समाचारं

महिला समुदाये काकभ्रंशं विमोचयति!स्वामिना निवारितः सन् सः "किमर्थं चित्रं गृह्णासि" इति प्रतिवदति स्म इति सम्पत्तिस्वामी प्रतिवदति स्म

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ अगस्त दिनाङ्के "हेबेई प्रान्तस्य लाङ्गफाङ्गनगरे एकः" इति खण्डः ।महिला समुदाये काकान् मुञ्चति"अन्तर्जालमाध्यमेन एषः भिडियो वायरल् अभवत्, नेटिजनानाम् मध्ये उष्णविमर्शः च उत्पन्नः।"

अगस्तमासस्य ६ दिनाङ्के उपर्युक्तस्य विडियोस्य प्रामाणिकतायाः पुष्ट्यर्थं हेबेईप्रान्तस्य लाङ्गफाङ्गनगरे तियान्याङ्गचेङ्गसमुदायस्य स्वामिभिः सम्पत्तिस्वामिभिः च सम्पर्कं कृतवान् संवाददाता। महिला अगस्तमासस्य ४ दिनाङ्के काकवृक्षान् मुक्तवती स्वामिना प्रतिक्रियां प्राप्य सम्पत्तिप्रबन्धनकम्पनी ५ दिनाङ्के स्थलस्य कीटाणुनाशकं नसबन्दीकरणं च कर्तुं कर्मचारिणः संगठितवती।

यथा भिडियायां दृश्यते, पीतवर्णीयं टी-शर्टं धारयन्त्याः मध्यमवयस्कायाः ​​महिलायाः छायाचित्रं साक्षिभिः समुदायस्य पुष्पशय्यासु जीवितान् काकवृक्षान् मुक्तं कुर्वती आसीत्। एकः साक्षी अग्रे आगत्य पृष्टवान् यत्, "किं त्वं अस्य समुदायस्य असि?", परन्तु सा महिला न प्रतिक्रियाम् अददात्, अपितु सा शिलापट्टिकायां लघुपेटीं पातयति स्म, येन काकाः लघुपेटिकातः बहिः क्रन्दन्ति स्म यदा सा महिला उत्तरं न दत्तवती तदा साक्षी निरन्तरं पृच्छति स्म यत् - "किं त्वम् अस्य समुदायस्य असि?"पशुं मुक्त्वा सा साक्षिणं पृष्टवती यत्, "किमर्थं भवता फोटो गृहीतः?" शून्याः आसन्।

संवाददाता तियान्याङ्ग-नगरसमुदायस्य स्वामिना सह सम्पर्कं कृतवान् । स्वामिना उक्तं यत् स्वामिना समूहे सर्वे अस्य विषयस्य चर्चां कुर्वन्ति स्म एतां स्थितिं सम्पत्तिकम्पनीं प्रति निवेदितवान् ।

अगस्तमासस्य ६ दिनाङ्के समुदायस्य सम्पत्तिप्रबन्धनकर्मचारिभिः संवाददातृभिः सह साक्षात्कारे उक्तं यत् "समुदायस्य सम्पत्तिप्रबन्धनकर्मचारिणः कीटाणुनाशकं कर्तुं कर्मचारिणः संगठिताः सन्ति। अन्येषु प्रकरणेषु सम्पत्तिनेतृत्वेन परामर्शस्य आवश्यकता वर्तते अधिकविवरणार्थं Longfor Property इत्यस्य official hotline इति कर्मचारिणः उक्तवान् यत् स्थितिः प्राप्ता अस्ति तथा च कर्मचारिणः संवाददातृभिः सह सम्पर्कं कर्तुं व्यवस्थापिताः भविष्यन्ति। प्रेससमयपर्यन्तं संवाददाता किमपि प्रासंगिकं उत्तरं न प्राप्तवान्।

वकीलः - यदि आक्रामकजातिः अस्ति तर्हि स्वतन्त्रतया विमोचनेन अपराधस्य शङ्का भवितुं शक्नोति ।

अन्तिमेषु वर्षेषु क्रमेण विविधाः विमोचनवार्ताः उद्भूताः, येन सामाजिकचिन्ता उत्पन्ना । चीनराजनीतिविज्ञानविधिविश्वविद्यालयस्य आपराधिकन्यायविद्यालयस्य प्राध्यापकः सुप्रसिद्धः कानूनीब्लॉगरः च लुओ क्षियाङ्गः एकदा पशूनां मुक्तिविषये कानूनीविश्लेषणं कृतवान् "आपराधिककानूनसंशोधनम्" (११ तमः) योजितः एकः नूतनः अपराधः "आक्रामकविदेशीयजातीनां अवैधरूपेण प्रवेशः, मुक्तिः, परित्यागः च अपराधः" इति उच्यते, यस्मिन् काकवृक्षाणां मुक्तिविषये उल्लेखः अस्ति यदि विमोचकः दक्षिणीयं काकवृक्षं मुञ्चति, यस्य वैज्ञानिकं नाम Periplaneta americana इति, यत् आक्रामकजातिः अस्ति, तर्हि एषः व्यवहारः अपराधः इति शङ्कितः भवेत्

हुनान् रुजिन् लॉ फर्म इत्यस्य वकीलः झोङ्ग ज़ियुआन् इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु वन्यजन्तुविमोचनेन पर्यावरणक्षतिः आर्थिकहानिः च इति अनेकाः प्रकरणाः सन्ति । मम देशस्य आपराधिककानूनस्य अनुच्छेदः ३४४ निर्धारयति यत् यः कोऽपि राष्ट्रियविनियमानाम् उल्लङ्घनं करोति तथा च अवैधरूपेण आक्रामकविदेशीयजातीनां परिचयं करोति, मुक्तं करोति वा परित्यजति, यदि परिस्थितयः गम्भीराः सन्ति, तर्हि तस्य नियतकालस्य कारावासस्य दण्डः त्रयवर्षेभ्यः अधिकं न भवति अथवा आपराधिकनिरोधः, तथा च दण्डः अपि वा केवलं वा भविष्यति। वकीलः झोङ्गः मन्यते यत् यदा आक्रामकविदेशीयवन्यजातीनां मुक्तिः भवति तदा कानूनस्य अज्ञानस्य उपयोगः दण्डं न दातुं आधाररूपेण कर्तुं न शक्यते यत् कानूनप्रवर्तनसंस्थानां प्रकरणानाम्, प्रतिवेदनानां च माध्यमेन शैक्षिकप्रयोजनानि प्राप्तुं आवश्यकता वर्तते। "अस्माभिः पूर्वदोषान् परिहर्तव्याः, भविष्यत्दोषान् च परिहर्तव्याः येन भविष्ये अपि तथैव व्यवहारः न भवेत्।"

स्रोतः : Xiaoxiang प्रातः समाचार

प्रतिवेदन/प्रतिक्रिया