समाचारं

युन्मैन्मैन् मालवाहकानाम् आयः वर्धयितुं ग्रीष्मकाले सहायतार्थं "मिलियन कैश ड्रॉ" इति अभियानं प्रारभते

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा उष्णः ग्रीष्मकालस्य सूर्यः सम्पूर्णे पृथिव्यां प्रकाशते तथा तथा मालवाहन-रसद-उद्योगेन अपि अपूर्वं "सुवर्ण-खण्ड"-उत्साहः आरब्धः । अद्यैव डिजिटलपरिवहनमञ्चेन युन्मनमैन् इत्यनेन आधिकारिकतया आदेशान् स्वीकुर्वितुं "मिलियन कैश ड्रॉ" इति अभियानस्य आरम्भस्य घोषणा कृता, येन मालवाहकानाम् कृते ग्रीष्मकालस्य पारम्परिक-अतिऋतुकाले स्वस्य आयं वर्धयितुं नूतनाः अवसराः आगताः सन्ति

अगस्तमासस्य प्रथमदिनात् अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं युन्मनमैन्-वैगोन्बैङ्ग-योः पञ्जीकृतचालकानाम्, ये आयोजने भागं गृह्णन्ति, आदेशं च गृह्णन्ति, तेषां कृते कोटिकोटिरूप्यकाणां नकदं, कूपनं, अन्यं उपहारं च प्राप्तुं अवसरः भविष्यति। युन्मैन्मैन् मञ्चस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत्, "वयं आशास्महे यत् एतादृशानां क्रियाकलापानाम् माध्यमेन वयं न केवलं चालकानां आयवर्धनस्य अवसरान् प्रदास्यामः, अपितु सम्पूर्णस्य उद्योगस्य समृद्धौ नूतनजीवनशक्तिं प्रविशन्ति।

मालवाहनरसदः आर्थिकविकासस्य "वायुफलकम्" "बैरोमीटर्" च अस्ति, यत् सर्वेषां वर्गानां संयोजनं करोति । मञ्चस्य प्रभारी व्यक्तिः अवदत् यत्, "जुलाई-अगस्त-मासः सम्पूर्णवर्षस्य तुलने उद्योगस्य कृते अऋतुः इति मन्यते। वयं आशास्महे यत् युन्मनमैनस्य आयोजनं उत्तरार्धे मालवाहन-रसद-विपण्ये निरन्तरं उल्लासस्य उत्तमः आरम्भः भविष्यति वर्षस्य" इति ।

“एतादृशः कार्यक्रमः अस्माकं चालकानां कृते एतावत् समयसापेक्षः अस्ति!”जिआङ्गसुनगरस्य ट्रकचालकः मास्टर वाङ्गः उत्साहेन अवदत्, “ग्रीष्मकाले प्रायः अल्पं कार्यं भवति, परन्तु एतेन आयोजनेन सह अहं मन्ये यत् मम बहु प्रगतिः अस्ति मार्गं।"

युन्मैनमैन् मञ्चः बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग्, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां माध्यमेन चालकानां मालवाहकानां च मध्ये मेलनदक्षतां निरन्तरं अनुकूलितं करोति, येन चालकाः प्रौद्योगिक्याः सुविधायाः आनन्दं लब्धुं शक्नुवन्ति , मञ्चस्य परिचर्या समर्थनं च अनुभवितुं शक्नुवन्ति।

“अस्माकं लक्ष्यं प्रत्येकं चालकं युन्मनमैनस्य उष्णतां अनुभवितुं वर्तते।” पर्यावरणं विकासस्थानं च” इति ।

अवगम्यते यत् युन्मैनमैन् मञ्चे "मिलियन कैश ड्रॉ" इवेण्ट् न केवलं विस्तृतं कवरेजं, न्यूनभागीदारी सीमां च धारयति, अपितु सरलाः स्पष्टाः च नियमाः चालकाः उपयोक्तारः आदेशं गृहीत्वा लॉटरी कोडं प्राप्तुं शक्नुवन्ति, पूर्वमासस्य माइलेजम् अतिक्रम्य , आधिकारिकक्रियाकलापानाम् अनुसरणं इत्यादि . आयोजनस्य मुक्ततां पारदर्शितां च सुनिश्चित्य अन्तिमः भव्यपुरस्कारस्य घोषणा सितम्बरमासस्य प्रथमे दिने लाइवप्रसारणद्वारा भविष्यति।

"प्रत्येकः लॉटरी-सङ्केतः एकः अवसरः अस्ति। वयम् आशास्महे यत् एतेन प्रकारेण अधिकाः चालकमित्राः युन्मैन्मैन्-मञ्चस्य विकासस्य परिणामान् साझां कर्तुं शक्नुवन्ति।"

युन्मनमैन् इत्यनेन पूर्वं साधारणेषु किन्तु महान् ट्रकचालकसमूहेषु ध्यानं दत्तुं, रोजगारस्य, श्रमिकपारिश्रमिकस्य, श्रमसुरक्षायाः, श्रमविश्वास इत्यादयः, मालवाहनपरिवहनस्य सहायतां च चालकसमूहः "दक्षतां सुदृढं करोति, आयं च वर्धयति" ।

भविष्ये युनमैन्मैन् मालवाहकचालकानाम् "दक्षतायाः आयवृद्धेः" समर्थनार्थं प्रवर्धनार्थं च व्यावहारिककार्याणि निरन्तरं करिष्यति, तथा च मालवाहनस्य अधिकसमृद्धस्य नूतनयुगस्य स्वागतार्थं चालकप्रयोक्तृभिः सह कार्यं करिष्यति

प्रतिवेदन/प्रतिक्रिया