समाचारं

अनेके अमेरिकनजनाः "निधिं" अन्विष्य कचरापेटिकासु अन्वेषणं कुर्वन्ति ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् कम्प्रीहेन्सिव रिपोर्ट्] “पूर्वं कचरापेटिकाः खननं सर्वथा वर्जितम् आसीत्, परन्तु क्रमेण चतुर्थे दिने ब्रिटिश-“गार्डियन”-रिपोर्ट्-अनुसारं अधुना बहवः अमेरिकन-जनाः रोचकं वा अन्वेष्टुं उत्सुकाः सन्ति कचरापेटिकासु रोचकवस्तूनि सामाजिकसंजालस्थलेषु कचराणां मध्ये अन्वेषणस्य बहुमूल्यवस्तूनि, छायाचित्राणि, भिडियो च लोकप्रियाः अभवन् ।
देशस्य केषुचित् भागेषु डम्पस्टर-गोताखोरी कानूनी-धूसर-क्षेत्रे पतति । सार्वजनिकस्थानेषु कचराकुण्डेषु गन्तुं वैधानिकं भवति, परन्तु यदि कचराशयः विशेषरूपेण चिह्नितः अस्ति, निजीसम्पत्तौ अस्ति, अथवा गृहीतं वस्तु न परित्यक्तं किन्तु नष्टं जातम्, तर्हि एतत् चोरीरूपेण भवितुं शक्नोति
टेक्सास्-नगरस्य केली प्रायः २५०,००० अनुयायिनां भिडियो ब्लोगरः अस्ति सा कचरापेटिकातः दैनन्दिन-आवश्यकतानां बहूनां संख्यां उद्धृतवती, पूर्वराष्ट्रपति-जार्ज-बुश-महोदयस्य हस्ताक्षरितं पत्रमपि । न्यूयॉर्कनगरस्य जेनेट् प्रायः वीथिस्य उभयतः कचरापेटिकासु विविधानि शाकानि, डिब्बाबन्दबीन्स्, पास्ता इत्यादीनि अदूषितानि खाद्यानि च प्राप्नुवन्ति दक्षिणकैलिफोर्नियादेशे विपणनप्रबन्धकरूपेण कार्यं कुर्वती एन्नेमारी प्रायः प्रतिसप्ताहं डम्पस्टरं प्रति वाहनद्वारा गच्छति, सहस्राणि जनानां सह साझां कर्तुं स्वस्य नव आविष्कृतवस्तूनाम् छायाचित्रं च अन्तर्जालद्वारा प्रकाशयति। “कचराखननं जगतः कचराप्लावनात् उद्धारः” इति सा अवदत्, अद्यकाले कचराणां, द्वितीयहस्तवस्तूनाञ्च पुनर्प्रयोजने लज्जा नास्ति
समाचारानुसारं बहवः अमेरिकनजनाः जीवनव्ययस्य वर्धने चिन्तिताः सन्ति, दैनन्दिनव्ययस्य रक्षणार्थं कचरे खाद्यानि वा उपयोगयोग्यानि वा वस्तूनि प्राप्नुयुः इति आशां कुर्वन्ति (यु ज़ेमिओ) ९.
प्रतिवेदन/प्रतिक्रिया