समाचारं

ऑनलाइन राइड-हेलिंग् इत्यस्य प्रमुखः परिवर्तनः आगच्छति यत् कारकम्पनयः “साझेदारी” किमर्थं न आलिंगयितुं शक्नुवन्ति?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने, हाङ्गझौ परिवहन ब्यूरो, "प्रशासनिक अनुज्ञापत्रकानूनस्य" अनुच्छेद 70 (1) मध्ये निर्धारितस्थितेः अनुसारं यत् "प्रशासनिक अनुज्ञापत्रस्य वैधता अवधिः न विस्तारिता", विधिपूर्वकं Yidao Yongche, Boyo Travel, Euler इति दण्डं दत्तवान् यात्रा, तथा यियी ट्रैवल इत्यादीनि हिकार रेण्टल्, गेशाङ्ग् ट्रैवल इत्यादीनां सह एकादशमञ्चानां पञ्जीकरणं निरस्तं कृतम्, येन उपभोक्तृबाजारे व्यापकचिन्ता उत्पन्ना
दैनन्दिनयात्रायाः मुख्यमार्गेषु अन्यतमः इति नाम्ना, ऑनलाइन-टैक्सी-बुकिंग् (अतः परं ऑनलाइन-टैक्सी-शैलिंग् इति उच्यते) चिरकालात् जनानां दैनन्दिनजीवनस्य महत्त्वपूर्णः भागः अभवत् अस्मिन् समये रद्दीकृतानां ऑनलाइन-कार-हेलिंग्-कम्पनीनां सूचीषु बहवः ऑनलाइन-कार-हेलिंग्-कम्पनयः सन्ति, ये वाहन-कम्पनीभिः नियोजिताः सन्ति यस्मिन् काले वाहनविपण्ये "नवीनचतुर्णां आधुनिकीकरणानां" प्रौद्योगिकी एतावता तीव्रगत्या विकसिता अस्ति, यथा वाहनकम्पनीनां परिवर्तनस्य विकासस्य च अन्तिमः भागः, तस्मिन् काले वाहनकम्पनयः "साझेदारी" इत्यस्य दृष्ट्या अपेक्षितवत् किमर्थं न सन्ति?
विपण्यं पुनर्गठनं त्वरितम् अस्ति
मम देशस्य नगरीकरणप्रक्रियायाः त्वरणेन, यात्रायाः उपभोक्तृणां माङ्गल्याः वर्धनेन च, ऑनलाइन-राइड-हेलिंग्-इत्येतत् लचील-सुलभ-यात्रा-विधिरूपेण अधिकाधिकं लोकप्रियं जातम् |. चीन-अन्तर्जाल-सूचना-केन्द्रस्य आँकडानि दर्शयन्ति यत् २०२३ तमस्य वर्षस्य अन्ते मम देशे ऑनलाइन-कार-हेलिंग्-उपयोक्तृणां संख्या ५२८ मिलियनं यावत् अभवत्, यत् कुल-अन्तर्जाल-उपयोक्तृणां ४८.३% भागः अस्ति, यत् वर्षे प्रायः १० कोटि-जनानाम् वृद्धिः अस्ति -वर्षेण यदा पारम्परिक-टैक्सी-उपयोक्तृणां संख्यायां अधः गमनम् अभवत् । ऑनलाइन-कार-हेलिंग्-उपयोक्तृणां परिमाणं विविध-अन्तर्जाल-अनुप्रयोगेषु उद्योगस्य अग्रणी अस्ति ।
चीनसञ्चार-सूचना-केन्द्रेण निर्मितस्य राष्ट्रिय-राइड-हेलिंग्-पर्यवेक्षण-सूचना-अन्तर्क्रिया-मञ्चस्य आँकडानां अनुसारं ३० जून-पर्यन्तं देशे कुलम् ३५४ ऑनलाइन-राइड-हेलिंग्-मञ्च-कम्पनयः ऑनलाइन-राइड-हेलिंग्-मञ्च-सञ्चालन-अनुज्ञापत्रं प्राप्तवन्तः उद्योगस्य अनुमानानुसारं मम देशस्य ऑनलाइन राइड-हेलिंग् मार्केट् अस्मिन् वर्षे ३८६.४ अरब युआन् यावत् अधिकं वर्धते।
ज्ञातव्यं यत् यदा ऑनलाइन राइड-हेलिंग्-विपण्यं तीव्रगत्या विस्तारं प्राप्नोति तदा उद्योग-पुनर्घटना अपि शान्ततया प्रकटिता अस्ति । अस्मिन् वर्षे शताधिकानां प्लेटफॉर्मकम्पनीनां ऑनलाइनकार-हेलिंग्-सञ्चालन-अनुज्ञापत्रं रद्दं वा निरस्तं वा कृतम् अस्ति ।
29 अप्रैल दिनाङ्के किकिहार नगरपालिका परिवहन ब्यूरो 16 ऑनलाइन सवारी-हेलिंग प्लेटफॉर्म कम्पनीनां "ऑनलाइन आरक्षण टैक्सी व्यावसायिक अनुज्ञापत्रं" निरस्तं कृतवान्, यत्र 22 मई दिनाङ्के हार्बिन् लेपिन् टेक्नोलॉजी कं, लिमिटेड इत्यस्य किकिहार शाखा, गुइयांग नगरपालिका परिवहन ब्यूरो द; आयोगेन सिचुआन शेन्झौक्सिंग ऑनलाइन कार-हेलिंग सर्विस कंपनी लिमिटेड (Xiaola Chuxing) इत्यस्य गुइयांग-शाखायाः कानूनानुसारं ऑनलाइन-कार-हेलिंग-सञ्चालन-अनुज्ञापत्रं निरस्तं कर्तुं घोषणा जारीकृता कारणं यत् मञ्चे गम्भीराः सुरक्षा-खतराः सन्ति तथा च गुइयांग्-नगरे अधुना ऑनलाइन-कार-हेलिंग्-सेवा-क्षमता, सुरक्षा च नास्ति तेषां अफलाइन-सञ्चालनक्षमता नासीत् । तदतिरिक्तं किङ्ग्डाओ-नगरं, कुन्शान्-नगरं च अन्येषु स्थानेषु अपि समयसीमायाः अन्तः सुधारं कर्तुं आदेशितानां ऑनलाइन-राइड-हेलिंग्-मञ्चानां सूची जारीकृता अस्ति, तथा च केषाञ्चन स्थानीय-"जॉम्बी-मञ्चानां" स्वच्छतां कर्तुं आरब्धम् अस्ति, येषु वास्तविक-सञ्चालन-क्षमता नास्ति
अपञ्जीकरणस्य कारणेभ्यः न्याय्यं चेत्, तस्य भागः अस्ति यतोहि अनुज्ञापत्रवैधताकालः न विस्तारितः, केचन च ऑनलाइनकार-हेलिंग-मञ्चस्य स्वेच्छया निवृत्तेः कारणेन सन्ति, परन्तु बृहत्तरः भागः स्वच्छतां कर्तुं बाध्यतायाः कारणतः यतः एतत् करोति अफलाइनसेवाक्षमता नास्ति तथा च नियामकानाम् आवश्यकताः न पूरयति।
मित्रविलय-अधिग्रहण-सङ्घस्य ऋण-प्रबन्धन-समित्याः विशेषज्ञः एन् गुआङ्गयोङ्ग्-इत्यनेन चीन-उपभोक्तृ-समाचार-संस्थायाः संवाददातृणा सह साक्षात्कारे उक्तं यत्, ऑनलाइन-राइड-हेलिंग्-विपण्यं बृहत्-अग्रणी-मञ्चैः कब्जाकृतम् अस्ति, अन्यकम्पनयः च घोर-प्रतिस्पर्धायाः सामनां कुर्वन्ति यदा ते प्रविशन्ति तदा पर्याप्तं विपण्यभागं प्राप्तुं दुष्करं भवति। तदतिरिक्तं ऑनलाइन-राइड-हेलिंग्-विपण्यस्य विकासेन सह ऑनलाइन-राइड-हेलिंग्-विषये स्थानीय-विनियमाः अधिकाधिकं कठोरताम् अवाप्तवन्तः, कम्पनीभिः परिचालन-मानकानां पूर्तये बहु-संसाधन-निवेशस्य आवश्यकता वर्तते, परिचालन-व्ययः अपि वर्धितः अस्ति
ब्राण्ड् प्रभावः प्रमुखः अस्ति
अस्मिन् उद्योग-पुनर्घटने उपभोक्तृ-विपण्यस्य ध्यानं ये आकर्षितवन्तः ते निःसंदेहं वाहन-कम्पनीनां स्वामित्वं स्थापिताः ऑनलाइन-राइड-हेलिंग्-कम्पनयः सन्ति मूलतः, वाहनकम्पनयः विद्युत्करणं, गुप्तचरं, संपर्कं च सम्पन्नं कृत्वा ऑनलाइन-सवारी-हेलिंग्-विपण्ये प्रवेशं कृत्वा स्वस्य "साझेदारी"-अन्तरं पूरयितुं आशां कुर्वन्ति स्म, साझायात्राक्षेत्रे नूतनविकासं च अन्वेष्टुं शक्नुवन्ति स्म परन्तु वास्तविकपरिणामात् न्याय्यं चेत्, वाहनकम्पनीनां नेतृत्वे ऑनलाइनकार-हेलिंग्-मार्गः सुचारुः नास्ति ।
उदाहरणरूपेण यूलर ट्रैवल इत्येतत् गृह्यतां यत् इदं ग्रेट् वाल मोटर्स् इत्यनेन जुलै २०१७ तमे वर्षे प्रारब्धं साझायात्राब्राण्ड् अस्ति ।अस्य मुख्यव्यापारः उपभोक्तृभ्यः "द्रुतमूल्यं, निजीकारगुणवत्ता" इति ऑनलाइनयात्रासेवाः प्रदातुं वर्तते दुर्बलप्रबन्धनस्य कारणात् वार्ता आच्छादितवती। अस्मिन् वर्षे एव यूलर ट्रैवल इत्यस्य व्यावसायिक-अनुज्ञापत्रं निरस्तं कृतम् अथवा तस्य ऑनलाइन-कार-हेलिंग्-सञ्चालनस्य योग्यता हाङ्गझौ, चाङ्गचुन्, किङ्ग्डाओ इत्यादिभिः स्थानैः रद्दं कृतम् अस्ति पूर्वं यूलर ट्रैवलः स्वस्य ब्राण्डस्य उन्नयनार्थं उत्सुकः आसीत् तथा च उपभोक्तृविपण्यस्य विकासप्रवृत्तौ परिवर्तनस्य प्रतिक्रियारूपेण नगरीयस्मार्टपरिवहनस्य नूतनरूपं निर्मातुं प्रयतते स्म तथापि वर्तमानपरिणामाः आदर्शाः न सन्ति
वस्तुतः यूलर-यात्रा-ब्राण्ड्-विकासे संकटः यूलर-आटोमोबाइलस्य विपण्य-स्थानस्य क्रमिक-हाशियाकरणेन सह सम्बद्धः अस्ति । ग्रेट् वाल मोटर्स् इत्यस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः जूनमासपर्यन्तं यूलर-ब्राण्ड् इत्यस्य सञ्चितविक्रयः ३१,७४९ यूनिट् आसीत्, यत् ग्रेट् वाल मोटर्स् इत्यस्य सर्वेषु ब्राण्ड्-मध्ये वर्षे वर्षे ३२.८७% न्यूनता अभवत् तदतिरिक्तं यूलर-आटोमोबाइल-संस्थायाः महिला-विपण्य-स्थापनस्य विषये सर्वदा अत्यधिकं बलं दत्तम् अस्ति, येन तस्य प्रेक्षकाणां व्याप्तिः सीमितः भवितुम् अर्हति । ज्ञातव्यं यत् २०२० तमे वर्षे यूलर ट्रैवल् इत्यनेन केषाञ्चन विशिष्टानां जनानां समूहानां कृते आजीवनं निःशुल्ककारसेवाः अपि प्रदत्ताः सन्ति । परन्तु अधुना बहुषु स्थानेषु Euler Travel रद्दीकृतम् अस्ति इति चिन्तयामि यत् मूलप्रतिज्ञा कथं पूर्णा भविष्यति?
तदतिरिक्तं २०१४ तमे वर्षे BAIC Motor इत्यनेन प्रारब्धः Green Dog इति यात्रामञ्चः अपि मुख्यधारा उपभोक्तृविपण्यात् चुपचापं निवृत्तः अस्ति । अस्मिन् विषये झोङ्गगुआनकुन् इन्टरनेट् आफ् थिंग्स इण्डस्ट्री एलायन्स् इत्यस्य उपमहासचिवः युआन् शुआइ इत्यनेन चीन उपभोक्तृसमाचारस्य संवाददात्रेण सह साक्षात्कारे उक्तं यत् पारम्परिककारकम्पनयः ऑनलाइनकार-हेलिंग् क्षेत्रे प्रवेशं कृतवन्तः, मूलतः विकासस्य अवसरानां उपयोगं कर्तुं आशां कुर्वन्ति स्मार्टयात्राविपण्यं उद्घाटयितुं ब्राण्डविपण्यभागं वर्धयितुं नूतनानां ऊर्जावाहनानां। परन्तु दुर्बलवास्तविकसञ्चालनस्य मुख्यकारणानि सन्ति भयंकरः विपण्यप्रतिस्पर्धा, उच्चसञ्चालनव्ययः, विपण्यमागधापेक्षया च विचलनं च "'साझेदारी'-क्षेत्रे कार-कम्पनीनां विफलतायाः कारणेन तेषां विपण्य-रणनीतिक-विन्यासे गहनः प्रभावः अभवत् । एतेन कार-कम्पनीनां विविध-परिवर्तनस्य चुनौतीः जोखिमाः च उजागरिताः, विशेषतः तेषां विपण्य-निर्णयः, परिचालन-प्रबन्धनं, संसाधनं च नवीन-रूपेण उजागरितम् व्यावसायिकक्षेत्रेषु अपर्याप्तं एकीकरणक्षमता एतेन कारकम्पनयः स्वभविष्यस्य रणनीतिकनियोजने अधिकं सावधानाः भवेयुः, विशेषतः उदयमानक्षेत्रेषु।”
एकः गुआंगयोङ्गः स्पष्टतया अवदत् यत् साझायात्राक्षेत्रे वाहनकम्पनीनां व्यावसायिकविफलता तेषां ब्राण्ड्-प्रतिबिम्बं क्षतिं कर्तुं शक्नोति तथा च उपभोक्तृणां अभिनवक्षमतायां, विपण्यसंवेदनशीलतायां च विश्वासं प्रभावितं कर्तुं शक्नोति।
सेवासुधारस्य उन्नयनस्य च प्रतीक्षां कुर्वन्तः
अन्तिमेषु वर्षेषु "नवीनचतुर्णां आधुनिकीकरणानां" प्रौद्योगिक्याः तीव्रविकासेन "साझेदारी" इत्यस्य अवधारणायां केन्द्रितं यात्रासेवाक्षेत्रं निःसंदेहं कारकम्पनीनां कृते स्वस्य विपण्यविकासस्य विस्तारार्थं मुख्यस्थानं जातम् परन्तु अभ्यासेन ज्ञातं यत् साझीकृतयात्रायां कारकम्पनीनां प्रदर्शनं अपेक्षितापेक्षया दूरं न्यूनं सुचारुरूपेण भवति । एनआईओ संस्थापकः ली बिन् अद्यैव स्पष्टं कृतवान् यत् "एनआईओ कदापि चालकरहितस्य टैक्सीक्षेत्रे न प्रवृत्तः भविष्यति" इति ।
बहुकालपूर्वं परिवहनमन्त्रालयस्य सामान्यकार्यालयेन "गुणवत्ता-दक्षता-सुधारार्थं आयु-अनुकूल-बाधा-रहित-परिवहनसेवानां विस्तारः २०२४ २०२४ तथा च जनानां आजीविकायाः ​​समीपे अन्ये ५ कार्ययोजनाः" इति प्रस्तावः कृतः यत् "एक-क्लिक् " टैक्सी ई-हेलिंग् अथवा ऑनलाइन कार-हेलिंग् इत्यस्य विकल्पः विस्तारितः भविष्यति। "राइड-हेलिंग्" सेवाकवरेजः मूलतः प्रान्तस्तरस्य उपरि च नगरेषु पूर्णकवरेजं प्राप्तवान् अस्ति। उपभोक्तृणां यात्रा आवश्यकतानां पूर्तये अद्यापि भयंकरं विपण्यप्रतिस्पर्धां भङ्गयितुं प्रभावी उपायः इति द्रष्टुं शक्यते ।
युआन शुआइ इत्यस्य मतं यत् साझीकृतयात्रायाः मुख्यधाराग्राहकसमूहानां आवश्यकतानां अनुरूपं अधिकं कर्तुं कुञ्जी उपभोक्तृणां विविधानां व्यक्तिगतानाञ्च आवश्यकतानां गहनतया अवगमनं, पूर्तये च अस्ति। सर्वप्रथमं यात्रायाः समये यात्रिकाणां आरामं, मनःशान्तिं च सुनिश्चित्य वाहनस्य सुरक्षा, चालकस्य गुणवत्ता, सेवावृत्तिः इत्यादीनि समाविष्टानि सेवागुणवत्तायां सुधारस्य आवश्यकता वर्तते। द्वितीयं, यात्रा-दक्षतां सुविधां च वर्धयितुं यात्रा-अनुभवस्य अनुकूलनार्थं बृहत्-आँकडा, कृत्रिम-बुद्धिः इत्यादीनां तकनीकीसाधनानाम् उपयोगः करणीयः, यथा बुद्धिमान् समयनिर्धारणं, सटीक-अनुशंसाः, व्यक्तिगतसेवाः इत्यादयः
कतिपयदिनानि पूर्वं यात्रासेवाकम्पनी घोषितवती यत्, चालकानां नियमानाम् उल्लङ्घनेन आदेशान् रद्दीकर्तुं, यात्रिकाणां अनुभवं च सुधारयितुम्, आधिकारिकतया अनुबन्धपूर्ति उपप्रणालीं १ सितम्बर् दिनाङ्के प्रारभ्यते। द्रष्टुं शक्यते यत् ऑनलाइन-राइड-हेलिंग्-विपण्ये स्पर्धा उत्तरार्धे प्रविष्टा अस्ति, प्रतिस्पर्धा-सेवाः च केन्द्रबिन्दुः भवितुम् अर्हन्ति । (चीन उपभोक्तृसमाचारस्य संवाददाता वू बोफेङ्गः)
स्रोतः चीन उपभोक्तृसमाचारः
प्रतिवेदन/प्रतिक्रिया