समाचारं

"छूटविक्रयणं सामान्यं जातम्" वुहानस्य सम्पत्तिविपण्ये मूल्येषु न्यूनीकरणं सामान्यं जातम्।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं संवाददाता : चेन् ली प्रत्येकं सम्पादकः : चेन् मेङ्ग्यु

वुहानस्य सम्पत्तिविपण्ये न्यूनमूल्येषु विक्रयणं सामान्यघटना अभवत् ।

चीन बिजनेस न्यूज इत्यस्य अनुसारं वुहान ऑप्टिक्स वैली इत्यत्र स्थितस्य वानहे ऑप्टिक्स वैली परियोजनायाः मूलपञ्जीकृतमूल्यं हालमेव प्रायः २३,००० युआन्/वर्गमीटर् आसीत्, यत् हाले एव विक्रयमूल्यं १२,५०० युआन्/वर्गमीटर् यावत् अभवत्, येन बहिः जगत् अपि रद्दं जातम् वुहान नूतनगृहाणां मूल्यसीमायाः विषये चर्चा।

अगस्तमासस्य ६ दिनाङ्के वुहाननगरपालिकायाः ​​आवासस्य नगरनवीकरणस्य च ब्यूरो इत्यनेन मीडियासहितस्य साक्षात्कारे उक्तं यत् वाणिज्यिकगृहस्य मूल्यं विपण्यस्थित्याधारितं उद्यमेन स्वतन्त्रतया निर्धारितं भवति, तथा च विक्रययोजनायाः सम्बन्धितविभागेषु पञ्जीकरणं करणीयम्, तथा च विक्रयमूल्यं केवलं पञ्जीकृतमूल्यं न अतिक्रमितुं आवश्यकम्। "वहान् इत्यनेन आवासमूल्यानां न्यूनतां सीमितुं प्रासंगिकनीतयः न निर्गताः, विकासकानां स्वनिर्णयः च कर्तव्यः अस्ति।"

वस्तुतः न केवलं वानहे ऑप्टिक्स वैली, "दैली इकोनॉमिक न्यूज" इत्यस्य संवाददाता ज्ञातवान् यत् ग्रीनटाउन·हुआङ्गपु बे, जिन्चुआन्·चुनशुइआन् इत्यादीनां सहितं बहवः परियोजनाः अद्यतने मूल्ये महतीं न्यूनीकरणेन विक्रीताः, केचन सम्पत्तिः अपि विक्रीताः सन्ति न्यूनीकृतमूल्येषु विक्रीयते परिणामस्य अनन्तरं तत्क्षणमेव बन्दं कुर्वन्तु।

"सम्प्रति वुहाननगरस्य समग्रं विपण्यं अद्यापि तलम् अस्ति, अनेकानि परियोजनानि न्यूनमूल्येन विक्रीयन्ते, परन्तु अद्यापि कोऽपि सुधारः नास्ति।"

एकस्याः राष्ट्रिय-अचल-सम्पत्-कम्पन्योः वुहान-क्षेत्रस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् मुख्या समस्या माङ्ग-पक्षः अस्ति, आपूर्तिपक्षे परिवर्तनस्य महत्त्वं च अल्पम् अस्ति

असन्तोषजनकविक्रयस्य कारणेन पुनः बन्दः

वुहान नानशान् जिन्चेन् इत्यस्य प्रबन्धनं संचालनं च नानशान् रियल एस्टेट् इत्यनेन भवति ।

तृतीयपक्षस्य मञ्चे चैनल् एजेण्टः जिओ झाङ्गः "दैनिक आर्थिकसमाचारस्य" संवाददातारं प्रति अवदत् यत् नान्शान् जिन्चेन् परियोजना २०२२ तमस्य वर्षस्य आरम्भे पञ्जीकृता प्रमाणानि च एकत्रितानि तस्मिन् समये औसत हार्डकवरमूल्यं एकदा ३०,००० युआन्/वर्गमीटर्, यत् त्रयोः ऑप्टिक्स वैली परियोजनासु अपि अन्यतमम् आसीत् यत् रिंगस्य बहिः प्रथमा उच्च-उच्च-आवासीय-परियोजना अस्ति या प्रतिवर्गमीटर् ३०,००० युआन्-रूप्यकाणां पञ्जीकृतमूल्यं अतिक्रान्तवती

परन्तु “परियोजनायाः परितः शिक्षा, वाणिज्य इत्यादीनां सहायकसुविधानां सापेक्षिकः अभावः अस्ति, तस्य वर्षस्य जुलैमासपर्यन्तं परियोजना कठिनकवरात् रूक्षरूपेण परिवर्तिता, पुनः पञ्जीकृता च औसतं रूक्षपञ्जीकरणमूल्यं २७,००० युआन्/वर्गमीटर् अभवत्, तथा च छूटस्य अनन्तरं यूनिटमूल्यं २२,००० तः २३,५०० युआन्/वर्गमीटर् यावत् समायोजितम् आसीत्," जिओ झाङ्गः पत्रकारैः अवदत्, परन्तु वास्तविकविक्रयप्रक्रियायाः समये मूल्यं तस्मात् अपि न्यूनम् आसीत्

सार्वजनिकसूचनाः दर्शयति यत् जून २०२१ तमे वर्षे वुहाननगरे केन्द्रीकृतभूमिआपूर्तिस्य प्रथमसमूहस्य मध्ये नानशान् रियल एस्टेट् इत्यनेन कुलमूल्येन ७३ कोटि युआन, १००% प्रीमियमदरेण, १५,९८५.६५ युआन्/ तलमूल्येन च पी३६ क्रमाङ्कः प्राप्तः । square metre after 129 bids.

"पूर्वं परियोजनायाः नाम नान्शान् युएफु इति आसीत् । २०२३ तमस्य वर्षस्य प्रथमार्धे असन्तोषजनकविक्रयस्य कारणेन बन्दः अभवत् । तस्य वर्षस्य उत्तरार्धे परियोजनायाः नाम परिवर्त्य पुनः पैकेज् कृत्वा विपण्यां स्थापितं । तस्मिन् समये मूल्यं न समायोजितः आसीत्” इति ।

अस्य अभावेऽपि परियोजनाविक्रयः अद्यापि अत्यन्तं निराशावादी अस्ति । अस्मिन् वर्षे मे-दिवसस्य अवकाशकाले परियोजनायाः विशेषमूल्यकक्ष्याः अपि आरब्धाः, तस्य यूनिट्-मूल्यं च तत्कालीनस्य भूमिस्य तलमूल्यात् न्यूनम् आसीत्, यत् १५,००० युआन्/वर्गमीटर् इत्यस्मात् न्यूनम् आसीत्

वुफाङ्गटोङ्ग-दत्तांशैः ज्ञायते यत् परियोजनायाः विक्रयणपूर्वप्रमाणपत्राणि द्विवारं प्राप्तानि: २०२२ तमस्य वर्षस्य जुलैमासे २४० यूनिट् प्राप्ताः, परन्तु एतावता अस्मिन् बैचे केवलं ६५ यूनिट् विक्रीताः, यत्र विक्रय-माध्यमेन दरः २७% अस्ति अस्मिन् वर्षे जुलै-मासस्य ४ दिनाङ्के प्राप्तानां १२४ गृहानाम् प्रमाणितमूल्यं २२,८४९ युआन्/वर्गमीटर् आसीत्, यत् पूर्वस्य २७,००० युआन्/वर्गमीटर्-समूहस्य अपेक्षया ४,१५१ युआन्/वर्गमीटर् न्यूनम् आसीत् सम्प्रति विक्रयस्य कोऽपि अभिलेखः नास्ति

"पुनः परियोजना निरुद्धा अस्ति" इति विषये जिओ झाङ्गः अवदत् यत्, "अद्यापि मया किमपि सूचना न प्राप्ता।"

वुहान-नगरस्य अचलसम्पत्-कम्पनीषु मूल्यविक्रयस्य न्यूनीकरणं सामान्यं विकल्पं जातम् ।

उदाहरणार्थं, अस्मिन् वर्षे जुलै-मासस्य २६ दिनाङ्के गेम्डेल्-अन्तर्राष्ट्रीय-नगरस्य प्रमाणीकरणमूल्यं ९,२३१ युआन्/वर्गमीटर् आसीत्, यत् ग्रीनटाउन-वुहान-हुआङ्गपु-नगरस्य मूल्यस्य पूर्वस्य बैचस्य तुलने ५,९८० युआन्/वर्गमीटर्-रूप्यकाणां न्यूनता आसीत् खाड़ी 45,604 युआन/वर्गमीटर् आसीत् , मूल्यं अपि पूर्वस्य बैचस्य तुलने 5,000 युआन/वर्गमीटर् अधिकं न्यूनीकृतम् आसीत्।

तदतिरिक्तं हाङ्गकाङ्ग-भूमि-जेम्डेल्-फेङ्गजिङ्ग्, वुहान-नगरनिर्माण-तियान्युए, चाइना-विदेशीय-विश्वः इत्यादिषु परियोजनासु अद्यतनकाले १,००० युआन्/वर्गमीटर्-अधिकं मूल्य-कमीकरणं जातम्

उपर्युक्तः प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् कठोर-आवश्यकता-परियोजनानां तुलने उच्चस्तरीय-सुधार-परियोजनानां उत्तमं प्रदर्शनं भवति।

मध्यचीनदेशस्य अन्यस्य स्थावरजङ्गमकम्पन्योः प्रभारी अपि अवदत् यत् अस्मिन् वर्षे वुहाननगरे तस्य कम्पनीयाः परियोजनानां विक्रयः महतीं न्यूनीकृतः अस्ति, तस्याः केषाञ्चन परियोजनानां मूल्येषु अपि कटौती कर्तव्या अस्ति तथापि मूल्यसमायोजनविषये ते विशेषतया सावधानाः सन्ति उच्चस्तरीयपरियोजनानां कृते, मुख्यतया यतोहि ते स्वामिभावनायां पुनः उत्थानस्य विषये चिन्तिताः सन्ति।

वर्षस्य प्रथमार्धे नूतनापूर्तिस्य विक्रयदरः केवलं १८% एव आसीत् ।

अस्मिन् वर्षे आरम्भात् एव वुहान-नगरे नूतनानां गृहानाम् मूल्यं निरन्तरं न्यूनम् अस्ति ।

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः जूनमासपर्यन्तं वुहाननगरे नूतनगृहाणां मूल्यं पूर्वमासात् क्रमशः ०.६%, ०.५%, ०.८%, १.०%, १.५%, १.१% च न्यूनीभूतम् is the 12th consecutive month of decline in new home prices in Wuhan in year-on-year २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं वुहाननगरे नूतनगृहमूल्यानि वर्षे वर्षे ७.९% न्यूनीकृतानि इति भासते, २० तः अधिकं यावत् पतितम् क्रमशः वर्षाणि।

सीआरआईसी-आँकडानि दर्शयन्ति यत् जुलैमासे वुहाननगरे एकस्मिन् यूनिटे औसतेन १८२ मासिकं भ्रमणं कृतम्, तथा च ९ यूनिट् सदस्यतां प्राप्तवन्तः, यत्र औसतसदस्यतादरः ४.९% आसीत् जुलाईमासे समग्रस्तरः एप्रिलमासे समानः अस्ति; चीनरेलवे यिजिंग्वान्, ओसीटी होङ्गफाङ्ग च, येषु सर्वाधिकं भ्रमणं भवति, रूपान्तरणस्य दरं च अस्ति, मूल्यरणनीतिअनुकूलनस्य माध्यमेन एतत् प्राप्तवन्तौ

"परियोजना-छूटविक्रयणं सामान्यं वस्तु अस्ति।" अस्मिन् वर्षे प्रथमार्धे वुहानस्य विक्रयणीयमूल्यस्य व्यापकः छूटदरः ८४% आसीत् "तृतीयरिंगरोडस्य बहिः प्रकाशिकी-उपत्यकाम् अपि विहाय, औसतव्यवहारमूल्यं अधिकतया पञ्जीकृतमूल्यात् २०% तः न्यूनं भवति, अपि च प्राप्नोति नगरस्य परिधिषु, यथा चतुर्थ-रङ्ग-मार्गस्य बहिः ३०% छूटः।"

"वर्षस्य उत्तरार्धे नूतना आपूर्तिः ४० लक्षं वर्गमीटर् अधिकं न भविष्यति इति अपेक्षा अस्ति, पूर्णवर्षं च ७ मिलियन वर्गमीटर् अधिकं न भविष्यति इति सीआरआईसी विश्लेषणेन सूचितं यत् आपूर्तिस्य न्यूनता अद्यापि दुर्बलविक्रयस्य कारणेन अस्ति। "वर्षस्य प्रथमार्धे नूतना आपूर्तिः ७० लक्षवर्गमीटर् अधिकं न भविष्यति इति अपेक्षा अस्ति।"

दैनिक आर्थिकवार्ता