समाचारं

"वीडियो" Yunfu Yuncheng जिला सांस्कृतिककेन्द्रस्य ग्रीष्मकालीनदानकलाप्रशिक्षणं लोकप्रियं भवति, युवानः च सक्रियरूपेण भागं ग्रहीतुं पञ्जीकरणं कुर्वन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:53
मध्यग्रीष्मर्तौ नागरिकानां सांस्कृतिकजीवनं समृद्धं कर्तुं, जनानां मध्ये कलानां लोकप्रियतां प्रवर्धयितुं, जनानां कलात्मकसाक्षरतायां सुधारं कर्तुं च युन्फूनगरस्य युन्चेङ्गजिल्लासांस्कृतिककेन्द्रेण जनकल्याणकारीकलाप्रशिक्षणवर्गाणां नामाङ्कनं प्रारब्धम् एषा उपक्रमः नागरिकेषु विशेषतः युवानां मध्ये शीघ्रमेव उत्साहपूर्णप्रतिक्रियाः उत्पन्नवती ।
संवाददाता ज्ञातवान् यत् नामाङ्कनस्य आरम्भात् अस्य जनकल्याणकारीकलाप्रशिक्षणक्रियाकलापस्य आवेदकानां संख्या निरन्तरं वर्धमाना अस्ति, यत् नागरिकानां कलाशिक्षायाः उत्साहं अपेक्षां च पूर्णतया प्रतिबिम्बयति। एकमासस्य प्रशिक्षणपाठ्यक्रमः न केवलं नागरिकान् समृद्धानि कलाशिक्षणसंसाधनं प्रदाति, अपितु युन्चेङ्गमण्डले सांस्कृतिककलावातावरणस्य सुधारं अपि अधिकं प्रवर्धयति।
प्रशिक्षणपाठ्यक्रमाः सामग्रीभिः समृद्धाः सन्ति तथा च किशोराणां कृते मूलभूतगतिशीलरेखाचित्रणवर्गाः, युवानां मध्यमवयस्कानाम् च मूलभूतमेकअपवर्गाः, किशोराणां कृते गुझेङ्गप्रदर्शनवर्गाः, बालस्वरप्रदर्शनवर्गाः, बालभाषाकलाप्रदर्शनवर्गाः, तथा बालानाम् चीनीयनृत्यप्रदर्शनवर्गाः बालकानां कृते मूलभूताः रचनात्मककलावर्गाः बालकानां कृते मूलभूतकागदकटनवर्गाः च। एते पाठ्यक्रमाः भिन्न-भिन्न-आयुषः छात्राणां शिक्षण-आवश्यकतानां पूर्तये, तेभ्यः स्वस्य अभिव्यक्तिं कर्तुं, स्वस्य कलात्मक-साक्षरतायां सुधारं कर्तुं च मञ्चं प्रदातुं विनिर्मिताः सन्ति यथा, किशोरवयस्कानाम् कृते मूलभूतगतिशीलरेखाचित्रणवर्गः छात्रान् वस्तुनां आकारस्य, संरचनायाः, गतिशीलतायाः च वर्णनार्थं भिन्नानां रेखानां, आघातानां च उपयोगं कर्तुं शिक्षयति, एतत् न केवलं छात्राणां मूलभूतचित्रकलाक्षमतां संवर्धयति, अपितु कलायां तेषां प्रबलरुचिं, सृजनशीलतां च उत्तेजयति . पाठ्यक्रमे बहवः छात्राः उत्तमं प्रदर्शनं कृतवन्तः, कलात्मकप्रतिभां क्षमतां च प्रदर्शितवन्तः ।
प्रशिक्षणपरिणामानां परीक्षणार्थं छात्राणां प्रयासं निरन्तरं कर्तुं प्रोत्साहयितुं च युन्चेङ्ग-जिल्ला-सांस्कृतिककेन्द्रेण प्रदर्शनवर्गस्य छात्राणां कृते शिक्षण-उपलब्धि-प्रदर्शनी आयोजिता प्रदर्शनकाले प्रशिक्षुणः प्रशिक्षणकाले ज्ञातानां कौशलानाम् उपलब्धीनां च प्रदर्शनं कर्तुं मञ्चं प्रति आगतवन्तः। तेषां अद्भुतं प्रदर्शनं प्रेक्षकाणां तालीवादनस्य प्रशंसायाः च चक्रं प्राप्तवान्, अपि च सम्पूर्णं प्रशिक्षणकार्यक्रमं सफलसमाप्तिम् अपि आनयत्
पाठ |.रिपोर्टर झेंग जुनलियांग संवाददाता झांग यानमेई
चित्राणि, विडियो सामग्री च युन्फू-नगरस्य युन्चेङ्ग-मण्डलस्य सांस्कृतिककेन्द्रात् आगच्छन्ति
प्रतिवेदन/प्रतिक्रिया