समाचारं

“येन् कैरी ट्रेड्” इत्यस्य विरामार्थं कियत्कालं यावत् समयः स्यात् ?गोल्डमैन सैक्स, जे पी मॉर्गन चेस

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक-शेयर-बजारः "ब्लैक सोमवासरः" इति दुःखं प्राप्नोत्, यत् मार्केट्-मूल्ये ६ खरब-अमेरिकी-डॉलर्-अधिकं वाष्पीकरणं कृतवान् वर्तमान-बाजारस्य ध्यानं - किं "येन ​​कैरी-व्यापारस्य अनवाइंडिंग्" इति विक्रयस्य एतां तरङ्गं प्रेरितवान् वा?

अस्मिन् विषये वालस्ट्रीट्-विश्लेषकाणां भिन्नाः मताः सन्ति, गोल्डमैन्-सैक्स-सङ्घस्य सोसाइटी-जनरेल्-इत्येतयोः मतं यत् जापानी-येन्-मध्यस्थ-व्यापारस्य विमोचनं समाप्तं समीपे अस्ति ।

गोल्डमैन सैक्स विदेशीयविनिमयदलस्य स्थितिस्कोरः दर्शयति यत् लघु येन स्थानानि मूलतः परिसमाप्ताः सन्ति, यत् सूचयति यत् बाजारः तलतः मारयितुं प्रवृत्तः अस्ति;

जेपी मॉर्गन चेस्, यूबीएस, स्कॉटियाबैङ्क् च भिन्नानि विचाराणि धारयन्ति मध्यस्थव्यापाराणां विमोचनस्य "वेदना" अद्यापि न समाप्तवती ।

निवेशबैङ्कः सामान्यतया मन्यते यत् जापानी येन कैरी-व्यापारस्य वर्तमान-अनवाइंडिंग्-प्रक्रिया केवलं प्रायः ५०% पूर्णा अस्ति ।

पक्षाः : मध्यस्थव्यापारस्य परिसमापनस्य समाप्तिः समीपे अस्ति

गोल्डमैन् सैच्स् आशावादी अस्ति यत् लघु येन-स्थानानि विमोचयितुं दबावः अधुना बहुधा दूरीकृतः अस्ति, अर्थात् कैरी-व्यापारात् वेदना समाप्तुं प्रवृत्ता अस्ति:

पदस्य मूल्याङ्कनम् : १.गोल्डमैन सैक्स एफएक्स दलस्य स्थितिनिर्धारणाङ्कः दर्शयति यत् येन मध्ये लघुस्थानानि मूलतः परिसमाप्ताः सन्ति, वर्तमानस्थाननिर्धारणं च किञ्चित् वृषभं भवति, यत् सूचयति यत् विपण्यं तलीकरणस्य समीपे भवितुम् अर्हति।
लघु स्थितिः १.२३ जुलैपर्यन्तं नवीनतमाः आँकडा: दर्शयन्ति यत् लघु येन्-स्थानानि ऐतिहासिकरूपेण उच्चस्तरस्य (लगभग $५ अरब-रूप्यकाणां) सन्ति पदं समाप्तं कृतम् अस्ति।

तदतिरिक्तं गोल्डमैन् सैच्स् निक्केई सूचकाङ्कस्य विषये अपि आशावादी अस्ति, यस्य मतं यत् "मूलभूतदृष्ट्या निक्केई सूचकाङ्कः अतीव आकर्षकस्तरस्य अस्ति" इतिपरन्तु गोल्डमैन सैक्सः तस्मिन् एव काले सावधानः एव अस्ति

सोसाइटी जेनेरेल् इत्यस्य अपि मतं यत् येन मध्यस्थव्यापारस्य विच्छेदनं समाप्तं समीपे अस्ति । बैंकस्य रणनीतिज्ञः मनीषकबरा अवदत् यत् -

अमेरिकी-महङ्गानि-दत्तांशस्य दुर्बल-दत्तांशः, जापान-बैङ्कस्य हॉकी-वृत्त्या च डॉलर-येन्-वाहन-व्यापारस्य विपर्ययः प्रेरितः, यत् नास्डैक-१००-इत्यत्र जोखिम-विमुखतां वर्धयति यद्यपि येन अद्यापि उचितमूल्यात् दूरम् अस्ति तथापि जुलैमासस्य CFTC स्थितिदत्तांशः दर्शयति यत् अधिकांशं येन लघुस्थानानि बन्दाः अभवन् ।

सोसाइटी जेनेरेल् इत्यस्य विदेशीयविनिमयविशेषज्ञः किट् जुक्सः मन्यते यत् मध्यस्थताव्यापारः महत्त्वपूर्णः नास्ति यत् अमेरिकी-समूहस्य "बृहत्-सप्त" कथं प्रतिक्रियां दास्यति इति ।

विपण्यस्थिरतायाः कृते सर्वाधिकं खतरा विदेशीयविनिमयविपणानाम् प्रदर्शनं न भवति, अपितु अमेरिकी-समूहानां प्रदर्शनं, विशेषतः प्रौद्योगिकी-समूहानां, यत् नाटकीयरूपेण पुनः उत्थापितं, अतिमूल्यं कृतवान्, बफेट्-महोदयस्य नगद-प्राधान्यं पुनः शीर्षकं भवति यदि विपण्यस्य पतनं निरन्तरं भवति तर्हि अमेरिकी अर्थव्यवस्थां, फेडरल् रिजर्व् च प्रभावितं भविष्यति ।
प्रतिद्वन्द्वी : मध्यस्थव्यापाराणां विमोचनस्य “वेदना” अद्यापि न समाप्तम्

जेपी मॉर्गन चेस् इत्यनेन चेतावनी जारीकृता अस्ति यत् -

यतो हि येनः अत्यन्तं न्यूनमूल्याङ्कितमुद्रासु अन्यतमः अस्ति, अतः अद्यतनकैरीव्यापारस्य अधिकं विमोचनार्थं स्थानं वर्तते, यत्र केवलं ५०%-६०% कैरीव्यापारस्य विमोचनं सट्टानिवेशकैः सम्पन्नम् अस्ति

विदेशीयविनिमयरणनीत्याः सहप्रमुखः अरिन्दम् साण्डिल्यः अपि अवदत् यत् येनस्य अल्पकालीनरूपेण तीव्रवृद्ध्या पोर्टफोलियोस्य तकनीकीक्षतिः "सुलभतया मरम्मतं कर्तुं न शक्यते" इति।

यूबीएस-स्थूल-रणनीतिज्ञः जेम्स् माल्कमः मंगलवासरे ग्राहकानाम् कृते एकस्मिन् टिप्पण्यां अवदत् यत् -

केवलं प्रायः ५०% मध्यस्थता-स्थानानि विच्छिन्नानि सन्ति ।

स्कॉटियाबैङ्कस्य शौन् ओस्बोर्न् इत्यनेन एतां भावनां प्रतिध्वनितवती यत् मध्यस्थव्यापारस्य द्वौ सूचकौ, ब्लूमबर्ग् जी१० मध्यस्थतासूचकाङ्कः, जीएसएएम एफएक्स मध्यस्थतासूचकाङ्कः च प्रायः ५% न्यूनाः अभवन्, केवलं तदा एव यदा विगतत्रिवारं कैरीव्यापाराः अन्वन्ड् अभवन् . ओस्बोर्न् इत्यस्य मतं यत् - १.

मध्यस्थव्यापारः कियत् विरामं कर्तुं शक्नोति इति प्रसारणानां परिवर्तनस्य अपेक्षया प्रसारस्य स्तरस्य उपरि बहुधा निर्भरं भवति । वर्तमान प्रवृत्तिः १९९८ तमे वर्षे कैरी ट्रेड् अनवाइंडिंग् इत्यस्य तुलनीया अस्ति, अतः अधिकं अन्वाइंडिंग् अपि भवितुम् अर्हति इति अपेक्षा अस्ति ।मध्यस्थस्थानेषु समायोजनं विगतसप्ताहेषु अतीव तीव्रं जातम्, परन्तु किञ्चित्कालं यावत् निरन्तरं भवितुं शक्नोति ।