समाचारं

प्रारम्भिकमूल्यं प्रायः ४० कोटि युआन् न्यूनीकृतम्, द्वितीयनिलामे GAC FCA संयंत्रं क्षिप्तं, कोऽपि कार्यभारं न गृहीतवान् ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जीएसी फिएट क्रिसलर ऑटोमोबाइल कं, लिमिटेड ("GAC FCA")दिवालियापनस्य परिसमापनप्रकरणेन अद्यैव बहु ध्यानं आकृष्टम् अस्ति तथा च तस्य सम्बद्धाः भवनाः, यन्त्राणि, उपकरणानि च अन्ये च मूलसम्पत्तयः अगस्तमासस्य ५ दिनाङ्के द्वितीयं नीलामम् आरब्धवन्तः।एकः बोली न दत्तवान् इति कारणतः अगस्तमासस्य अन्ते नीलामस्य परिणामः असफलः अभवत् 6. शूट् ।

पूर्वं २० जुलै दिनाङ्के जीएसी एफसीए इत्यस्य चाङ्गशा-संयंत्रे प्रथमं नीलामम् अभवत्, यस्य आरम्भमूल्यं १.९१५ अरब युआन् आसीत्, परन्तु नीलामः असफलः अभवत् यतः कोऽपि बोलीं न कृतवान्अस्मिन् द्वितीये नीलाम्यां GAC FCA इत्यनेन प्रारम्भिकमूल्यं १.५३२ अरब युआन् इति निर्धारितम्, यत् प्रथमनिलाममूल्यात् ३८३ मिलियन युआन् न्यूनीकृतम् ।

GAC FCA इत्यस्य स्वामित्वं Fiat Group (अधुना...स्टेलान्टिस् समूहः ) तथा मार्च २०१० तमे वर्षे स्थापितं GAC Group, चीनदेशे विविधानि SUV उत्पादानि प्रक्षेपितवन्तः । २०१७ तमे वर्षे अस्य विक्रयः शिखरं प्राप्तवान् ततः न्यूनः भवितुं आरब्धवान् ।२०१८ तः २०२१ पर्यन्तं जीएसी एफसीए इत्यस्य विक्रयः १२५,२०० वाहनानां तः २०,१०० वाहनानां यावत् न्यूनीभूतः ।

विक्रयणस्य निरन्तरक्षयस्य अतिरिक्तं जीएसी एफसीए उच्चऋणैः अपि भारितम् अस्ति अनुपातः ११०.८० % । २०२२ तमस्य वर्षस्य अक्टोबर्-मासे जीएसी एफसीए न्यायालये दिवालियापनार्थम् आवेदनं कृत्वा आधिकारिकतया दिवालियापनस्य कार्यवाहीयां प्रवेशं कृतवान् यतोहि तस्य वास्तविकसम्पत्तयः सर्वाणि ऋणानि दातुं न शक्नोति स्म तथा च मूलतः तस्य कार्यं स्थगितम् आसीत्

जीएसी एफसीए इत्यस्य चाङ्गशा-नगरे, ग्वाङ्गझौ-नगरे च प्रमुखौ उत्पादन-आधारौ स्तः अस्य गुआङ्गझौ-कारखाने २०२१ तमे वर्षे उत्पादनस्य निलम्बनस्य घोषणा कृता अस्ति ।तदनन्तरं जीएसी ऐयन् इत्यनेन गृहीतं, ऐयन् इत्यस्य उत्पादनस्य आधारे परिणतम् ।अस्मिन् समये नीलाम्यां क्रियमाणस्य जीएसी एफसीए चाङ्गशा-संयंत्रस्य प्रथमचरणस्य योजनाबद्धा १६४,००० वाहनानां उत्पादनक्षमता अस्ति । नीलाम्यां न केवलं भूमिनिर्माणसंस्थानानि, अपितु विविधानि यन्त्राणि, उपकरणानि च सन्ति । २०२२ तमे वर्षे एव लीपाओ, बीवाईडी इत्यादयः कारखानं ग्रहीतुं रुचिं लभन्ते इति वार्ता आसीत्, परन्तु पश्चात् अधिका वार्ता नासीत् ।

कानूनी उद्योगे एकः प्रासंगिकः व्यक्तिः सूचितवान् यत् दिवालियापननिलामानि अधिग्रहणात् भिन्नानि सन्ति यतोहि सम्पत्तिः प्रायः छूटेन विक्रीयते वा इति क्रेता विचारयिष्यति यत् मूल्यं उचितं वा, दिवालियापनकम्पन्योः प्रासंगिकनिर्माणपङ्क्तौ समर्थनस्य क्षमता अस्ति वा इति उत्पादन। दिवालियापननिलामस्य सामान्यप्रक्रियानुसारं दिवालियापनसम्पत्त्याः नीलामस्य त्रयः अवसराः सन्ति यदि नीलामः त्रिवारं विफलः भवति तर्हि न्यायालयः सम्पत्तिं विक्रीणीत अथवा ऋणं सम्पत्तिना परिशोधयिष्यति यदि ऋणदाता तत् स्वीकुर्वितुं इच्छति। वर्तमानस्थितेः आधारेण तृतीयनिलामेन मूल्यं अधिकं न्यूनीकर्तुं शक्यते।

दिवालियापननिलामद्वारा कारखानस्य अधिग्रहणस्य तुलने वाहन-उद्योगे अधिका सामान्या पद्धतिः अधिग्रहणम् अस्ति, येषां वाहन-कम्पनीनां उत्पादनविस्तारः अन्याः वा आवश्यकताः सन्ति, ते अन्य-वाहन-ब्राण्ड्-इत्यस्य निष्क्रिय-उत्पादन-क्षमता-युक्तानि कारखानानि, अथवा कम्पनी-अधिग्रहणं कृत्वा शीघ्रमेव उत्पादन-क्षमताम् वर्धयितुं शक्नुवन्ति कारखानम् प्राप्तुं ।

गतवर्षस्य अन्ते एनआईओ इत्यनेन स्वतन्त्रं उत्पादनयोग्यतां प्राप्तस्य अनन्तरं पूर्वं तस्य ओईएम इति जियांग्हुआइ ऑटोमोबाइलस्य काश्चन कारखानसम्पत्तयः ३.१५८ अरब युआन् मूल्येन अधिग्रहीताः चाङ्गशानगरे अपि स्थितं जीएसी मित्सुबिशी-संयंत्रं चीनदेशे मित्सुबिशी-संस्थायाः स्थानीय-उत्पादनं समाप्तं कृत्वा उत्पादनक्षमता-विस्तारार्थं जीएसी-ऐआन्-संस्थायाः अधिग्रहणं कृतम्

घरेलु-वाहन-उद्योगे तीव्र-प्रतिस्पर्धायाः वर्तमान-पृष्ठभूमिं विचार्य, वाहन-कम्पनयः अन्ध-रूपेण उत्पादनस्य विस्तारं कर्तुं न प्रयतन्ते, अस्मिन् समये कोऽपि जीएसी-एफसीए-संयंत्रं स्वीकुर्यात् वा इति।किन्तुज्ञातव्यं यत् एतादृशाः अपि प्रकरणाः सन्ति यत्र वाहनकम्पनीनां अतिरिक्तं क्रेतारः वाहनकम्पनीनां नीलामसम्पत्तिं स्वीकृतवन्तः ।

गतवर्षे बहु ध्यानं आकर्षितवान् Baoneng Automobile, तस्य Qoros Automobile उत्पादनरेखा च 2022 तमस्य वर्षस्य अन्ते न्यायिकनिलाममञ्चे 122.9 मिलियन युआन् मूल्येन सूचीकृताः, अनन्तरं च निवृत्ताः अस्मिन् वर्षे एप्रिलमासस्य अन्ते पुनः ७.३८६३ मिलियन युआन् मूल्येन एषा सम्पत्तिः नीलामीकृता, अन्ततः मेमासे द्वितीयनिलामे ६.६४७६ मिलियन युआन् मूल्येन शेन्झेन् फेङ्ग्यु इन्टरप्राइज् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यस्मै विक्रीतवती तियान्यान्चा इत्यस्य सूचनानुसारं कम्पनी सॉफ्टवेयर-सूचनाप्रौद्योगिकीसेवा-उद्योगे संलग्ना अस्ति तथा च गुआङ्गडोङ्ग-नगरे अनेकेषु वाहनविक्रय-आपूर्ति-शृङ्खला-कम्पनीषु निवेशं कृतवती अस्ति

प्रतिवेदन/प्रतिक्रिया