समाचारं

सुवर्णकङ्कणानां मूल्यं प्रतिग्रामं १,००० युआन् यावत् भवति? "नियतमूल्येन" क्रयणकाले पुनरागमनं आदानप्रदानं च सुलभं भवति उपभोक्तृभिः "सूचना-अन्तरम्" प्रति ध्यानं दातव्यम् ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Dongfang.com इति संवाददाता Cheng Qi इत्यनेन अगस्तमासस्य ६ दिनाङ्के समाचारः कृतः यत् "६,००० युआन् मूल्यस्य कङ्कणस्य भारः ६ ग्रामः भवति, तस्य मूल्यं प्रतिग्रामं १,००० युआन् भवति । तस्मिन् दिने सुवर्णस्य मूल्यं केवलं ६३८ युआन्/ग्रामः एव आसीत् । यदि अहं जानामि यत् सुवर्णस्य मूल्यं नियतमूल्ये एव आसीत् ।" एतावत् उच्चतरम् आसीत्, अहं निश्चितरूपेण तत् न क्रीणामि।" क्रयणम्"। अद्यैव उपभोक्ता श्री झाओ इत्यनेन मिन्हाङ्ग-मण्डलस्य उपभोक्तृसंरक्षणसमित्याः समक्षं शिकायत यत् सः सुवर्णस्य भण्डारे "नियतमूल्यं" इति कङ्कणं क्रीतवन्, परन्तु यदा सः गृहं प्रत्यागतवान् तदा सः ज्ञातवान् यत् तस्य कङ्कणस्य मूल्यं ६,००० युआन्, प्रत्येकं ग्रामं भारं च आसीत् सुवर्णस्य मूल्यं १,००० युआन् यावत् अस्ति । झाओमहोदयः वणिक् इत्यस्मै तस्य स्थाने ग्रामेषु गणितस्य समानमूल्येन सुवर्णस्य आभूषणैः प्रतिस्थापनं कर्तुं पृष्टवान्, परन्तु व्यापारी अवदत् यत् प्रतिस्थापनं ठीकम् अस्ति किन्तु अवमूल्यनशुल्कं दातव्यं भविष्यति इति।

सुवर्णस्य मूल्यं प्रतिग्रामं १,००० युआन् अस्ति?विक्रयसमये स्पष्टतया सूचितं वा न वा इति विग्रहस्य केन्द्रं जातम् ।

द्वयोः पक्षयोः विवादस्य विषये ज्ञात्वा जिला उपभोक्तृसंरक्षणसमित्या उभयपक्षयोः साक्षात्कारस्य मध्यस्थतायाः व्यवस्था कृता। मध्यस्थतायाः समये भण्डारस्य प्रभारी व्यक्तिः व्याख्यातवान् यत् सम्प्रति विपण्यां सुवर्णस्य आभूषणं द्वयोः प्रकारयोः विभक्तम् अस्ति : भार-आधारितं नियत-मूल्यं च सामान्यतया असमान-उत्पादानाम् आदान-प्रदानं कर्तुं न शक्यते यथा, आभूषण-क्रयणस्य अनन्तरम् एकं नियतमूल्यं, भवन्तः प्रतिग्रामं आभूषणवस्तूनि प्रतिस्थापयितुं न शक्नुवन्ति, यावत् उपभोक्ता प्रतिस्थापनार्थं अवमूल्यनं न ददाति। प्रभारी व्यक्तिः अपि अवदत् यत् काउण्टरे उत्पादानाम् परिचयं कुर्वन् लिपिकः झाओमहोदयं प्रति बोधयति स्म यत् सः यत् क्रेतुं प्रवृत्तः अस्ति तत् नियतमूल्येन सुवर्णकङ्कणम् अस्ति तथा च नियतमूल्येन आभूषणानाम् विक्रयनियमाः अपि सन्ति भारं सूचयति तत्सम्बद्धं लेबलम् ।

झाओमहोदयः अस्मिन् विषये असहमतः अभवत् यत् क्रयणप्रक्रियायां लिपिकः सुवर्णद्वयस्य अन्तरं न प्रवर्तयति स्म, येन तस्य मनसि किञ्चित् भ्रमः जातः यदि अहं जानामि यत् नियतमूल्येन सुवर्णस्य मूल्यं एतावत् अधिकं अस्ति तर्हि अहं निश्चितरूपेण तत् न क्रीणामि।

अन्ते उपभोक्तृसंरक्षणसमित्याः समन्वयेन व्यापारी मूल्यान्तरस्य क्षतिपूर्तिं कर्तुं उपभोक्तृभ्यः सहमतः अभवत् ।

"नियतमूल्येन" सुवर्णव्यापारे सूचनाान्तरं भवति उपभोक्तृसंरक्षणसमितिः "एकरूपस्य" कार्यान्वयनस्य अनुशंसा करोति ।

अन्तिमेषु वर्षेषु क्रयविक्रयप्रक्रियायां अपारदर्शकसूचनायाः, प्रतिस्थापनस्य च प्रतिबन्धितस्थितेः कारणेन "नियतमूल्यं" सुवर्णस्य विषये उपभोक्तृविवादाः समये समये भवन्ति भारीसुवर्णस्य आभूषणस्य तुलने, नियतमूल्येन सुवर्णस्य आभूषणं प्रायः 3D कठोरसुवर्णस्य, प्राचीनसुवर्णस्य इत्यादीनां तकनीकानां उपयोगं करोति, तथा च वर्णेन आकारेण च अधिकं नवीनं सुन्दरं च भवति उपभोक्तारः तस्य "रूपस्य" विक्रयप्रोत्साहनेन च सहजतया प्रलोभिताः भवन्ति, तथा च आवेगपूर्वकं कार्यं कुर्वन्ति . परन्तु नियतमूल्येन सुवर्णस्य आभूषणं ग्रामभाररूपेण परिणमति, तस्मिन् दिने सुवर्णमूल्यापेक्षया विक्रयमूल्यं महत्त्वपूर्णतया अधिकं भवति, तस्यैव ग्रामभारेन सुवर्णस्य विनिमयः कर्तुं न शक्यते, येन सहजतया अनन्तरं विवादाः उत्पद्यन्ते

अस्मिन् विषये मिन्हाङ्ग-मण्डलस्य उपभोक्तृसंरक्षणसमित्या सुवर्णस्य गहनानां विक्रयणं अधिकं पारदर्शकं कर्तुं "एकं रूपं" कार्यान्वयनस्य अनुशंसा कृता यदा उपभोक्तारः सुवर्णस्य आभूषणं क्रियन्ते तदा व्यापारिणः आभूषणस्य विशिष्टसूचनाः पूर्वमेव सूचयितव्याः तथा च प्रासंगिकप्रपत्राणि निर्गन्तुं अर्हन्ति, यत्र उत्पादस्य नाम, विनिर्देशाः, मॉडलाः च, मूल्यनिर्धारणविधयः, धातुसामग्री, उत्पादस्य भारः, मूल्यं अन्याः आवश्यकाः सूचनाः च स्पष्टतया सूचयन्तु, ये भवितुमर्हन्ति उपभोक्तृणां कृते पुष्टिः कृता यत् उपभोक्तृणां ज्ञातुं चयनं च अधिकारं पूर्णतया रक्षितुं।

【उपभोग युक्तियाँ】

सुवर्णस्य आभूषणक्रयणकाले उपभोक्तृभिः अनावश्यकविवादाः हानिः च परिहरितुं निम्नलिखितविषयेषु ध्यानं दातव्यम् -

1. क्रयणस्य अभिप्रायं स्पष्टीकरोतु : १.

क्रयणपूर्वं कृपया स्वस्य क्रयणस्य अभिप्रायं स्पष्टीकरोतु, भवेत् तत् ग्रामेण गणितं पारम्परिकं सुवर्णस्य आभूषणं वा नियतमूल्येन उत्पादं वा। यदि उपभोक्तारः सुवर्णस्य भारस्य शुद्धतायाः च विषये अधिकं ध्यानं ददति तर्हि ग्रामैः गणितानि उत्पादनानि चिन्वन्तु ।

2. नियतमूल्येन उत्पादानाम् अवगमनं : १.

नियतमूल्यक-उत्पादाः प्रायः नियतमूल्यानां उत्पादानाम् उल्लेखं कुर्वन्ति येषां गणना सुवर्णभारस्य आधारेण न भवति । अस्य प्रकारस्य उत्पादस्य डिजाइनस्य शिल्पस्य च अद्वितीयविशेषताः भवितुम् अर्हन्ति, परन्तु मूल्यं तुल्यकालिकरूपेण अधिकं भवति । क्रयणपूर्वं कृपया उत्पादविवरणं सम्यक् अवगच्छन्तु, यत्र भारः, शुद्धता, शिल्पकला इत्यादयः सन्ति, मूल्यं स्वीकुर्वन्ति वा इति पुष्टिं कुर्वन्तु।

3. विक्रयणकाले दुकानसहायकानां सावधानता आवश्यकी भवति : १.

क्रयप्रक्रियायाः समये यदि भण्डारलिपिकः नियतमूल्येन उत्पादस्य अनुशंसा करोति तर्हि कृपया सतर्काः भवन्तु, तस्य अतिशयोक्तिपूर्णप्रचारेण च भ्रान्ताः न भवेयुः उत्पादस्य विषये विस्तृतसूचनाः अवश्यं पृच्छन्तु, यत्र भारः, शुद्धता, मूल्यम् इत्यादीनि सन्ति, तथा च स्वस्य वास्तविक आवश्यकताः, बजटं च विचारयन्तु। यदि संचालकः क्रयणकाले "नियतमूल्यं" इति आधारेण प्रासंगिकसूचनाः दातुं नकारयति अथवा भवन्तं सूचयितुं नकारयति तर्हि उपभोक्तृभिः सावधानीपूर्वकं क्रयणं कर्तव्यम्।

संक्षेपेण उपभोक्तृभिः सुवर्णस्य आभूषणक्रयणकाले उत्पादसूचनाः सावधानीपूर्वकं अवगन्तुं अर्हन्ति, व्यापारिणां प्रचारं श्रुत्वा सावधानाः भवेयुः । तत्सह व्यापारिणः अखण्डतापूर्वकं कार्यं कुर्वन्तु, नियमविनियमानाम् अनुपालनं कुर्वन्तु, संयुक्तरूपेण च उत्तमं विपण्यव्यवस्थां निर्वाहयन्तु ।

प्रतिवेदन/प्रतिक्रिया