समाचारं

Guan Guan La Chate सुवर्णस्य आभूषणं क्रीणाति सति जालं परिहरितुं सुलभम् अस्ति किं भवन्तः अद्यापि तत् क्रीणन्ति?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव सीसीटीवी इत्यनेन प्रकाशितं यत् "नियतमूल्येन" सुवर्णस्य आभूषणानाम् अनेकाः युक्तयः सन्ति, येन क्रयणं सुलभं भवति, प्रत्यागन्तुं च कठिनं भवति सरलं स्पष्टं च "नियतमूल्यं" वस्तुतः सरलं नास्ति उद्योगस्य अन्तःस्थजनानाम् मते एतादृशानां सुवर्णस्य आभूषणानाम् अधिकांशः केवलं मूल्येन एव चिह्नितः भवति, सुवर्णस्य सामग्री, शिल्पकला, भारः इत्यादयः सूचनाः च दुर्लभाः एव प्रमुखस्थाने चिह्निताः भवन्ति अन्तिमविक्रयमूल्याधारितं गणितं तस्मिन् दिने सुवर्णस्य विपण्यमूल्यात् बहु अधिकम् अस्ति ।
अस्याः दिनचर्यायाः विषये बहवः नेटिजनाः अवदन् यत् - कदापि नियतमूल्येन सुवर्णं न क्रीणीत। "नियतमूल्य" सुवर्ण-आभूषण-दिनचर्या प्रायः उपभोगस्य "जालम्" भवति ।
"नियतमूल्येन" सुवर्णस्य आभूषणेन उत्पन्नस्य उपभोक्तृ-अशान्तिस्य सम्मुखे, बहुषु स्थानेषु विपण्य-निरीक्षण-ब्यूरो अथवा उपभोक्तृ-अधिकार-संरक्षण-समित्याः उक्तं यत् यदि भण्डार-लिपिकः सुवर्णस्य विशिष्ट-सूचनाः, तत्सम्बद्धान् आदान-प्रदान-नियमान् च स्पष्टतया न सूचयति तर्हि ते मध्यस्थतां कर्तुं साहाय्यं करिष्यन्ति इति क्रयणसमये आभूषणं व्यापारी अखण्डतायाः मार्गं प्रति आगच्छति तथा च उत्पादं धनवापसीयै प्रत्यागन्तुं सहमतः भवति।
सुवर्णस्य मूल्यं वर्धितम्, उतार-चढावः च अभवत्, सुवर्णस्य सेवनं च उष्णं वर्तते । परन्तु सुवर्णशुद्धता, वास्तविकसुवर्णमूल्यं, विक्रयपश्चात्सेवा इत्यादयः विषयाः एकस्य पश्चात् अन्यस्य भवन्ति, येन उपभोक्तृभ्यः नित्यं विकल्पाः त्यजन्ति ।
सुवर्णस्य आभूषणं क्रेतुं बहवः जालाः सन्ति वा? एकत्र गपशपं कुर्मः !
प्रतिवेदन/प्रतिक्रिया