेशीनां समन्वयः इत्यादयः उन्नताः भवन्ति तावत् यावत् वेदना न भविष्यति ।
प्रतिवेदन/प्रतिक्रिया