समाचारं

शरदस्य आरम्भे रोगनिवारणाय आर्द्रतायाः, शीतस्य च निष्कासनं द्वयमपि गृह्णीयात् यदि भवतः शीतस्य लक्षणं भवति तर्हि एतत् एक्यूपॉइण्ट् मर्दयितुं शक्यते

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य ८:०९ वादने चतुर्विंशतिसौरपदानां त्रयोदशमस्य आरम्भः भविष्यति - शरदस्य आरम्भः राष्ट्रियसास्थ्यआयोगस्य ऋतुकालीनसौरपदानां स्वास्थ्यस्य च विषये कालः पत्रकारसम्मेलने परिचयं दत्तवन्तः यत् शरदऋतुस्य आरम्भस्य अनन्तरं वायुः शीतलः भवति तथा च... दिवसरात्रौ तापमानस्य अन्तरं यदा बृहत् भवति तदा सहजतया शीतादिसमस्याः उत्पद्यन्ते । परन्तु शरदस्य आरम्भः प्रायः तृतीयस्य गोधूलिकालस्य मध्ये भवति, अन्तिमः सन्ध्याकालः शरदस्य आरम्भात् परं भवति आर्द्रता ।

विशेषज्ञानाम् अनुसारं शरदऋतुस्य आरम्भात् परं शीतानां निवारणाय आर्द्रतां दूरीकर्तुं शीतं दूरीकर्तुं च भवन्तः कीनू-छिलका, अदरकस्य चायस्य उपयोगं कर्तुं शक्नुवन्तिप्लीहां सुदृढं कृत्वा आर्द्रतां दूरीकरोतु अदरकस्य उदरं तापयितुं वमनं च निवारयितुं, लक्षणं निवारयितुं, कासस्य निवारणं च कर्तुं कार्याणि सन्ति, प्रत्येकं ३-६g जले सिक्तं पिबितुं शक्यते ।शरदस्य आरम्भात् किञ्चित्कालानन्तरं "शरदशुष्कता" दृश्यते यदि शुष्कनासिका, शुष्कत्वक्, शुष्ककण्ठः इत्यादीनि लक्षणानि भवन्ति तर्हि शुष्कता फुफ्फुसानां क्षतिं करिष्यति, पञ्चवर्णाः फुफ्फुसानां हानिं करिष्यन्ति ।पञ्च आन्तरिकाः, श्वेतवर्णः फुफ्फुसेषु प्रविशति, भवन्तः अधिकानि श्वेताः पौष्टिकानि आहारपदार्थानि खादितुम् अर्हन्ति, सामान्येषु कुमुदः, नाशपाती, श्वेतकवकः, सोयादुग्धः, दुग्धः इत्यादयः सन्ति।

चीनीचिकित्साविश्वविद्यालयस्य बीजिंग-विश्वविद्यालयस्य डोङ्गझिमेन्-अस्पताले मुख्यः पारम्परिकः चीनीयः चिकित्सकः गोङ्ग यान्बिङ्गः : १.यदि भवतः शीतस्य लक्षणं भवति, यथा नासिकास्रावः वा कण्ठवेदना वा, तर्हि वयं भवतः कृते Lieque point इति सरलं प्रभावी च एक्यूपॉइण्ट् अपि प्रदातुं शक्नुमः, यत् अपि अतीव सुलभं भवति

वयं हस्तौ पारं कृत्वा एकस्य हस्तस्य तर्जनीं अन्यस्य हस्तस्य रेडियल स्टाइलोइड् प्रक्रियायां निपीडयितुं शक्नुमः । यदा वयं Lieqi acupoints इत्यस्य घर्षणं निपीडयामः च तदा एतत् फुफ्फुसानां निवृत्तिम्, पृष्ठस्य उपशमनं, मेरिडियनं तापयितुं, मेरिडियनं विमोचयितुं च भूमिकां निर्वहति एतत् एक्यूपॉइंटं प्राप्य प्रत्येकं समये एकतः द्वौ निमेषौ यावत् अङ्गुष्ठैः मर्दयन्तु, पुनः पुनः कर्तुं शक्नुवन्ति ।