समाचारं

रेन् हुई : तप्तसूर्यस्य अधः गच्छन् रेलमार्गस्य रक्षकः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाइना नेट, अगस्त ६, "ट्रैक गेज उपकरणस्य स्थितिः ०.६८ मि.मी., स्तरः ०.५२ मि.मी., तथा च त्रुटिः क्षेत्रात् ०.१३ मि.मी...." अगस्त ५ दिनाङ्के मध्याह्ने, बीजिंगतः उपरि K746+550 किलोमीटर् यावत् कोलून, चीन रेलवे शंघाई ब्यूरो समूहः रेन हुई, कम्पनी लिमिटेडस्य फुयाङ्ग लोकनिर्माणविभागस्य बोझौ निरीक्षणक्षेत्रस्य कर्मचारी, पटलनिरीक्षणयन्त्रस्य आँकडानां सावधानीपूर्वकं जाँचं कुर्वन् अस्ति। परिचालनयोजनायाः अनुसारं रेन् हुई इत्यनेन सहकारिभिः सह तस्मिन् दिने आकाशप्रकाशबिन्दुस्य अन्तः १० किलोमीटर् यावत् रेखानिरीक्षणकार्यं सम्पन्नं कर्तव्यम् आसीत्, ततः सः आँकडानां जाँचं कृत्वा यन्त्राणां स्थापनां कर्तुं आरब्धवान्
२०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के फुयाङ्ग-लोकनिर्माण-विभागस्य बोझौ-निरीक्षणक्षेत्रे रेखाकार्यकर्ता रेन् हुई रेखा-उपकरणानाम् निरीक्षणं कुर्वन् आसीत् ।फोटो झाङ्ग लिन्वेई द्वारा
मध्याह्ने तप्तः सूर्यः उज्ज्वलः आसीत् । रेलमार्गे रेलमार्गाः, सुप्ताः, पाषाणपिण्डाः च सूर्ये उष्णाः भवन्ति, रेलमार्गे भवितुं भट्ट्यां प्रवेशः इव भवति रेन् हुई रेलनिरीक्षणयन्त्रं चालयति स्म, मार्गस्य हृदये च गच्छति स्म, तस्य नारङ्गवर्णीयः ओवरआल् पूर्वमेव सिक्तः आसीत्, यथा सः जलात् बहिः मत्स्यं गृहीतवान् "बीप... बीप..." पटलनिरीक्षणयन्त्रेण अलार्मः ध्वनितम्, रेन हुई स्थगितवान्, सङ्गणकस्य पटलस्य स्तरः ४.८५ मि.मी अलार्मस्थानस्य। "पटलनिरीक्षणयन्त्रस्य अधिकतमस्तरस्य अलार्मः ४.८५ मि.मी., तथा च पटलशासकस्य जाँचस्तरः ४.८७ मि.मी स्थले रोगं कृत्वा अभिलेखं कृत्वा।
२०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के फुयाङ्ग-लोकनिर्माण-विभागस्य बोझौ-निरीक्षणक्षेत्रे रेखाकार्यकर्ता रेन् हुई रेखा-उपकरणानाम् निरीक्षणं कुर्वन् आसीत् ।फोटो झाङ्ग लिन्वेई द्वारा
सूर्यः प्रज्वलितः आसीत्, रेलमार्गे वायुः नासीत् । तस्मिन् दिने बोझोउ-नगरस्य तापमानं ३५ डिग्री सेल्सियस् आसीत्, रेलयानस्य तापमानं ५२.४ डिग्री सेल्सियस् यावत् आसीत् । शिरः उपरि तप्तसूर्यं कृत्वा रेन् हुई २ किलोमीटर् रेखासाधनं परीक्षितुं पटलनिरीक्षणयन्त्रं धक्कायति स्म सः मार्गे समये समये निमिषं कृत्वा ललाटात् नेत्रेषु पतितं स्वेदं निपीडयति स्म "अद्य एतावत् उष्णम् अस्ति। रेलमार्गे वाष्पवाहकः इव अस्ति। ली सिजिन् मम कृते बाओ रेन् दान् दत्तवान्। मया किञ्चित् खादितव्यम्, अन्यथा अलार्मस्य पटलमापकस्य समीक्षां कृत्वा रेन् हुई त्वरया न गतः सः केतलीतः कतिपयानि बृहत् जलं पिबन् स्थले रक्षणपदाधिकारिणं ली सिजिन् इत्यस्मै तापघातनिवारणं शीतलीकरणौषधं च पृष्टवान्। एकदर्जनं मानवगोल्यः पातयित्वा रेन् हुई मुखेन धारयन् उपकरणस्य परीक्षणं कुर्वन् आसीत् । उपरि "भृष्टं" भवति स्म, अधः "वाष्पं" भवति स्म, तस्मिन् रेलमार्गे रेन हुई इत्यस्य मुखं रक्तं जातम्, तस्य मुखात् तस्य हनुमत्पादपर्यन्तं स्वेदः पतितः, सः "धारा" इति सङ्गृहीतः, तस्य उपरि प्रवहति स्म रेलयानं, श्वेतधूमस्य च श्वासः "चिचि" इति उत्थितः ।
आकाशप्रकाशः समाप्तः भवितुम् अर्हति स्म । सः कलवर्टमध्ये गत्वा केतलीम् उद्धृत्य कतिपयानि घूंटानि गृहीतवान्, ततः आर्द्रकार्यवस्त्रं उद्धृत्य भूमौ निःसंकोचम् उपविष्टवान्, श्वसन्...
(स्रोतः चीन रेलवे संजाल लेखकः झाङ्ग लिनवेई)
प्रतिवेदन/प्रतिक्रिया