समाचारं

दहलीजं न्यूनीकृतं भवति, भवन्तः गृहं क्रीत्वा वा भाडेन वा बहुषु स्थानेषु निवसितुं शक्नुवन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - पीपुल्स डेली ओवरसीज एडिशन


बेइबेई-मण्डले, चोङ्गकिङ्ग्-नगरे प्रथमानि किफायती-किफायती-आवास-परियोजनानि च व्यवस्थितरूपेण प्रगतिशीलाः सन्ति चित्रे परियोजनानिर्माणस्थलं दृश्यते।
किन् टिङ्गफू (जनदृष्टिः) इत्यस्य छायाचित्रम्

जू जुन्जुओ (सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित)

अद्यैव राज्यपरिषद् "जनकेन्द्रितस्य नवीननगरीकरणरणनीत्याः गहनतया कार्यान्वयनार्थं पञ्चवर्षीयकार्ययोजना" जारीकृतवती, यत्र कृषिस्थानांतरणजनसंख्यायाः कृते नगरीकरणकार्याणां नूतनचक्रस्य कार्यान्वयनस्य प्रस्तावः कृतः तत्र उक्तं यत् अस्माभिः गृहपञ्जीकरणव्यवस्थायाः सुधारः अधिकं गभीरः करणीयः, केषुचित् मेगानगरेषु विहाय निवासस्य प्रतिबन्धाः शिथिलाः करणीयाः इति। अस्मिन् एव काले चीनदेशस्य अनेके नवीनाः प्रथमस्तरीयाः द्वितीयस्तरीयाः च नगराः बस्तीप्रतिबन्धेषु शिथिलीकरणस्य घोषणां कृतवन्तः । किङ्ग्डाओ, शेन्याङ्ग इत्यादिषु स्थानेषु नूतनाः नागरिकाः गृहं भाडेन स्वीकृत्य निवासार्थं आवेदनं कर्तुं शक्नुवन्ति ।

वर्तमानकाले बहुषु स्थानेषु बस्तीप्रतिबन्धेषु शिथिलतायाः किं प्रभावः ? निवासार्थं "शिथिलता" नीतिं जनाः कथं पश्यन्ति ?

देशे २० तः अधिकाः नगराः गृहक्रयणस्य, निवासस्य च समर्थनं कुर्वन्ति

अनेकानाम् नूतनानां नागरिकानां कृते गृहं क्रीत्वा निवेशनं च नगरे एकीकरणस्य महत्त्वपूर्णानि लक्षणानि सन्ति ।

विश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा शान्क्सी-नगरस्य ताइयुआन्-नगरस्य पेङ्ग् ज़ुएडोङ्ग्-इत्यनेन जियांग्सु-नगरस्य नानजिङ्ग्-नगरे सम्पत्तिः क्रीतवन् स्वस्य पञ्जीकृतनिवासस्थानं नानजिङ्ग्-नगरं स्थापितं "मया २०१६ तमे वर्षे गृहं क्रीतवन्। तस्मिन् समये नानजिङ्ग् गृहक्रयणनिवासनीतेः समर्थनं कृतवान्, निपटनप्रक्रिया च अत्यन्तं सुचारुरूपेण आसीत्। परन्तु पश्चात्, स्थानीयक्षेत्रं बिन्दुनिपटानं कार्यान्वितुं आरब्धवान्, तथा च केवलं प्रतिभानिपटानद्वारा अथवा बिन्दुनिपटनस्य माध्यमेन एव कर्तुं शक्नोति the household registration be moved in." Peng Xuedong said, " मया श्रुतं यत् नानजिङ्ग् इत्यनेन अद्यैव निपटनस्य प्रतिबन्धाः शिथिलाः कृताः, तथा च कानूनी स्थावरजङ्गमयुक्तानां निवासिनः निपटनार्थम् आवेदनं कर्तुं समर्थयन्ति, एतत् नूतनानां नागरिकानां युवानां च कृते साधु वस्तु अस्ति, तथा च ते अस्य नगरस्य सार्वजनिकसम्पदां अधिकतया आनन्दं प्राप्तुं शक्नुवन्ति।"

न केवलं नानजिङ्ग-नगरेण एव निवासस्य सीमा न्यूनीकृता अस्ति । गतवर्षात् आरभ्य बीजिंग, शङ्घाई, ग्वाङ्गझौ तथा शेन्झेन् तथा तियानजिन् इत्येतयोः चतुर्णां प्रथमस्तरीयनगरानां अतिरिक्तं देशस्य मेगानगरेषु चोङ्गकिंग्, चेङ्गडु, डोङ्गगुआन्, वुहान, हाङ्गझौ इत्यादीनि नवीनाः प्रथमस्तरीयाः नगराणि सन्ति, येषु स्थायिजनसंख्या अस्ति एककोटिभ्यः अधिकैः निवासिनः गृहक्रयणे, निवासे च सहायतार्थं प्रासंगिकनीतयः प्रवर्तन्ते, यत्र ५० लक्षाधिकानां स्थायीजनसंख्यायुक्ताः मेगासिटीः, यथा शीआन्, झेङ्गझौ, जिनान्, हेफेई, शेनयांग, किङ्ग्डाओ, सूझोउ इत्यादयः, क्रमशः समर्थननीतयः अपि प्रवर्तयन्ति येन भवन्तः गृहं क्रीत्वा निवेशं कर्तुं शक्नुवन्ति येषु नगरेषु स्थायीजनसंख्या ३० लक्षाधिका नास्ति, बस्तीप्रतिबन्धाः प्रायः सन्ति It has been fully liberalized;

विशेषतः विभिन्नेषु प्रदेशेषु निवासप्रतिबन्धानां शिथिलीकरणाय नीतिषु केचन भेदाः सन्ति, परन्तु तेषु अधिकांशः गृहक्रयणद्वारा निवासिनः निवासार्थम् आवेदनं कर्तुं समर्थनं कर्तुं उद्दिष्टाः सन्ति उदाहरणार्थं वुहान-नगरे गृहक्रयणस्य निपटनस्य च प्रक्रियाणां अनुकूलनं प्रस्तावितं यदि कश्चन परिवारः वुहाननगरे नवनिर्मितं वाणिज्यिकगृहं क्रीणाति तथा च सम्प्रति गृहस्वामित्वप्रमाणपत्रस्य (अचलसम्पत्प्रमाणपत्रस्य) आवेदनस्य शर्ताः नास्ति तर्हि तत् प्रमाणं दातुं शक्नोति कानूनी स्थिरनिवासस्य यथा पंजीकृतः "व्यावसायिकगृहविक्रयसन्धिः" तथा भुगतानवाउचरः सामग्रीः, व्यक्तिगतप्रमाणीकरणप्रतिबद्धताः, तथा च न्यायालये पूर्वमेव गृहक्रयणस्य निपटनस्य च औपचारिकतानां माध्यमेन गन्तुं आवेदनम्। यदा हांग्जो विद्यमानं बिन्दु-आधारित-निपटान-नीतिं कार्यान्वितं करोति, तदा अस्मिन् वर्षे जुलै-मासात् आरभ्य हाङ्गझौ-नगरस्य निवास-अनुज्ञापत्र-बिन्दु-प्रबन्धन-सूचक-व्यवस्थायां “स्वयं क्रीत-सम्पत्त्याः वास्तविक-निवासस्य च नगरस्य नगरीयक्षेत्रेषु” इति सूचकस्य मानकाङ्कः ३० बिन्दुतः ८० बिन्दुपर्यन्तं वर्धितः ।

केचन नगराणि अपि सन्ति येषु निवासस्य प्रतिबन्धाः शिथिलाः कृताः सन्ति, ते अपार्टमेण्ट् भाडेन निवेशार्थं आवेदनं कर्तुं शक्नुवन्ति । किङ्ग्डाओ प्रस्तावति यत् ये जनाः नगरीयभाडागृहेषु निवसन्ति तथा च किरायानुबन्धदाखिलीकरणं निवासपञ्जीकरणं च सम्पादयन्ति ते नगरीयनिकटबन्धुगृहेषु अथवा नगरीयसामुदायिकसामूहिकगृहेषु यत्र किरायागृहं किरायाकालस्य कालखण्डे स्थितं भवति तत्र निवासार्थं स्वस्य तथा स्वस्य निकटसम्बन्धिनां कृते आवेदनं कर्तुं शक्नुवन्ति। शेन्याङ्ग् इत्यनेन अपि स्पष्टं कृतं यत् शेन्याङ्ग-नगरस्य नगरीयक्षेत्रेषु ये अस्थानीयनिवासिनः स्वयमेव स्वनिकटबन्धुजनाः च शेन्याङ्ग-नगरे निवसितुं शक्नुवन्ति फोशनस्य नूतननिवासनीत्या प्रस्तावः अस्ति यत् ये जनाः त्रयः वर्षाणि यावत् स्थानीयतया नियोजिताः सन्ति, गृहं भाडेन स्वीकृतवन्तः च ते गृहपञ्जीकरणार्थम् आवेदनं कर्तुं शक्नुवन्ति।

केचन निवासी नूतननिवासनीतेः लाभं प्राप्तवन्तः इति अवदन्।

२३ वर्षीयः सन युडोङ्गः बरिस्ता अस्ति, बहुकालपूर्वं सः अपार्टमेण्ट् भाडेन स्वीकृत्य किङ्ग्डाओ हुकोउ इत्यस्य कृते सफलतया आवेदनं कृतवान् । "नवनागरिकाणां कृते गृहपञ्जीकरणं भवति चेत् चिकित्सा इत्यादिसार्वजनिकसेवासु आनन्दं प्राप्तुं सुकरं भवति। अहं अधुना एव महाविद्यालयात् स्नातकः अस्मि तथा च मम वर्तमानवित्तीयक्षमता गृहक्रयणस्य समर्थनाय पर्याप्तं नास्ति। किरायेण निवसितुं च नीतिः अनुमतिं दास्यति me to live under less financial pressure.

निपटान "शिथिलता" सम्पत्तिविपण्यव्यवहारं वर्धयति

अनेकस्थानेषु प्रवर्तितानां हाले नूतनानां निपटननीतीनां आधारेण गृहक्रेतारः किरायेदाराश्च निपटनप्रतिबन्धानां शिथिलीकरणस्य मुख्यलाभार्थिनः सन्ति केषाञ्चन गृहक्रेतृणां कृते "गृहक्रयणम्" "निवासः" इत्यनेन सह मिलित्वा तेषां द्वयात्मकानि आवश्यकतानि युगपत् पूरयति ।

"उत्तरनगरे मम गृहनगरस्य तुलने दक्षिणनगरे जलवायुः, जीवनवातावरणं च प्राधान्यं ददामि, अतः स्नातकपदवीं प्राप्त्वा अहं डोङ्गगुआन्-नगरे एव स्थातुं निश्चयं कृतवान्। गृहक्रयणनिवासनीतेः उदारीकरणेन सह, नूतनस्थानीयानां श्रृङ्खलायाः सह गृहक्रयणस्य सीमां न्यूनीकर्तुं सद्यः प्रवर्तिताः उपायाः, यद्यपि गृहं क्रयणं वा निवेशनं वा, तस्य तुल्यकालिकं मैत्रीपूर्णं नीतिवातावरणं वर्तते, यत् मम सदृशानां नूतनानां नागरिकानां अस्मिन् नगरस्य स्वामित्वस्य दृढतरं भावः भवितुं साहाय्यं कर्तुं शक्नोति" इति अवदत् चेन जिंग्वेन्।

ग्वाङ्गडोङ्ग प्रान्तीयनगरनियोजनसंस्थायाः आवासनीतिसंशोधनकेन्द्रस्य मुख्यशोधकस्य ली युजिया इत्यस्य मते अनेकस्थानेषु आवासक्रयणस्य किरायाप्रतिबन्धानां च शिथिलीकरणं नगराणां कृते प्रतिभानां आकर्षणार्थं महत्त्वपूर्णः उपायः अस्ति “पूर्वं येषु नगरेषु गृहक्रयणं निपटननीतिः च कार्यान्वितं भवति स्म, ते प्रायः तृतीयचतुर्थस्तरस्य नगराणि आसन्, परन्तु जनसंख्यायाः पुनरागमनं आकर्षयितुं उद्देश्यं भवति स्म तथापि अधुना न केवलं द्वितीयस्तरीयाः हॉटस्पॉट्-नगराणि, अपितु केचन नवीनाः प्रथम-स्तराः अपि स्तरीयनगरेषु, गृहक्रयणं किरायानिवासनं च कार्यान्वितम्, यस्य जनसंख्यायाः शुद्धप्रवाहः भवति, सुपर-बृहत्-मेगा-नगरेषु एतादृशीनां नीतीनां उद्देश्यं क्रयणं कृत्वा नगरे निवसितुं युवानः नूतनाः नागरिकाः च आकर्षयितुं भवति तथा च किराये दत्त्वा, तस्मात् तेषां उपभोगक्षमता मुक्तं कृत्वा प्रथमं भाडेन ततः क्रयणस्य नूतनं आवास उपभोगप्रतिरूपं निर्माय।" ली युजिया अवदत्।

उद्योगस्य अन्तःस्थजनाः विश्लेषयन्ति यत् केषुचित् नगरेषु निपटानप्रतिबन्धानां शिथिलीकरणाय नीतीनां समयनिर्णयेन "निपटनस्य सीमां न्यूनीकर्तुं" "सम्पत्त्याः विपण्यस्य उपभोगं वर्धयितुं" च असम्बद्धाः न सन्ति यथा, हेफेइ इत्यनेन गतवर्षस्य उत्तरार्धे नीतिः जारीकृता, यत्र क्रयविक्रयप्रतिबन्धानां पूर्णरद्दीकरणस्य घोषणा कृता । परन्तु नूतनसौदानां प्रवर्तनानन्तरं स्थानीयसम्पत्त्याः विपण्यस्य प्रदर्शनं अपेक्षायाः अपेक्षया न्यूनं जातम् । अस्मिन् वर्षे मेमासे हेफेई इत्यनेन निपटनस्य प्रतिबन्धानां शिथिलीकरणार्थं नूतना नीतिः जारीकृता, यत्र घोषितं यत् यदि स्थानीयव्यापारिकनिवासीसम्पत्त्याः स्वामित्वं कानूनीरूपेण प्राप्तं भवति तर्हि व्यक्तिः, तस्य जीवनसाथी, बालकाः, मातापितरौ च सार्वजनिकसुरक्षाब्यूरो इत्यत्र आवेदनं कर्तुं शक्नुवन्ति यत्र गृहपञ्जीकरणस्थानांतरणार्थं गृहं स्थितम् अस्ति। जूनमासे सुझोउ इत्यनेन "नगरस्य अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं अधिकं प्रवर्धयितुं अनेकनीतिषु उपायासु च सूचना" जारीकृता, यत्र उक्तं यत् गैर-सुझोउ-नगरे तेषां निवासिनः पञ्जीकृताः ये कानूनीसम्पत्त्याधिकारयुक्तानि गृहाणि क्रीतवन्तः अथवा स्वामित्वं धारयन्ति तथा च वास्तवतः तत्र निवसन्ति सुझोउ निपटानार्थम् आवेदनं कर्तुं शक्नोति। प्रासंगिकसंस्थानां निगरानीयदत्तांशस्य अनुसारं सूझोउ-नगरस्य नवीन-सेकेण्ड-हैण्ड्-आवास-बाजारयोः जून-मासे किञ्चित् पुनर्प्राप्तिः अभवत्

"अधुना नानजिंग्, सूझोउ, हाङ्गझौ इत्यादिषु नगरेषु स्वनिवासनीतिषु शिथिलता अभवत्। व्यावहारिकदृष्ट्या बहवः स्थानानि 'गृहं क्रीत्वा निवेशं कर्तुं शक्नुवन्ति' इति समीपे एव सन्ति, येन सम्पत्तिविपण्यं किञ्चित्पर्यन्तं वर्धितम् अस्ति . यिजु शोध संस्थान के शोध निदेशक।

नगरेषु निवसितुं जनसंख्यां श्रेष्ठतया प्रवर्धयन्तु

उद्योगस्य अन्तःस्थजनानाम् अनुसारं गृहक्रयण-भाडा-प्रतिबन्धान् शिथिलं कृत्वा अनेकस्थानेषु गृहपञ्जीकरणनीतेः "शिथिलता" युवानां उपभोग-अवधारणासु परिवर्तनस्य अनुकूलतायै उपायेषु अन्यतमः अस्ति, तथा च एतत् कृते अपि महत्त्वपूर्णः उपायः अस्ति प्रतिभानां आकर्षणार्थं विविधानि स्थानानि।

ली युजिया इत्यस्य मतं यत् बृहत्नगरेषु बहवः युवानः गृहं क्रेतुं धनसञ्चयस्य विषये न पुनः आकृष्टाः भवन्ति, अपितु दीर्घकालं यावत् भाडेन ग्रहीतुं चयनं कुर्वन्ति, येन प्रतिभानां प्रति नगरस्य आकर्षणं किञ्चित्पर्यन्तं दुर्बलं भवति "निवासस्य सीमां न्यूनीकर्तुं गृहं भाडेन ग्रहीतुं इच्छुकानां युवानां नूतनप्रवृत्तेः पूर्तिः भवति, गृहक्रयणे च विलम्बः भवति, येन ते अधिकसुचारुतया निवसितुं निवसितुं च शक्नुवन्ति, विशेषतः द्वितीयस्तरीयनगरेषु, यत् दृढं साइफन् निर्मातुम् अर्हति प्रभावः" इति सः अवदत् ।

"प्रतिभानां मुक्तप्रवाहं सुचारुरूपेण स्थापयितुं, एकीकृतराष्ट्रीयमानवसंसाधनविपण्यस्य निर्माणं च प्रवर्धयितुं निपटनं शिथिलं करणं महत्त्वपूर्णः उपायः अस्ति" इति चीनीयकार्मिकविज्ञानस्य अकादमीयाः शोधकर्त्ता वु शुआइ इत्यनेन उक्तं यत्, "सम्प्रति 'गतिशीलतावृद्धिः' इति। of talents is the growth achieved through the regional flow of talents , replacing 'natural growth' to a certain extent दीर्घकालं यावत् गृहपञ्जीकरणस्य विषयः केषाञ्चन जनानां स्वतन्त्रगतिम् प्रतिबन्धयति बस्तीप्रतिबन्धाः, यत् अधिकान् जनान् नगरेषु दीर्घकालं यावत् परिश्रमं कर्तुं अनुकूलं भवति परन्तु निवेशं कर्तुं असफलाः भवन्ति " .

सम्प्रति यथा यथा स्थायीजनसंख्यायाः नगरीकरणस्य दरः वर्धते तथा तथा गृहपञ्जीकरणव्यवस्थायाः सुधारः अपि अग्रे गच्छति, यस्य अर्थः अस्ति यत् भविष्ये अधिकाः जनाः अधिकसुलभस्थितौ, मार्गेषु च नगरेषु निवसितुं शक्नुवन्ति जनकेन्द्रितस्य नवीननगरीकरणरणनीत्याः गहनतया कार्यान्वयनार्थं पञ्चवर्षीयकार्ययोजनायाः अनुसारं चीनदेशः गृहपञ्जीकरणव्यवस्थायाः सुधारं अधिकं गभीरं करिष्यति। ३० लक्षतः न्यूनतया स्थायिनगरीयजनसंख्यायुक्तेषु नगरेषु बस्तीप्रतिबन्धानां रद्दीकरणस्य आवश्यकताः व्यापकरूपेण कार्यान्विताः, ३० लक्षतः ५० लक्षपर्यन्तं स्थायीजनसंख्यायुक्तेषु नगरेषु निवासस्य आवश्यकताः व्यापकरूपेण शिथिलाः करणीयाः नगरीयक्षेत्रेषु ५० लक्षाधिकस्थायिजनसंख्यायुक्तानां सुपर-बृहत्नगरानां कृते बिन्दु-आधारित-निवासनीतिं सुधारयितुम्, वार्षिक-निवास-कोटा-सीमानां उन्मूलनं च प्रोत्साहयितुं च।

लोकसुरक्षामन्त्रालयस्य जनसुरक्षा ब्यूरो इत्यस्य निदेशकः किउ बाओली राज्यपरिषदः सूचनाकार्यालयेन आयोजिते राज्यपरिषदः नीतीनां विषये हाले नियमितरूपेण ज्ञापनसमये अवदत् यत् "विशेषतः ३० लक्षं स्थायिनगरीयजनसंख्यायुक्तानां नगराणां कृते रोजगारस्य वा निवासस्य अवधिः सिद्धान्ततः अर्धवर्षं भवति, तथा च, न गृहक्रयणे, निवेशे, करदेयतायां च अतिरिक्तप्रतिबन्धाः सन्ति ३० लक्षतः ५० लक्षपर्यन्तं स्थायिजनसंख्यायुक्तानां नगरानां कृते, केचन वर्तमानरोजगारः वा निवासः वा आवश्यकताः तुल्यकालिकरूपेण अधिकाः सन्ति, तथा च 5 मिलियनं वा अधिकं वा स्थायीजनसंख्यायुक्तानां नगरीयक्षेत्राणां कृते आयुः सीमां अधिकं न्यूनीकर्तव्या नगरैः बिन्दुनिपटाननीतिः अधिकं समायोजितुं सुधारः च, तथा च शर्ताः युक्ताः नगराः वार्षिककोटासीमायाः उन्मूलनस्य अन्वेषणं कुर्वन्तु बिन्दुनिपटानार्थम् " ।

वु शुआइ इत्यस्य मतं यत् गृहपञ्जीकरणव्यवस्थायाः सुधारस्य त्वरितीकरणं प्रतिभानां आकर्षणार्थं, निवासिनः नगरे निवसितुं च सुविधां दातुं प्रथमं सोपानम् अस्ति। "दीर्घकालं यावत् सर्वेषां स्थानीयतानां कृते अपि अधिककुशलतां जनसेवाव्यवस्थां निर्मातुं, अधिकमैत्रीपूर्णं रोजगारं उद्यमशीलतां च पारिस्थितिकीतन्त्रं प्रदातुं, नूतननागरिकाणां स्वामित्वस्य, परिचयस्य च भावः अधिकं वर्धयितुं च प्रयत्नः करणीयः, येन प्रतिभाः उत्तमरीत्या आकर्षयितुं, धारयितुं च शक्यन्ते ." (लियाओ रुइलिंग्) वाङ्ग यिक्सियाओ)

"जनस्य दैनिकविदेशीयसंस्करणम्" (पृष्ठं ११, अगस्त ७, २०२४)