समाचारं

अन्तर्राष्ट्रीयविद्यालयं कथं चयनीयम् ?मेपल् लीफ् स्कूल् छात्राणां वैश्विक अवसरानां द्वारं उद्घाटयितुं साहाय्यं करोति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु समाजस्य विकासेन परिवर्तनेन च शिक्षायाः अवधारणा अद्यतनं कृत्वा पुनरावृत्तिः कृता अस्ति, अनेके मातापितरः ग्रेड्स् विषये स्वस्य आकर्षणं त्यक्त्वा स्वसन्ततिनां स्वस्य वृद्धौ ध्यानं दत्तवन्तः। शिक्षणपद्धतेः पाठ्यक्रमस्य च दृष्ट्या अन्तर्राष्ट्रीयविद्यालयाः छात्रान् तेषां व्यक्तित्वस्य, सामर्थ्यस्य च अनुसारं तेषां योग्यतायाः अनुरूपं पाठयितुं शक्नुवन्ति, येन प्रत्येकं बालकं अद्वितीयः आत्मनः भवितुं साहाय्यं करोति। अतः, अन्तर्राष्ट्रीयविद्यालयं कथं चयनीयम् ? मेपल् लीफ् विद्यालयः बालकानां सर्वाङ्गप्रतिभासु विकासे सहायतार्थं विविधशिक्षायाः उपयोगं करोति।

अन्तर्राष्ट्रीयविद्यालयस्य चयनं कुर्वन् विद्यालयस्य शैक्षिकदर्शने एव ध्यानं दत्तव्यम् । विद्यालयस्य शैक्षिकदर्शनं विद्यालयस्य प्रबन्धनशैल्यां कक्षायाः बहिः छात्राणां परिसरजीवनस्य सर्वेषु पक्षेषु च प्रतिबिम्बितम् अस्ति। अस्मिन् विषये मेपल् लीफ् विद्यालयः "चीनी-पाश्चात्य-शिक्षायाः संयोजनस्य अनुकूलनं कृत्वा गुणवत्तापूर्णशिक्षायाः कार्यान्वयनम्" इति विद्यालयस्य दर्शनस्य पालनम् करोति तथा च सर्वेभ्यः शिक्षितेभ्यः जनानां कृते प्रथमश्रेणीयाः शैक्षिकसेवाः प्रदातुं मिशनं प्रति प्रतिबद्धः अस्ति, जातिः, वर्णः, राष्ट्रियता वा । उन्नतसंस्कृतेः अवधारणानां च मार्गदर्शनेन मेपल् लीफ् विद्यालयः समाजस्य कृते वैश्विकदक्षतायाः सह अन्तर्राष्ट्रीयप्रतिभानां समूहानां संवर्धनं करोति।

चीनीयकुटुम्बानां कृते “प्रामाणिक” विदेशीयपाठ्यक्रमाः सर्वोत्तमः विकल्पः नास्ति इति विचार्य । मेपल् लीफ् विद्यालयस्य उच्चविद्यालयः चीनीयलक्षणैः सह स्वतन्त्रतया विकसितस्य मेपल् लीफ् वर्ल्ड स्कूलस्य पाठ्यक्रमस्य उपयोगं करोति । सम्पूर्णे पाठ्यक्रमे अवधारणातः सामग्रीपर्यन्तं चीनीयतत्त्वानि समाविष्टानि सन्ति, आन्तरिकरूपेण द्विभाषिकचिन्तनस्य, अन्तर्राष्ट्रीयदृष्टिकोणस्य च कृते चीनीयछात्राणां आवश्यकतां पूरयितुं शक्नोति, बाह्यरूपेण च विदेशीयछात्राणां चीनीयसंस्कृतेः अनुभवं कर्तुं स्वस्य आवश्यकतां पूरयितुं शक्नोति भाषा संस्कृति च। मेपल् लीफ् वर्ल्ड स्कूलस्य पाठ्यक्रमस्य कार्यान्वयनप्रक्रियायां मेपल् लीफ् विद्यालयः छात्राणां व्यक्तिगतविकासस्य समर्थनार्थं प्रतिव्यक्तिं एकं वर्गकार्यक्रमं कार्यान्वितुं क्रेडिट् प्रणालीं स्वीकुर्वति। उच्चविद्यालयस्य द्वितीयवर्षात् आरभ्य छात्राः स्वस्य भविष्यस्य शैक्षणिकयोजनानां स्वकीयानां रुचिनां शौकानां च आधारेण प्रमुखविषयाणां अष्टानां प्रमुखवर्गाणां मध्ये ऐच्छिकपाठ्यक्रमं चयनं कर्तुं शक्नुवन्ति वैज्ञानिकं उचितं च शैक्षणिकनियोजनं छात्राणां इच्छानां अधिकतमं सम्मानं करोति तथा च इष्टतमविकासं प्राप्नोति तस्मिन् एव काले ।

अस्मिन् वर्षे मेमासे मेपल् लीफ् वर्ल्ड स्कूल् पाठ्यक्रमः Ecctis benchmarking पूर्णतया सम्पन्नम् आसीत्! अस्य अर्थः अस्ति यत् मेपल् लीफ् वर्ल्ड स्कूलस्य पाठ्यक्रमः यूनाइटेड् किङ्ग्डम्, संयुक्तराज्यसंस्था, कनाडा, आस्ट्रेलिया इत्यादिभिः वैश्विकविश्वविद्यालयैः सह पूर्णतया एकीकृतः अस्ति, तथा च IB तथा A Level इत्येतयोः समानस्तरस्य अन्तर्राष्ट्रीयपाठ्यक्रमः अभवत् तदतिरिक्तं मेपल् लीफ् वर्ल्ड स्कूल् पाठ्यक्रमस्य समर्थनेन २०२४ तमस्य वर्षस्य वर्गस्य मेपल् लीफ् स्नातकाः उच्चशिक्षायां प्रवेशे आनन्ददायकं परिणामं प्राप्तवन्तः। २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं अस्मिन् वर्षे QS Top 100 मध्ये प्रवेशं प्राप्तानां स्नातकानाम् अनुपातः ८७% अधिकः भविष्यति, येन पुनः मेपल् लीफ् इतिहासे नूतनः अभिलेखः स्थापितः

मेपल् लीफ् वर्ल्ड स्कूलस्य पाठ्यक्रमस्य व्यावहारिकप्रयोगेन चीनीयलक्षणैः सह अन्तर्राष्ट्रीयशिक्षापाठ्यक्रमस्य सैद्धान्तिकव्यावहारिकनवीनीकरणे अधिकं योगदानं कृतम् अस्ति। अद्यतने मेपल् लीफ् एजुकेशन ग्रुप् द्वारा प्रस्तुतं राष्ट्रियस्तरीयं परियोजना "चीनीलक्षणैः सह अन्तर्राष्ट्रीयशिक्षापाठ्यक्रमस्य सिद्धान्ताभ्यासनवाचारस्य विषये शोधः" इति २०२१-२०२३ वार्षिकनियोजनविषयेषु (विद्यालयविकासवर्गे) उत्कृष्टशोधविषयरूपेण चिह्नितः केवलं ७ विषयाः एव एतत् सम्मानं प्राप्तवन्तः, मेपल् लीफ् विषयः प्राथमिक-माध्यमिक-विद्यालय-समूहेषु उत्कृष्टः इति मूल्याङ्कितः एकमात्रः विषयः अस्ति ।

अन्तर्राष्ट्रीयविद्यालयं कथं चयनीयम् ? अहं मन्ये यत् अन्तर्राष्ट्रीयपाठ्यक्रमस्य, अग्रे शिक्षायाः च दृष्ट्या अभिभावकानां मेपल् लीफ् विद्यालयस्य गहनतया अवगतिः अस्ति। यदि भवान् इच्छति यत् भविष्ये भवतः बालकानां विकासः उत्तमः भवतु तर्हि मेपल् लीफ् विद्यालयः विचारणीयः अस्ति!

प्रतिवेदन/प्रतिक्रिया