समाचारं

भारते विद्युत्वाहनविपणनस्य विकासस्य योजना अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु भारतीयविद्युत्वाहनविपण्ये तीव्रवृद्धिप्रवृत्तिः दृश्यते । भारतीयवाहनविक्रेतासङ्घस्य संघेन प्रकाशिताः आँकडा: दर्शयन्ति यत् २०२३ वित्तवर्षात् २०२४ वित्तवर्षपर्यन्तं (१ अप्रैल, २०२३ तः मार्च ३१, २०२४) भारतस्य विद्युत्वाहनविक्रयः प्रायः ९०,००० यूनिट् भविष्यति, पूर्ववर्षस्य तुलने That nearly doubled वित्तवर्षे । तदतिरिक्तं शोधसंस्थायाः काउण्टरपॉइण्ट् रिसर्च इत्यस्य आँकडानि दर्शयन्ति यत् भारते विद्युत्वाहनानां विक्रयः २०२३ तमे वर्षे प्रायः दुगुणः भविष्यति तथा च २०२४ तमे वर्षे ६६% वृद्धिः भविष्यति, येन कुलयात्रीकारविक्रयस्य ४% भागः भविष्यति २०३० तमे वर्षे भारतीयविद्युत्वाहनानां भारतीयविपण्यस्य प्रायः एकतृतीयभागः भविष्यति इति अपेक्षा अस्ति ।
विद्युत्वाहनविपण्यस्य भारतस्य प्रबलविकासः न केवलं अन्तर्राष्ट्रीयवातावरणे प्रवृत्त्या चालितः अस्ति, अपितु तस्य वास्तविकघरेलु ऊर्जास्थित्या अपि निकटतया सम्बद्धः अस्ति। भारते तैलसंसाधनानाम् अभावः अस्ति यदि राष्ट्रव्यापिरूपेण पारम्परिक-इन्धन-वाहनानां उपयोगः भवति तर्हि प्रतिवर्षं बृहत् परिमाणेन तैलस्य आयातस्य आवश्यकता भवति, येन देशस्य विदेशीय-विनिमय-भण्डारस्य उपरि निश्चितः दबावः भवति । विद्युत्वाहनानां विकासेन भारतसर्वकारेण तैलस्य आयातं न्यूनीकर्तुं साहाय्यं भविष्यति, तेन विदेशीयविनिमयस्य बहिर्वाहस्य दरं नियन्त्रितं भविष्यति। अस्य कृते भारतसर्वकारेण स्थानीयविद्युत्वाहननिर्माणक्षमतासुधारार्थं अनेकाः उपायाः प्रवर्तन्ते, भारते निवेशं कर्तुं, कारखानानि स्थापयितुं च नूतनानां ऊर्जावाहनकम्पनीनां आकर्षणं कर्तुं उत्सुकः अस्ति एकतः भारतेन नूतनानां ऊर्जावाहनानां आयाते, आयातितानां भागानां संयोजने च शुल्कं महतीं वर्धितम् अस्ति । सम्प्रति भारतेन ४०,००० अमेरिकीडॉलरात् न्यूनानां आयातितानां कारानाम् उपरि ७०% उच्चशुल्कं, ४०,००० अमेरिकीडॉलर् तः अधिकेषु कारानाम् उपरि १००% पर्यन्तं करः अपि आरोपितः अस्ति अपरपक्षे भारतेन १४०,००० अमेरिकीडॉलर् इत्यस्मात् न्यूनानां कारानाम् उपरि करस्य दरं महतीं न्यूनीकृतम् अस्ति country.
एतादृशैः उपायैः चालिताः स्थानीयाः भारतीयकारकम्पनयः विद्युत्वाहनानां विकासक्षमतां प्रबलतया अन्वेषितवन्तः, बहुराष्ट्रीयकम्पनयः अपि भारते कारखानानां निर्माणस्य योजनां आरब्धवन्तः स्थानीयकारकम्पनीनां विषये भारतस्य बृहत्तमा व्यापककारकम्पनी टाटा विद्युत्वाहनयात्रीकारविपण्ये सर्वदा अग्रणीस्थानं धारयति, यस्य विपण्यभागस्य प्रायः ७०% भागः अस्ति अस्मिन् वर्षे जनवरीमासे कम्पनी नूतनदिल्लीनगरस्य समीपे शुद्धविद्युत्वाहनप्रदर्शनगृहं उद्घाटितवती यत् मार्केटमाङ्गं अधिकं पूरयितुं शक्नोति। अन्यत् स्थानीयं भारतीयकारनिर्माणकम्पनी मारुतिसुजुकी अपि सम्प्रति २०२४ वित्तवर्षे विद्युत्वाहनानां प्रक्षेपणार्थं कारखानानां निर्माणं वर्धयति विदेशीयकम्पनीनां दृष्ट्या बहवः नवीनाः प्रवेशकाः पूर्वमेव व्यावहारिककार्याणि कर्तुं आरब्धाः सन्ति उदाहरणार्थं वियतनामदेशस्य विद्युत्वाहननिर्माता विन्फास्ट् इत्यनेन दक्षिणभारतस्य तमिलनाडुनगरे स्वस्य व्यापकविद्युत्वाहनकारखानस्य आधिकारिकरूपेण भूमिः भग्नः, दक्षिणकोरियादेशस्य हुण्डाईमोटरः च निवेशं करिष्यति इति घोषितवान् भारतस्य तमिलनाडुनगरे २०० अरबरूप्यकाणि (प्रायः १७.३ अरब युआन्) ।
परन्तु तस्मिन् एव काले भारतस्य स्थानीयविद्युत्वाहन-उद्योगस्य विकासाय विदेशीयनिवेशं आकर्षयितुं गतिः अद्यापि बाधितः अस्ति । एप्रिलमासे टेस्ला भारते विद्युत्वाहनकारखानस्य निर्माणस्य अन्वेषणं कर्तुं योजनां कृतवान् इति उक्तवान्, अमेरिकी-डॉलर्-अर्ब-डॉलर्-निवेशं करिष्यामि इति च घोषितवती तथापि टेस्ला-संस्थायाः भारते प्रवेशस्य वार्ता क्रमेण न्यूनीभवति टेस्ला इत्यादीनां यूरोपीय-अमेरिकन-कम्पनीनां मनोवृत्तौ परिवर्तनस्य भिन्नानि कारणानि सन्ति । प्रासंगिकविशेषज्ञाः विश्लेषयन्ति यत् भारते विद्युत्वाहनानां विकासे अद्यापि बहवः अपरिपक्वाः कारकाः सन्ति अस्य विपण्यस्य विकासाय बहुकालं यावत् समयः स्यात् इति न आश्चर्यं यत् बहुराष्ट्रीयकम्पनयः कदमम् अङ्गीकुर्वन्ति।
प्रथमं, मूलप्रौद्योगिकीनां कार्यान्वयनम् कठिनम् अस्ति । भारतस्य बैटरी-निर्माणस्य सम्मुखे मुख्या आव्हानं आयातित-बैटरी-कच्चामालस्य उपरि अस्य भारी निर्भरता अस्ति । भारतीयमाध्यमानां समाचारानुसारं भारते बैटरी-उत्पादनार्थं महत्त्वपूर्णानां लिथियम-कोबाल्ट्-निकेल-इत्यादीनां प्रमुखानां खनिजानां बृहत्-भण्डारस्य अभावः अस्ति, तदनुरूप-खननस्य, रिजर्व-अनुभवस्य च अभावः अस्ति एषा स्थितिः भारतस्य कृते आवश्यकतानां पूर्तये कठिनतां जनयति विद्युत्वाहन-उद्योगस्य अल्पकाले एव विकासाय बृहत् खनिज-आवश्यकता।
द्वितीयं, मूलभूतसमर्थनसुविधाः अद्यापि पूर्णाः न सन्ति। भारतस्य बृहत्नगरेषु अद्यापि चार्जिंग-ढेरस्य अभावः अस्ति, तथा च केन्द्रीय-स्थानीय-सरकारयोः चार्जिंग-पिल-स्थापनार्थं निवेशः न कृतः, एतेन उपभोक्तृभ्यः वाहनस्य बैटरी-जीवनस्य विषये संशयः अनिवार्यतया भवति, तथा च तेषां उपभोग-इच्छा वर्धयितुं कठिनम् अस्ति स्वाभाविकतया कारकम्पनीषु अपि प्रतीक्षा-दर्शन-वृत्तिः भवति । तदतिरिक्तं औद्योगिकशृङ्खलानां, तकनीकीकर्मचारिणां च अभावः अपि गम्भीरः अस्ति । अस्मिन् स्तरे भारतीयमोटरवाहनविपण्ये अद्यापि ईंधनमोटरसाइकिलस्य वर्चस्वं वर्तते बैटरी-उद्योगे पूर्णतया विद्युत्-वाहन-उद्योगस्य श्रृङ्खला, आपूर्ति-शृङ्खला च नास्ति
अन्ते विद्युत्कारस्य क्रयणं महत्तरं भवति । भारतीयग्राहकानाम् कृते सम्प्रति सामान्यतया विद्युत्वाहनस्य अपेक्षया पारम्परिकं इन्धनवाहनं क्रेतुं सस्ता अस्ति । भारतीयाः उपभोक्तारः महत्-विद्युत्-वाहनानां तुलने सस्तीनां ईंधन-कुशलानां च जापानी-कोरिया-देशस्य लघु-इन्धन-वाहनानां चयनं करिष्यन्ति । तदतिरिक्तं, अल्पसर्वकारीयप्रचारसमयस्य, सीमितप्रचारप्रयासानां च कारणात् अनेके लक्ष्यग्राहकाः अद्यापि विद्युत्वाहनानां लाभस्य, संचालनपद्धतीनां च विषये पर्याप्तं न जानन्ति, यस्य परिणामेण तेषां विद्युत्वाहनक्रयणस्य इच्छा न्यूना भवति
अन्तिमेषु वर्षेषु उदयमानः उद्योगः इति नाम्ना नूतनाः ऊर्जावाहनानि भविष्यस्य विकासस्य प्रमुखा प्रवृत्तिः इति अनेकेषां देशैः गण्यन्ते । तस्मिन् एव काले उच्च-सटीक-प्रौद्योगिकीनां समर्थनार्थं नवीन-ऊर्जा-वाहनानां उच्च-आवश्यकता वर्तते, अग्रणी-कार-कम्पनीभिः सह, सम्बन्धित-प्रौद्योगिकीनां अनुसन्धान-विकासाय, विपण्य-विस्तारेण च बहुकालं ऊर्जां च व्ययितवती अस्ति भारतीयविद्युत्वाहनानि वैश्विक औद्योगिकविकासस्य गतिं गृहीतुं इच्छति चेत् अद्यापि अस्य उद्योगस्य दीर्घः मार्गः अस्ति। (आर्थिक दैनिक संवाददाता शि पुहाओ)
प्रतिवेदन/प्रतिक्रिया