समाचारं

संयुक्तराष्ट्रसङ्घस्य अधिकारी : सूडान मानवीयप्रतिक्रियायोजनायां वित्तपोषणस्य अभावः अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

षष्ठे स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य मानवीयकार्याणां समन्वयकार्यालयस्य अधिकारी एडेम वोसोल्नु इत्यनेन उक्तं यत्,सूडानदेशे संयुक्तराष्ट्रसङ्घस्य मानवीयप्रतिक्रियायोजनायां वित्तपोषणस्य अभावः वर्तते, कार्यक्रमाय २०२४ तमवर्षपर्यन्तं २.७ अरब डॉलरस्य वित्तपोषणस्य आवश्यकता वर्तते, परन्तु केवलं ८७४ मिलियन डॉलरं प्राप्तम्, यत् आवश्यकस्य वित्तपोषणस्य प्रायः ३२% भागः अस्ति ।
वोसोल्नु इत्यनेन अपि उक्तं यत् सूडानदेशे कार्यं कुर्वन्तः मानवीयसहायताकर्मचारिणः सशस्त्रतत्त्वैः निरन्तरं आक्रमणं कुर्वन्ति अपि च मारिताः भवन्ति, सहायतासामग्री परिवहनं कुर्वतां काफिलानां प्रायः लुण्ठनं भवति, वसूलं च भवति, येन स्थानीयमानवतावादीकार्यक्रमेषु गम्भीरः बाधा भवति।वोसोल्नु इत्यनेन चेतावनी दत्ता यत् सूडानदेशे मानवीयप्रतिक्रियायोजना आवश्यकसम्पदां, मार्गाणां च विना अग्रे गन्तुं न शक्नोति।
२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी-खार्तूम-नगरे सूडान-सशस्त्रसेनायाः द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षः अभवत्, ततः अन्येषु क्षेत्रेषु अपि प्रसृतः संयुक्तराष्ट्रसङ्घस्य आँकडानुसारं एकवर्षात् अधिकं यावत् चलितस्य सशस्त्रसङ्घर्षस्य कारणेन एककोटिभ्यः अधिकाः जनाः विस्थापिताः अभवन्, प्रायः २६ मिलियनं जनाः खाद्यसुरक्षासंकटस्य सामनां कुर्वन्ति (मुख्यालयस्य संवाददाता झाओ युआनफाङ्गः)
प्रतिवेदन/प्रतिक्रिया