समाचारं

सुप्रसिद्धः कोषप्रबन्धकः वू चुआन्यान् निजीस्थापनार्थं दाखिलवान् अस्ति!

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चाइना फण्ड् न्यूज इत्यस्य संवाददाता फाङ्ग ली, लु हुइजिंग् च

वयं सुप्रसिद्धान् कोषप्रबन्धकान् अपि "गृहात् दूरं गृहात् च पलायमानान्" पश्यामः।

चीन-संपत्ति-प्रबन्धन-सङ्घस्य वेबसाइट्-अनुसारं होङ्गडे-निधिस्य पूर्व-उपमहाप्रबन्धकः निधि-प्रबन्धकः च वु चुआन्यान् आधिकारिकतया शेन्झेन् यिनूओ निजी-इक्विटी इति नामकं प्रतिभूति-निधि-प्रबन्धन-कम्पनीं पञ्जीकृतवान् अस्मिन् वर्षे एप्रिलमासस्य २ अगस्तदिनाङ्के सम्पन्नः निजीइक्विटीकोषप्रबन्धकानां पञ्जीकरणं।

वु चुआन्यान् कम्पनीयाः कानूनीप्रतिनिधिरूपेण, महाप्रबन्धकरूपेण अन्यपदेषु च कार्यं करोति, होङ्गडे कोषे तस्य पुरातनसहकर्मी हुआङ्ग वेनहोङ्गः अनुपालनस्य, जोखिमनियन्त्रणस्य च प्रमुखरूपेण कार्यं करोति, तस्य सह मिलित्वा व्यापारस्य आरम्भं करोति च

वू चुआन्यान् इत्यस्य संयुक्तपृष्ठभूमिः "बीमा + सार्वजनिकइक्विटी" अस्ति तथा च सः निवेशस्य दिग्गजः अस्ति यस्य सम्पत्तिप्रबन्धन-उद्योगे २० वर्षाणाम् अधिकः अनुभवः अस्ति सः दीर्घकालीनवादस्य वकालतम् करोति यस्य कोषस्य आकारः सः एकवारं निधिप्रबन्धकरूपेण इस्तीफां दत्तवान् ५० अरब युआन् इत्यस्य समीपं गतः ।

वू चुआन्यानस्य "सार्वजनिकनिजी" व्यवहारः उजागरः

अन्यः प्रसिद्धः कोषप्रबन्धकः आधिकारिकतया स्वस्य अग्रिमविरामस्य घोषणां कृतवान् ।

चीनसंपत्तिप्रबन्धनसङ्घस्य वेबसाइट् मध्ये प्रकटितम् यत् शेन्झेन् यिनूओ निजीप्रतिभूतिनिधिप्रबन्धनकम्पनी लिमिटेड्, यस्य स्थापना होङ्गडे कोषस्य पूर्वउपमहाप्रबन्धकः निधिप्रबन्धकः च वु चुआन्यान् इत्यनेन कृता, अस्याः स्थापना अस्मिन् वर्षे अप्रैलमासे २९ दिनाङ्के अभवत्, आधिकारिकतया च पञ्जीकृता 2 अगस्त दिनाङ्के सम्पत्तिप्रबन्धनसङ्घस्य सह दाखिलीकरणम्।

Shenzhen Yinuo निजी प्रतिभूति कोष प्रबंधन कं, लिमिटेड 10 मिलियन युआन पंजीकृत पूंजी अस्ति, यस्य पञ्जीकरणस्थानं कार्यालयं च द्वे Qianhai Shenzhen-हांगकांग सहयोग क्षेत्र, Nanshan जिला, Shenzhen मध्ये सन्ति शहर, गुआंगडोंग प्रान्त। पञ्जीकृतस्य संस्थायाः प्रकारः निजीप्रतिभूतिनिवेशकोषप्रबन्धकः भवति, तस्य व्यवसायप्रकारेषु निजीप्रतिभूतिनिवेशनिधिः निजीप्रतिभूतिनिवेश एफओएफनिधिः च सन्ति

वर्तमान समये अस्य निजी इक्विटी कोषस्य प्रबन्धनपरिमाणं ० तः ५० कोटि युआन् पर्यन्तं भवति, तथा च पूर्णकालिककर्मचारिणां संख्या ५ अस्ति, येषु ३ निधिव्यावसायिकयोग्यताप्रमाणपत्राणि प्राप्तवन्तः सन्ति

सम्पत्तिप्रबन्धनसङ्घस्य जालपुटे अपि दृश्यते यत् वु चुआन्यान् निजीइक्विटीकोषस्य कानूनीप्रतिनिधिः, महाप्रबन्धकः, कार्यकारीनिदेशकः, सूचनाप्रतिवेदनस्य प्रभारी व्यक्तिः च इति कार्यं करोति


हुआङ्ग वेनहोङ्ग, यः सम्प्रति अनुपालनस्य जोखिमनियन्त्रणस्य च प्रभारी व्यक्तिः अस्ति, तस्य अपि वु चुआन्यान् इव "बीमा + सार्वजनिकप्रस्तावस्य" संयुक्तपृष्ठभूमिः अस्ति सः पूर्वं हुआताई बीमा तथा ताइकाङ्ग एसेट् इत्यत्र कार्यं कृतवान् अक्टोबर् २०१४ तमे वर्षे सः होङ्गडे फंड् इत्यत्र सम्मिलितः अभवत् तथा च कम्पनीयाः निर्माणे भागं गृहीतवान् सः क्रमशः व्यापारविभागस्य प्रमुखः, शोधविभागस्य उपनिदेशकः इत्यादिरूपेण कार्यं कृतवान् । सः "निजीजीवनाय सार्वजनिकजीवनं त्यक्तुं" चयनं कृतवान् तथा च सः अक्टोबर् २०१९ तमे वर्षे बीजिंग कियान इन्वेस्टमेण्ट् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यत्र सम्मिलितः, २०२२ तमस्य वर्षस्य अप्रैलमासे कियान् कैपिटल मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यत्र "स्थानम्" गतः, तथा च 2022 तमे वर्षे यिनूओ निजी इक्विटी फंड् इत्यत्र सम्मिलितः अस्मिन् वर्षे जुलैमासे।

तियान्यान्चा सूचना दर्शयति यत् वु चुआन्यान् यिनूओ निजी इक्विटी कोषस्य ८०% भागं धारयति, येन सः निजी इक्विटी कोषस्य बृहत्तमः भागधारकः अभवत् तस्मिन् एव काले निजी इक्विटी कोषेन बीजिंग यिरुओ टेक्नोलॉजी इति साझेदारी अपि स्थापिता कम्पनी। साझेदारी यिनूओ निजी इक्विटी कोषस्य शेषं २०% भागं धारयति सम्प्रति साझेदारी वु चुआन्यान्, हुआङ्ग वेनहोङ्ग च संयुक्तरूपेण वित्तपोषिता अस्ति ।


एकदा प्रबन्धनस्य परिमाणं ५० अरब युआन्-रूप्यकाणां समीपं गतः

२०२३ तमस्य वर्षस्य फरवरी-मासस्य २१ दिनाङ्के होङ्गडे-निधिः एकां घोषणां जारीकृतवान् यत् वु चुआन्यान् "कार्य-व्यवस्थायाः" कारणेन होङ्गडे-विजन-रिटर्न्-सहितस्य षट्-निधि-प्रबन्धकपदात् इस्तीफां दत्तवान्, तत्सहकालं च कम्पनी। सम्बद्धानि उत्पादनानि निधिप्रबन्धकाः वाङ्ग केयू, किन् यी, यू हाओचेङ्ग इत्यादयः कार्यभारं गृह्णन्ति।

आँकडानुसारं स्वस्य त्यागपत्रस्य समयपर्यन्तं वु चुआन्यान् कुलम् ६ सार्वजनिकनिधिं प्रबन्धयति स्म, प्रबन्धनाधीननिधिनां कुलपरिमाणं २०.१४३ अरब युआन् यावत् अभवत् तथापि वस्तुतः २०२० तमस्य वर्षस्य चतुर्थत्रिमासिकस्य अन्ते , प्रबन्धनस्य अधीनं तस्य परिमाणं ४९.२ अरब युआन् यावत् आसीत्, यत् तस्मिन् समये उत्तमदीर्घकालीनप्रदर्शनयुक्तैः बृहत्-परिमाणस्य निधिप्रबन्धकैः प्रबन्धितं सर्वाधिकं संख्या आसीत्

सार्वजनिकसूचनाः दर्शयति यत् २००४ तमे वर्षे उद्योगे प्रवेशं कृतवान् वू चुआन्यान् इत्यस्य उद्योगे २० वर्षाणाम् अधिकः अनुभवः अस्ति सः Xingfu Life Insurance इत्यस्य निवेशनिदेशकस्य अध्यक्षस्य महाप्रबन्धकस्य च रूपेण कार्यं कृतवान् अस्ति सनशाइन बीमा समूहस्य सम्पत्तिनिवेशप्रबन्धनकेन्द्रं, तथा च सनशाइनसंपत्तिबीमायाः निधिउपयोगविभागस्य महाप्रबन्धकः अन्यपदेषु च। २०१५ तमे वर्षे सः होङ्गडे कोषस्य स्थापनायां भागं गृहीतवान्, तस्मिन् वर्षे जूनमासे सः होङ्गडे होङ्गफू कोषस्य प्रबन्धनं कर्तुं आरब्धवान् ।

होङ्गडे फण्ड् इत्यत्र वु चुआन्यान् इत्यस्य कार्यकाले सः १५ इत्येव निधिः प्रबन्धितवान् । . समग्रतया वु चुआन्यान् इत्यस्य कार्यकाले कुलप्रतिफलनं १०९.०७%, वार्षिकं प्रतिफलनं च १०.०३% आसीत् ।

परन्तु २०२१ तमस्य वर्षस्य अगस्तमासे एकदा वु चुआन्यान् इत्यनेन वीचैट्-पाठस्य स्क्रीनशॉट् कोषवृत्ते व्यापकरूपेण प्रसारितः आसीत् तस्मिन् समये सः दावान् अकरोत् यत् तस्य व्यापारस्य अनुमतिः अपहृतः इति, येन मार्केट्-निवेशकानां च महत् ध्यानं आकर्षितम् तदनन्तरं होङ्गडे फण्ड् इत्यनेन तत्कालं प्रतिक्रिया जारीकृता यत् कम्पनी अस्मिन् विषये महत् महत्त्वं ददाति, निवेशकाः चिन्तिताः इति विषयेषु व्याख्यानानि च दत्तवती इति तस्मिन् समये वु चुआन्यान् निवेशकैः सह संक्षिप्तं विनिमयसमागमं कृत्वा विशिष्टस्थितेः प्रतिक्रियां दत्त्वा स्वस्य निवेशस्य विषये चिन्तनं कृतवान् ।

वू चुआन्यान् एकदा उक्तवान् यत् सः निवेशे दीर्घकालीनचिन्तनस्य पालनम् करोति, मूलभूतानाम् आधारेण मूल्यनिवेशदर्शनस्य पालनम् करोति, प्रबन्धनव्यवस्थां निगमसंस्कृतिं च अन्वेषयति यत् स्वसमवयस्कानाम् अतिक्रमणं करोति, व्यापकरूपेण कर्मचारिणां उत्साहं कार्याणि च प्रेरयितुं शक्नोति consciously create value for customers, and successfully develops दशवर्षेभ्यः अधिकं यावत् वर्धमानव्यापारमार्गे स्थितानां सूचीकृतकम्पनीनां स्टॉकानां दीर्घकालीनधारणद्वारा वयं उच्चगुणवत्तायुक्तानां कम्पनीनां भविष्यस्य विस्फोटकवृद्धिलाभांशं साझां कर्तुं शक्नुमः।

वर्षे कोषप्रबन्धकाः बहुधा परिवर्तन्ते

लोहशिबिरं प्रवहन्तः सैनिकाः च। द्रुतगत्या विकसितनिधि-उद्योगे निधि-प्रबन्धकाः इत्यादीनां प्रतिभानां प्रवाहः अतीव प्रचलितः अस्ति, २०२४ तमे वर्षे अपि एषा प्रवृत्तिः निरन्तरं भविष्यति ।

राजीनामा दत्तानां निधिप्रबन्धकानां संख्यां दृष्ट्वा विन्ड्-दत्तांशैः ज्ञायते यत् अगस्तमासस्य ६ दिनाङ्कपर्यन्तं वर्षे राजीनामा दत्तानां निधिप्रबन्धकानां संख्या २११ अभवत्, यदा तु गतवर्षे तस्मिन् एव काले केवलं १८४ जनाः एव राजीनामा दत्तवन्तः २०२० तः २०२२ पर्यन्तं अस्मिन् एव काले केवलं १६५, १८८, १७९ जनाः एव राजीनामा दत्तवन्तः ।

कम्पनीं त्यक्त्वा गच्छन्तीनां निधिप्रबन्धकानां वर्धमानसङ्ख्यायाः पृष्ठतः नूतनानां निधिप्रबन्धकानां वर्धमानसंख्या, तथा च सार्वजनिकनिधिप्रबन्धकानां संख्या नूतनानां उच्चतमस्तरं निरन्तरं प्राप्नोति तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे नवनियुक्तानां निधिप्रबन्धकानां संख्या ३३६ यावत् अभवत्, २०२० तः २०२३ पर्यन्तं तस्मिन् एव काले ३००, ४०३, ३९४, ४०० च नवीननिधिप्रबन्धकानां नियुक्तिः अभवत् तथ्याङ्कानि दर्शयन्ति यत् वर्तमाननिधिप्रबन्धकानां संख्या ३,७९८ अभवत्, तथा च निधिप्रबन्धकानां प्रवाहः अन्तिमेषु वर्षेषु उच्चः एव अस्ति ।

जूनमासात् आरभ्य चीनव्यापारिनिधिस्य चतुर्थनिवेशविभागस्य निदेशकः जिया चेङ्गडोङ्गः सर्वेभ्यः उत्पादेभ्यः राजीनामा दत्तवान्, चीनडाककोषस्य प्रबन्धकः गुओ जिओवेन् व्यक्तिगतकारणात् राजीनामा दत्तवान्, चीन-कनाडाकोषस्य प्रबन्धकः यान् पेक्सियनः च राजीनामा दत्तवान् इति सूचनाः प्राप्ताः त्यागपत्रं दत्तवान् अस्ति। तथा च एते निधिप्रबन्धकाः निजीरूपेण गन्तुं शक्नुवन्ति अथवा अन्येषु निधिकम्पनीषु "स्थानांतरणं" कर्तुं शक्नुवन्ति।

विगतवर्षद्वये निधिप्रबन्धकानां परिवर्तनात् न्याय्यं चेत्, व्यक्तिगतकारणानां अतिरिक्तं यथा उत्तमं करियरविकासं, वेतनसुधारं, निधिकम्पनीव्यापारसमायोजनं, असफलमूल्यांकनं, आन्तरिककार्यस्थानांतरणं च परिवर्तनस्य मुख्यकारणानि सन्ति तदतिरिक्तं विगतवर्षद्वयेषु प्रायः निधिप्रबन्धकानां लज्जाजनकं उदाहरणं दृश्यते येषां प्रबन्धनार्थं धनं नास्ति, तेषां प्रबन्धनार्थं धनं नास्ति, एतादृशाः अपि प्रकरणाः सन्ति यत्र निधिप्रबन्धकाः शोधकर्तृत्वेन कार्यं कर्तुं प्रत्यागच्छन्ति


१५ मार्च दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन "प्रतिभूतिकम्पनीनां सार्वजनिकनिधिनाञ्च पर्यवेक्षणं सुदृढं कर्तुं प्रथमश्रेणीनिवेशबैङ्कानां निवेशसंस्थानां च निर्माणे त्वरिततां (परीक्षणं)" इति रायाः जारीकृताः, येन उद्योगस्य ध्यानं आकर्षितम् "मताः" उक्तवन्तः यत् सार्वजनिकनिधिनां निवेशसंशोधनस्य मूलक्षमतां सुदृढं कर्तुं, निवेशसंशोधनक्षमतानां मूल्याङ्कनसूचकाङ्कव्यवस्थायां सुधारं कर्तुं, तारककोषप्रबन्धकानां घटनां परित्यज्य "मञ्च-आधारितस्य, दल-आधारितं, एकीकृतं, बहु-रणनीतिकं च" निवेश-अनुसन्धान-प्रणाली । वर्तमान समये निधि-उद्योगः निवेश-संशोधनस्य "मञ्चीकरणस्य" दिशि क्रमेण विकसितः अस्ति, तथा च "तारक-निधि-प्रबन्धकानां" निर्माणस्य व्यापार-रणनीतिं न्यूनीकरोति

सम्पादकः - जोई

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)