समाचारं

"फ्रेंच" जीवनम्丨सदस्यता वास्तविकं भुगतानं भवति वा भवतः पंजीकृता पूंजी सज्जा अस्ति?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Dahe Net News नूतनं "चीनगणराज्यस्य कम्पनीकानूनम्" (अतः परं "कम्पनीकानूनम्" इति उच्यते) आधिकारिकतया २०२४ तमस्य वर्षस्य जुलै-मासस्य १ दिनाङ्के कार्यान्वितम् अस्ति ।एकमासस्य अन्तः बहवः कम्पनयः न्यूनाधिकं "अभ्यस्ताः" अभवन् । . निवेशकालस्य समायोजनं कथं करणीयम् ? कम्पनीयाः कानूनीप्रतिनिधित्वेन कः कार्यं कर्तुं शक्नोति ? प्राकृतिकः व्यक्तिः बहुविधाः एकव्यक्तिकम्पनयः स्थापयितुं शक्नोति वा ? निदेशकानां संचालकमण्डलस्य च परिवर्तनं के सन्ति ? अनेके नेटिजनाः सामाजिकमञ्चेषु स्वप्रश्नान् उत्थापितवन्तः।
नूतने "कम्पनीकानून" इत्यस्मिन् उष्णविषयाणां प्रतिक्रियारूपेण Dahe.com क्रमशः व्यावसायिकवकीलानां उत्तरं दातुं आमन्त्रयिष्यति अयं अंकः पञ्जीकृतपुञ्जस्य वास्तविकभुगतानस्य विषये केन्द्रितः अस्ति।
पंजीकृतपूञ्जी ५ वर्षेषु अवश्यं दातव्या?पठन्तु अभिनयं च कुर्वन्तु
नूतनस्य "कम्पनीकानूनस्य" कार्यान्वयनात् परं सर्वाधिकं चर्चा कृता विषयः पञ्जीकृतपुञ्जस्य पञ्चवर्षीयं भुक्तिः अस्ति, अन्तर्जालमञ्चे अपि बहवः "विशेषज्ञाः" प्रादुर्भूताः, तथा च भवन्तं भुक्तिं कथं कर्तव्यमिति शिक्षितुं विविधाः पाठ्यक्रमाः प्रादुर्भूताः . पूंजीनिवृत्तिः, रद्दीकरणं, शेयरस्थानांतरणं... "युक्तयः" एकस्य पश्चात् अन्यस्य उद्भवन्ति किं भवन्तः, पर्दायां स्थापिताः प्रमुखाः, कार्यवाही कर्तुं सज्जाः सन्ति? मा आतङ्कितः भवतु ! कार्यवाही कर्तुं पूर्वं नीतिं अवगन्तुं महत्त्वपूर्णम् अस्ति।
हेनन् दिली लॉ फर्मस्य निदेशकवकीलः हे होङ्गयी इत्यनेन उक्तं यत् यद्यपि पुरातनकम्पनीकायदे कार्यान्विता व्यापकसदस्यताकृतपूञ्जीव्यवस्था जनानां निवेशस्य उत्साहं बहु वर्धयति तथापि तया "शेल् कम्पनयः" "अतिदीर्घसदस्यताकालः" इत्यादीनां समस्याः अपि आगताः " एताः समस्याः न केवलं व्यवहारसुरक्षां प्रभावितयन्ति, अपितु ऋणदातृणां हितस्य हानिम् अपि कुर्वन्ति, विपण्यव्यवस्थां च बाधन्ते ।" एतासां समस्यानां समाधानार्थं नूतनकम्पनीकायदेन पञ्जीकृतपुञ्जस्य कृते पञ्चवर्षीयं भुक्तं प्रणालीं प्रवर्तते यत् पूंजीयाः यथार्थनिवेशं उचितनियोजनं च सुनिश्चितं भवति
सः होङ्गी इत्यनेन स्पष्टीकृतं यत् नूतनस्य "कम्पनीकानूनस्य" अनुच्छेदस्य ४७ तथा ९८ मध्ये पञ्जीकृतपुञ्जस्य पञ्चवर्षीयं भुक्तिः आवश्यकी नास्ति यत् येषां कम्पनीनां पञ्जीकृतपुञ्जस्य भुक्तिः आवश्यकी भवति ते मुख्यतया सीमितदेयताकम्पनयः सन्ति तथा च संयुक्तसमूहः सीमितः दायित्वकम्पनयः अन्ये च कम्पनीप्रकाराः ५ वर्षीयस्य भुक्तस्य भुक्तिस्य व्याप्तेः अन्तः न सन्ति ।
सः होङ्गयी इत्यनेन सरलं उदाहरणं दत्तम् : वुकोङ्गः बाजी च द्वौ अपि २०२४ तमस्य वर्षस्य जुलै-मासस्य १ दिनाङ्कात् परं कम्पनीं स्थापयितुं योजनां कृतवन्तौ यदि वुकोङ्गः सीमितदायित्वकम्पनीं पञ्जीकरणं कर्तुं चयनं करोति तर्हि वुकोङ्ग् इत्यनेन कम्पनीस्थापनस्य तिथ्याः (दिनाङ्के पञ्जीकृता तिथिः) उपयोगः करणीयः अस्ति business license). यदि बाजी संयुक्त-शेयर-कम्पनीं स्थापयितुं चयनं करोति तर्हि बाजी-कम्पनी-स्थापनात् पूर्वं सदस्यतां गृहीतानाम् भागानां अनुसारं पूर्णं शेयर-मूल्यं दातुं आवश्यकम् अस्ति
मा आतङ्कितः भवतु !विद्यमानकम्पनीनां ३ वर्षाणां संक्रमणकालः भवति
नूतनस्य "कम्पनीकानूनस्य" प्रचारस्य अनन्तरं बहवः कम्पनीः कष्टानि अनुभवन्ति, यदि ते रद्दीकरणार्थम् आवेदनं कुर्वन्ति तर्हि कम्पनी तस्याः कर्मचारिणः च किं कर्तव्यम्?
हे होङ्गयी इत्यनेन सूचितं यत् विद्यमानकम्पनीनां सुचारुरूपेण संक्रमणं सुनिश्चित्य कानूनी कार्यान्वयनस्य प्रारम्भिकपदे भ्रमस्य परिहाराय नूतनेन "कम्पनीकानूनेन" त्रिवर्षीयं संक्रमणकालः (१ जुलै २०२४ तः ३० जून २०१८ पर्यन्तं) प्रवर्तते। 2027) नीतिः "यदि "शेषपूञ्जीयोगदानकालः 1 जुलाई, 2027 तः 5 वर्षाणाम् न्यूनः अस्ति, तर्हि कम्पनीयाः पूंजीयोगदानकालः अधिकः भवति "कम्पनीकायदे" निर्दिष्टा अवधिः, संक्रमणकालस्य समये समायोजितं भविष्यति ।
अतः, त्रिवर्षीयसंक्रमणकालस्य गणना कथं करणीयम् ? यथा, ताङ्ग सेङ्ग, शा सेङ्ग, बाई लोङ्गमा च सर्वाणि कम्पनयः आसन्, येषां स्थापना २०२४ तमस्य वर्षस्य जुलै-मासस्य प्रथमदिनात् पूर्वं कृता आसीत् पञ्जीकरणस्य तिथ्याः आरभ्य शेषपूञ्जीयोगदानकालः 30 जून, 2027 इत्यस्मात् पूर्वं 5 वर्षाणाम् अन्तः समायोजितः भविष्यति, तथा च समायोजितपूञ्जीयोगदानकालस्य अन्तः पूंजीयोगदानराशिः समये एव भुक्तः भविष्यति।
बाई लोङ्गमा इत्यस्य कम्पनी अपि सीमितदायित्वकम्पनी अस्ति, परन्तु तस्य कम्पनी २०२३ तमे वर्षे स्थापिता ।२०२७ तमस्य वर्षस्य जुलैमासस्य १ दिनाङ्कात् अवशिष्टः निवेशकालः ५ वर्षाणाम् न्यूनः अस्ति, निवेशकालस्य समायोजनस्य आवश्यकता नास्ति
शा सेङ्गस्य कम्पनी संयुक्त-स्टॉक-सीमित-देयता-कम्पनी अस्ति, नूतनस्य "कम्पनी-कानूनस्य" त्रिवर्षीय-संक्रमण-काल-नीतेः अनुसारं, शा सेङ्ग-इत्यस्य त्रिवर्षीय-संक्रमण-कालस्य अन्तः भागानां सदस्यता-मूल्यं पूर्णतया दातुं आवश्यकम् अस्ति अर्थात् २०२७ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कात् पूर्वं सम्पन्नं भवितुमर्हति।भुक्तम्।
अवश्यं, भुक्तं धनं व्ययितुं शक्यते
"किं भुक्तं धनं उपयोक्तुं शक्यते?" "तस्य उपयोगः कुत्र कर्तुं शक्यते?"... घोषणायाः अनन्तरं भुक्तं पञ्जीकृतपूञ्जीम् अदातुम् आरब्धानां उद्यमिनः कृते सशुल्कनिधिनिवृत्तिः, उपयोगः च सर्वाधिकं चिन्ताजनकाः विषयाः सन्ति नवीन "कम्पनी कानून" के।
"सामान्यजनस्य दृष्ट्या वास्तविकं भुक्तं धनं कम्पनीयाः परिचालननिधिना समतुल्यम् अस्ति तथा च तस्य व्ययः कर्तुं शक्यते इति हे होङ्गी इत्यनेन स्पष्टीकृतं यत् धनं केवलं मूलप्रमुखस्य व्यक्तिगतखातेः कम्पनीयाः सार्वजनिकखाते स्थानान्तरितम्, यस्य उपयोगेन उपकरणक्रयणं कर्तुं शक्यते , सुविधानां उपयोगेन कर्मचारिणां वेतनं, बोनसं, सामाजिकसुरक्षा इत्यादीनि अपि दातुं शक्यन्ते।
सः होङ्गी इत्यनेन स्मरणं कृतं यत् यावत् यावत् भुक्त-पञ्जीकृत-पूञ्ज्याः निष्कासनस्य उपयोगस्य च तदनुरूपं उचितं च बिलम्, व्यय-अभिलेखाः, क्रय-अनुबन्धाः इत्यादयः सन्ति, तावत् सर्वाणि प्रक्रियाः प्रक्रियाश्च कानूनी अनुपालनीयाः च सन्ति। परन्तु यदि भुक्तिं कृत्वा तत्क्षणमेव धनं स्थानान्तरितं भवति, धनस्य कानूनी उपयोगः च व्याख्यातुं न शक्यते तर्हि एषः व्यवहारः पूंजीनिवृत्तेः शङ्का भवति, तदनुरूपं कानूनी दायित्वं च अवश्यं वहितव्यम्
किं दातव्यं वा न वा ? अतीव गम्भीराः परिणामाः !
यदि भवन्तः समये पूर्णतया न ददति तर्हि किं भवति ? सः होङ्गयी इत्यनेन उक्तं यत् ५ वर्षीयः पेड्-इन-पञ्जीकृत-पूञ्जी तथा ३-वर्षीय-संक्रमण-कालः कम्पनीयाः कृते पञ्जीकृत-पूञ्जीम् समये एव भुक्तिं कर्तुं दीर्घं सज्जता-समयं प्रदाति ये भागधारकाः अथवा उद्यमिनः पे-इन-पञ्जीकृत-पूञ्जीम् पूर्णं कर्तुं असफलाः भवन्ति समयः क्षतिपूर्तिदायित्वस्य, संयुक्तदायित्वस्य, भागधारकदायित्वस्य च सामना करिष्यति यथा शक्तिहानिः प्रशासनिकदण्डः च। अतः सीमितदेयताकम्पनीभिः संयुक्तशेयरकम्पनीभिः च आवश्यकतानुसारं समये एव पञ्जीकृतपूञ्जी दातव्या।
नवीनकम्पनीकानूनस्य पञ्चवर्षीयस्य पेड्-इन-पञ्जीकृत-पूञ्जी-नीतेः मार्गदर्शनेन व्यापार-समुदायः निवेशकाः च अधिक-मानक-पूञ्जी-सञ्चालन-वातावरणस्य आरम्भं कुर्वन्ति इयं नीतिः न केवलं उद्यमानाम् कृते स्पष्टं कानूनीरूपरेखां प्रदाति तथा च पूंजीयाः यथार्थनिवेशं उचितनियोजनं च सुनिश्चितं करोति, अपितु संस्थागतबाधाभिः अनैष्ठिकनिवेशव्यवहारस्य प्रभावीरूपेण निवारणं करोति तथा च विपण्यव्यवस्थां आर्थिकस्थिरतां च निर्वाहयति (झाओ मेङ्गः लियू सिजिया च दृश्यन्ते/फैन् होङ्गे)
प्रतिवेदन/प्रतिक्रिया