समाचारं

पाकिस्तानस्य प्रधानमन्त्री : चीनस्य साहाय्यं अद्वितीयम् अस्ति तथा च पाकिस्तान-अमेरिका-सम्बन्धस्य मरम्मतं पाकिस्तान-चीन-सम्बन्धस्य हानिकारकस्य व्ययेन न भवितुम् अर्हति |

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाकिस्ताने ग्लोबल टाइम्स् विशेषसम्वादकः चेङ्ग शिजी] पाकिस्तानस्य डॉन-पत्रिकायाः ​​५ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं पाकिस्तानस्य प्रधानमन्त्री शाहबाजशरीफः गतरविवासरे पत्रकारसम्मेलने अवदत् यत् चीनेन पाकिस्तानाय अद्वितीयं साहाय्यं प्रदत्तं यत्र अन्ये देशाः तत् कर्तुं न शक्नुवन्ति। शाहबाजः अपि अवदत् यत् पाकिस्तानः क्रमशः द्वयोः देशयोः सम्बन्धस्य मरम्मतार्थं अमेरिकादेशेन सह रचनात्मककूटनीतिकसम्पर्कं पुनः आरभुं इच्छति, परन्तु तस्य आधारः पाकिस्तान-चीन-सम्बन्धानां हानिकारकस्य व्ययेन नास्ति।
शाहबाजः स्वभाषणे अवदत् यत् चीन-पाकिस्तान-आर्थिक-गलियारस्य निर्माणे चीन-पाकिस्तान-देशयोः सहकार्यं कृतम्, द्वयोः पक्षयोः सहकार्यस्य श्रृङ्खला पाकिस्तानाय अवसरान् आनयत्। पाकिस्तानस्य योजनाविकासविशेषकार्यमन्त्री इकबालः अपि गतसप्ताहे अवदत् यत् चीनदेशेन निर्मिताः परिवहनस्य ऊर्जायाः च आधारभूतसंरचना पाकिस्तानस्य औद्योगिकविकासाय अवसरान् प्रदाति, देशं च आकर्षकं निवेशगन्तव्यं करोति। तदतिरिक्तं पाकिस्तानेन अन्तर्राष्ट्रीयमुद्राकोषस्य पर्यवेक्षणं स्वीकृत्य सर्वकारीयव्ययस्य तर्कसंगतव्यवस्थाः सुदृढाः इत्यादीनां शर्तानाम् एकां श्रृङ्खलां स्वीकुर्वितुं सहमतिः कृता ततः परं चीन, सऊदी अरब इत्यादयः देशाः पाकिस्तानसर्वकाराय ऋणविस्तारव्यवस्थां बहुवारं प्रदत्तवन्तः
शाहबाजः बोधयति स्म यत् पाकिस्तान-चीनयोः निकटमैत्रीयाः कस्यापि राजनैतिकहितेन सह किमपि सम्बन्धः नास्ति । अमेरिकादेशेन सह कूटनीतिकसम्बन्धानां क्रमिकपुनर्स्थापनं पाकिस्तानस्य कृते आवश्यकं, पाकिस्तानस्य राष्ट्रहितस्य अनुरूपं च इति अपि सः बोधितवान् परन्तु एतेन चीनदेशेन सह सम्बन्धाः न प्रभाविताः भविष्यन्ति इति पाकिस्तानदेशः सुनिश्चितं करिष्यति। तथैव चीनदेशेन सह मैत्री अमेरिकादेशस्य व्ययेन न आगमिष्यति, यतोहि अस्माकं कृते उभयोः देशयोः महत्त्वम् अस्ति।
अमेरिकीसहायकविदेशसचिवः डोनाल्ड लू इत्यनेन गतमासे दक्षिणमध्य एशियायां "चीन-चीन-असत्य-सूचनाः प्रतिस्पर्धां कर्तुं, आतङ्कवादीनां समूहानां कृते अमेरिकी-सुरक्षायाः खतरान् निवारयितुं" काङ्ग्रेस-सङ्घं प्रति १.०१ अरब-डॉलर्-विदेशीय-बजटस्य घोषणा कृता अस्याः राशिः १०% अथवा १०१ मिलियन डॉलरं पाकिस्तानाय "लोकतन्त्रं सुदृढं कर्तुं, आतङ्कवादस्य विरुद्धं युद्धं कर्तुं, देशस्य अर्थव्यवस्थां स्थिरीकर्तुं च" प्रदत्तं भविष्यति यदा काङ्ग्रेसस्य सुनवायीयां प्रश्नः कृतः तदा लु इत्यनेन उक्तं यत् वाशिङ्गटनेन पाकिस्ताने चीनस्य "सशक्तस्य वर्धमानस्य च प्रभावस्य" सन्तुलनं करणीयम्, यत् क्रमेण पाकिस्ताने चीनस्य निवेशस्य स्थाने स्थास्यति। लेवः अपि विधायकान् अवदत् यत् "चीनदेशः अतीतः अस्ति, निवेशस्य दृष्ट्या (पाकिस्ताने) वयं भविष्यामः" इति ।
शाहबाजस्य वक्तव्येन पाकिस्तानस्य विदेशमन्त्रालयस्य प्रवक्ता बलूचस्य २५ जुलै दिनाङ्के कृतस्य वक्तव्यस्य अपि पुष्टिः अभवत्। अमेरिकादेशेन सह कूटनीतिकसम्बन्धानां पुनर्स्थापनार्थं पाकिस्तानस्य प्रयत्नस्य श्रृङ्खलायाः विषये पृष्टः बलूच् इत्यनेन उक्तं यत् पाकिस्तानदेशः कूटनीतिकसम्बन्धेषु "शून्ययोगक्रीडायां" विश्वासं न करोति, सार्वभौमसमानतायाः, परस्परसम्मानस्य, अहस्तक्षेपस्य च आधारेण विकासं करिष्यति परस्परं पाकिस्तान-अमेरिका-सम्बन्धेषु। पाकिस्तानदेशः अमेरिकादेशस्य आवश्यकतानां कृते चीनदेशेन सह स्वसम्बन्धस्य त्यागं न करिष्यति।
प्रतिवेदन/प्रतिक्रिया