समाचारं

प्रथमवारं चक्रस्य आधारः दीर्घः अभवत्, यत् X5 मानक-चक्र-आधार-संस्करणेन सह सङ्गतम् अस्ति BMW X3 दीर्घ-चक्र-आधारित-संस्करणस्य नूतन-पीढीयाः अनावरणं भवितुं प्रवृत्तम् अस्ति ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ अगस्त, नूतना पीढीBMW X3 दीर्घचक्रस्थानसंस्करणस्य आधिकारिकप्रतिबिम्बं प्रथमवारं प्रकाशितम् अस्ति ।अस्य प्रतिस्थापनमाडलस्य न केवलं सर्वथा नूतनं रूपं आन्तरिकं च अस्ति, अपितु प्रथमवारं चक्रस्य आधारः अपि ११० मि.मी.BMW X5 मानकचक्रस्थानसंस्करणं समानम् अस्ति । शरीरस्य दीर्घता अपि ४८६५मि.मी., अस्य वर्गस्य दीर्घतमं, तस्य विस्तारः च १९२० मि.मी वर्धितम्, यत् अधिकं आरामदायकं सवारीनुभवं आनेतुं शक्नोति।

नवीनं BMW X3 दीर्घ व्हीलबेस संस्करणं मूलपत्थरकटनप्रोफाइल डिजाइन अवधारणां प्रयोजयति तथा च प्रकाशस्य छायायाः च प्रदर्शनप्रभावे अधिकं ध्यानं ददाति।नूतनं अग्रमुखं प्रथमवारं विभक्तं प्रकारं स्वीकुर्वतिबीएमडब्ल्यू वलय-आकारस्य दीप्तिमत्-जालं पूर्व-पीढीयाः अपेक्षया बृहत्तरं, अधिकं ज्ञातुं शक्यते च । आन्तरिकः फैशनस्य भावः वर्धयितुं ऊर्ध्वाधरपट्टिकाः + तिर्यक् क्रोम-सज्जाम् अङ्गीकुर्वति तस्मिन् एव काले संवेदकः गुप्त-निर्माणस्य उपयोगं करोति, यत् दृग्गततया ऊर्ध्वाधर-क्षैतिज-सज्जा-पट्टिकानां तथा हुड-पृष्ठपार्श्वयोः मध्ये चिकनी-सम्बन्धं भङ्गयति, क्षेत्रं विस्तृतं करोति दृष्टिः अपि च प्रबलतरं शक्तिभावं प्रकाशयति।

पुनर्व्याख्याकृताः डबल-एल-आकारस्य एन्जिल्-आइ-हेडलाइट्स् उच्च-निम्न-पुञ्जानां एकीकृतं डिजाइनं स्वीकुर्वन्ति प्रकाशस्रोतः क्रमेण बहिः विस्तारं करोति यत् कारस्य अग्रे दृश्यविस्तारं अधिकं विस्तृतं भवति क्लासिक वलय आकारस्य अपेक्षया।

नवीनाः बाण-पक्षि-आकारस्य टेल-लाइट् कारस्य पृष्ठभागे एकीकृताः सन्ति, तथा च डबल-एल-आकारस्य प्रकाश-पट्टिकाः एकं शक्तिशालीं "X" आकारं निर्मान्ति एतत् अपि नवीन-पीढीयाः X3 इत्यस्य अनन्यशैली-विशेषता भविष्यति, अत्यन्तं च अस्ति ज्ञायते ।

आन्तरिकस्य दृष्ट्या नूतनपीढीयाः BMW Interactive प्रकाशपट्टिकानां आन्तरिकविन्यासः सरलं प्रौद्योगिकीयुक्तं च काकपिट् वातावरणं निर्माति ।

ज्ञातव्यं यत् कारस्य विहङ्गमतारपटलवितानम् अपि एकं मुख्यविषयम् अस्ति । तारापट्टिकावितानस्य वर्णः भिन्न-भिन्न-वाहन-विषय-विधानुसारं (My Modes) परिवर्तयितुं शक्नोति, परिष्कृतं विलासपूर्णं च वातावरणं, प्रभावशाली विलासिता-अनुभवं च निर्माति

शक्तिस्य दृष्ट्या BMW X3 इत्यस्य नूतनपीढी अद्यापि स्वस्य घरेलुप्रयोगं न सम्पन्नवती अस्ति तथा च वर्तमानस्य पावरट्रेनस्य उपयोगः भविष्यति इति अपेक्षा अस्ति xDrive25i मॉडल् 2.0T इञ्जिनेण सुसज्जितम् अस्ति यस्य अधिकतमशक्तिः 184Ps अस्ति, यदा तु xDrive30i मॉडल् सुसज्जितम् अस्ति with a 2.0T engine.

(फोटो/पाठः लियू कान्शुन्)