समाचारं

“केवलं धनवापसी” इति दुरुपयोगेन कः आहतः भवति ?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"बहवः जनाः सन्ति ये दुर्भावनापूर्वकं धनवापसीं कुर्वन्ति, प्रायः यतः ते खादितुम् न जानन्ति, तस्य स्वादः न भवति, अथवा तेषां अभ्यस्तः नास्ति अन्तिमेषु दिनेषु प्रमुख ई. इत्यस्य "केवलं धनवापसी" इति खण्डाः -वाणिज्यमञ्चेषु बहु विवादः उत्पन्नः अस्ति। रिपोर्ट्-अनुसारं साधारण-कृषि-उत्पाद-व्यापारिणं प्रतिमासं २०० तः अधिकान् केवलं धनवापसी-आदेशान् वहितुं अर्हति, तथा च भुक्ति-हानिः कुल-आयस्य १०% अतिक्रान्तवती अस्ति
अतिरिक्तसेवारूपेण "केवलं धनवापसी" इत्यस्य मूलं अभिप्रायः विक्रयानन्तरं व्ययस्य न्यूनीकरणं उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणं भवति । व्यक्तिगतमञ्चानां प्रक्षेपणस्य आरम्भे एतत् तन्त्रं मुख्यतया फलानि, समुद्रीभोजनानि इत्यादीनि खाद्यानि लक्षितानि आसन् येषां पुनरागमनं असुविधाजनकं भवति, तथैव न्यूनमूल्यानां उत्पादानाम् अपि ये "शिपिङ्गव्ययस्य कृते पर्याप्ताः न सन्ति" इति परन्तु यथा यथा "विश्वासेन आदेशः" प्रमुखमञ्चानां कृते डुबन्तविपण्यस्य स्पर्धां कर्तुं मानकं जातम्, "केवलं धनवापसी" इति कवरेजं व्यापकं विस्तृतं भवति बहुवारं यावत् क्रेता व्यक्तिपरकरूपेण असन्तुष्टः भवति तावत् प्रणाली स्वयमेव "शीघ्रं धनवापसी" प्रदास्यति अथवा मञ्चस्य ग्राहकसेवा यंत्रवत् हस्तक्षेपं करिष्यति, येन विक्रेतुः स्वस्य रक्षणस्य कोऽपि उपायः नास्ति केचन जनाः लूपहोल्स् इत्यस्य लाभं गृहीत्वा अन्येषां लाभं लभन्ते, केचन अपि "केवलं धनवापसीर्थं १९.९ युआन् पाठ्यक्रमाः" इति मुक्ततया विक्रयन्ति ।
"ग्राहकाः प्रथमं" अवश्यं सरलतमः विपण्यनियमः अस्ति, परन्तु एकदा नियमानाम् दुरुपयोगः कृतः चेत् अन्ते केवलं व्यापारिणः एव आहताः न भविष्यन्ति । यथा यथा सम्बन्धितविवादानाम् संख्या वर्धते तथा तथा सामाजिकमञ्चेषु केचन "व्यापारिकपरस्परसाहाय्यसङ्घटनाः" "व्यापारिपरस्परसाहाय्यसङ्घः" च प्रादुर्भूताः, केचन जनाः च "व्याख्यायाः चर्चां कर्तुं" क्रेतृणां समीपं आगन्तुं सहस्राणि किलोमीटर्पर्यन्तं यात्रां कृतवन्तः अधिका सामान्या स्थितिः अस्ति यत् वणिजाः स्वस्य सर्वं धनं हानिः कृत्वा स्वभण्डारं बन्दं कर्तुं चिन्तिताः भवन्ति, अथवा ते स्वस्य विक्रयमूल्यवृद्ध्यर्थं प्रतिगमनहानिं व्ययरूपेण गणयन्ति, अथवा केचन "घटं भङ्ग्य" हीनत्वेन पारयन्ति .. एकदा क्रेता विक्रेता च यथा यथा परस्परं अविश्वासः तीव्रः भवति तथा तथा सामान्यग्राहकानाम् कृते स्वस्य उपभोगस्य तृप्तिः, स्वस्य अधिकारस्य वैधरूपेण रक्षणं च महत्त्वपूर्णतया अधिकं कठिनं भविष्यति। लूपहोल्स् इत्यस्य अवहेलना, परस्परं विरुद्धं षड्यंत्रं च अन्ततः मञ्चस्य प्रतिष्ठां नष्टं करिष्यति तथा च सम्पूर्णं ऑनलाइन उपभोक्तृपारिस्थितिकीतन्त्रं क्षतिं जनयिष्यति।
क्रयविक्रयणं संयोजयति सेतुत्वेन मञ्चस्य दायित्वं भवति यत् सः उभयपक्षस्य अधिकारस्य हितस्य च सन्तुलनं निर्वाहयति । यस्य विषये वदन् "केवलं धनवापसी" स्वयं "न प्रतिदानं, न आदानप्रदानं" इत्यादीनां अतिशयोक्तिपूर्णसम्झौतानां विरुद्धं अपि एकः हेजः अस्ति यत् एतत् उत्तमं कार्यं कर्तुं अस्माभिः सरलतया कच्चे च अन्ये चरमभागे पतनं परिहरितव्यम्। एल्गोरिदम् इत्यस्य अक्रियनिर्भरतां न्यूनीकर्तुं विवादनिर्धारणस्य सीमां स्पष्टतरं करणं च ताः दिशाः सन्ति येषां अन्वेषणं मञ्चस्य निरन्तरं करणीयम् तत्सम्बद्धेषु प्रकरणेषु केचन न्यायालयाः अपि कानूनानुसारं व्यापारिणां समर्थने निर्णयान् कृतवन्तः, यत्र न केवलं क्रेतृणां भुक्तिं प्रति धनं प्रतिदानं आवश्यकं भवति, अपितु भुक्तिं प्राप्तुं व्यापारिभिः दत्तस्य यात्राव्ययस्य, प्रमाणसङ्ग्रहशुल्कस्य इत्यादीनां दायित्वस्य अपि आवश्यकता भवति . अनुचितलाभान् प्राप्तुं साधनानां दुरुपयोगं कुर्वन्तः मूल्यं दातुं सर्वे पक्षाः मिलित्वा नियमपालकानां रक्षणमपि कुर्वन्ति
प्रतिवेदन/प्रतिक्रिया