समाचारं

कठिनगद्दा मृदुकरणस्य रहस्यं, सर्वे येषां प्रयोगः कृतः ते साधु इति वदन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पृष्ठस्य, उदरस्य, गुरुतरस्य च निद्रायाः कृते दृढगद्दा उत्तमः विकल्पः भवति येषां कृते रात्रौ यावत् अतिरिक्तसमर्थनस्य आवश्यकता भवति ।

परन्तु यदि भवतः गद्दा अतिदृढा अस्ति तथा च भवतः मृदुतां आरामं च तृष्णां करोति तर्हि दृढं गद्दा मृदुतरं कर्तुं केचन युक्तयः अत्र सन्ति ।

एकस्य सुप्तस्य कृते अतिदृढं गद्दा अन्यस्य कृते सिद्धं भवेत्, परन्तु अतिदृढगद्दायां निद्रा भवतः निद्रायाः गुणवत्तां प्रभावितं कर्तुं शक्नोति, येन भवतः रात्रौ क्षोभः, परिवर्तनः च भवति, सर्वशरीरे वेदना सह जागर्यते .

अधिकांशजना: मध्यम-दृढगद्दायां सुष्ठु निद्रां कुर्वन्ति यतोहि एतत् मृदुतायाः उत्तमं संतुलनं प्रदाति तथा च पर्याप्तं समर्थकं भवति यत् भवतः मेरुदण्डं तटस्थस्थाने स्थापयितुं शक्नोति

यदि कठिनगद्दा मृदु कर्तुं अस्माकं युक्तीनां प्रयोगं कृत्वा अपि भवन्तः अनुभवन्ति यत् अद्यापि भवतः शरीरस्य निद्रायाः च स्थितिः कृते अतीव दृढः अस्ति, तर्हि नूतनं, मृदुतरं गद्दा प्राप्तुं विचारयन्तु।

कथं ज्ञातव्यं यत् भवतः गद्दा भवतः कृते अतिदृढः अस्ति वा

नूतनं गद्दा चयनं कुर्वन् दृढतास्तरस्य बहवः विकल्पाः सन्ति । गद्दा कियत् दृढं भवितुमर्हति ? खैर, भवतः व्यक्तिगतनिद्राशैल्याः उपरि निर्भरं भवति। सामान्यतया पार्श्वसुप्ताः मृदुतरगद्दायां लाभं प्राप्नुवन्ति, पृष्ठस्य, उदरस्य च सुप्ताः दृढतरगद्दायां लाभं प्राप्नुवन्ति ।


परन्तु भवता यत् गद्दा चितं तत् अतिदृढम् इति केचन लक्षणानि सन्ति । विशेषतः यदि पूर्वं भवतः एतादृशी स्थितिः नासीत् तर्हि वेदना, वेदना, कठोरसन्धिभिः सह जागरणम् । तदतिरिक्तं यदि भवतः अन्तभागेषु जडता भवति तर्हि अत्यधिकदृढस्य गद्दातः दबावबिन्दुना रक्तप्रवाहं प्रतिबन्धितं भवति

रात्रौ यावत् बहुधा निद्रायाः स्थितिं परिवर्तयितुं अपि भवतः गद्दा भवतः शरीरस्य अनुरूपं नास्ति इति संकेतं भवति तथा च दबावबिन्दून् निवारयति दृग्चिह्नानि अपि अन्वेष्टुम्—गद्दायां शयनसमये स्कन्धनितम्बयोः परितः किञ्चित् निमज्जनं भवितुमर्हति। यदि मज्जनं नास्ति तर्हि भवतः गद्दा भवतः शरीरस्य कृते अतिदृढः भवेत् ।

कठिनं गद्दा कथं मृदु करणीयम्
1. गद्दा टॉपरं योजयन्तु

कस्यापि शय्यायाः भावः परिवर्तयितुं एकः सुलभः उपायः अस्ति गद्दा टॉपरं योजयितुं । अस्मिन् वर्षे बहवः उत्तमाः गद्दा-टॉपर्-इत्येतत् दृढं गद्दाम् मृदुतरं, अधिकं आरामदायकं, निद्रायाः आश्रयस्थानं च कुर्वन्ति ।

गद्दा विविधसामग्रीषु स्थूलतासु च उपलभ्यन्ते अतः भवान् इच्छितं मृदुतां अनुकूलितुं शक्नोति। स्मृतिफेनगद्दा भवतः शरीरे ढालितुं निर्मिताः सन्ति, येन भवतः स्कन्धाः, नितम्बः च इत्यादीनां दबावबिन्दुभ्यः दबावः भवति । अधः गद्दा अधिकं विलासपूर्णं आरामस्य अनुभवं प्रदाति।

2. स्वस्य शय्यायाः आधारं समायोजयन्तु

भवन्तः भवतः गद्दायां यस्य प्रकारस्य शय्यायाः आधारस्य उपयोगं कुर्वन्ति तस्य प्रभावः भवतः शय्यायाः भावस्य उपरि महत् प्रभावं कर्तुं शक्नोति। यदि भवतः शय्याचतुष्कोणः स्लैट् भवति तर्हि विस्तृताः स्लैट् प्रायः गद्दाम् मृदुतरं अनुभवन्ति । भवान् वसन्त-स्लैट्-शय्या-आधारस्य अपि विकल्पं कर्तुम् इच्छति, यतः एतेन किञ्चित् उच्छ्वासः योजितः भविष्यति, तथापि भवतः दृढगद्दा यत् समर्थनं प्रदाति तत् निर्वाहयति


3. शय्याम् उष्णं कुर्वन्तु

यदि भवतः समीपे मेमोरीफेनम् अथवा फेनशीर्षस्तरयुक्तं संकरगद्दा अस्ति तर्हि शयने उपविष्टुं पूर्वं गद्दाम् उष्णं कुर्वन्तु । फेनः विशेषतः स्मृतिफेनः तापस्य प्रतिक्रियां करोति, तापिते सति अधिकं नमनीयः भवति, यस्य अर्थः अस्ति यत् सः बहु मृदुतरं अनुभविष्यति । अतः गद्दायां अतिरिक्तं कम्बलं तकिया च योजयित्वा पृष्ठभागं तापयन्तु।

स्मर्यतां यत् भवतः स्मृतिफेनगद्दायां, यथा केशशुष्ककं वा तापनयन्त्रं वा कदापि तापं न प्रयोक्तव्यम् । यद्यपि स्मृतिफेनः कतिपयेषु तापमानेषु उत्तमं प्रतिक्रियां ददाति तथापि प्रत्यक्षतापनेन फेनस्य क्षतिः विकृतिः च भवितुम् अर्हति, येन तस्य सर्वे समर्थनगुणाः नष्टाः भवन्ति

4. स्वस्य गद्दाम् परिभ्रमतु

यदा वयं प्रतिरात्रं समानस्थाने निद्रामः तदा गद्दा विफलतां प्रारभ्यते, येन भवतः शयने निद्रायाः भावः परिवर्तते । न्यूनातिन्यूनं प्रत्येकं षड्मासेषु स्वस्य गद्दाम् १८० डिग्रीपर्यन्तं परिभ्रमितुं प्रयतध्वम्। परन्तु यदा भवतः गद्दा नूतना भवति तदा यथा यथा समायोजनं भवति तथा तथा अधिकवारं परिभ्रमन्तु । नियमितरूपेण गद्दाम् परिभ्रमणेन गद्दापृष्ठं समं स्थापयितुं साहाय्यं भविष्यति ।

केचन गद्दा अपि प्लवनीयाः भवन्ति, भवतः गद्दाम् उल्टावस्थायां परिभ्रमणस्य समानः प्रभावः भवति । परन्तु यदि भवतः गद्दा स्तररूपेण निर्मितः अस्ति अथवा तस्य क्षेत्रीकृतसमर्थनं भवति तर्हि भवन्तः तत् पलटयितुं न शक्नुवन्ति तथा च भवन्तः तत् पलटयितुं पूर्वं गद्दा ब्राण्ड् इत्यस्य निर्देशान् परीक्षितुं प्रवृत्ताः भविष्यन्ति

किं भवता स्वस्य दृढगद्दायां मृदुतां प्राप्तुं किञ्चित् समयं दातव्यम् ?

यदि भवतः गद्दा केवलं कतिपयानि सप्ताहाणि पुराणी अस्ति तर्हि तस्य मृदुतां प्राप्तुं किञ्चित् समयं ददातु । विशेषतः नवीनस्मृतिफेनम्, लेटेक्सगद्दा च दृढतरं अनुभवितुं शक्नुवन्ति, परन्तु ते स्वाभाविकतया कालान्तरे मृदुतां प्राप्नुवन्ति ।