समाचारं

उपग्रहनियन्त्रित-ड्रोन्-प्रौद्योगिक्यां रूसदेशः निपुणः अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परीक्षणेषु रूसदेशेन प्रयुक्तः ड्रोन् ।

रूसीमाध्यमानां समाचारानुसारं रोस्कोस्मोस् इत्यस्य सहायककम्पनी "मेसेंजर" सैटेलाइट् सिस्टम् कम्पनी अद्यैव घोषितवती यत् कम्पनी उपग्रहद्वारा ड्रोन् इत्यस्य नियन्त्रणस्य प्रथमं परीक्षणं सम्पन्नवती।

समाचारानुसारं ड्रोन्-नियन्त्रणार्थं उपग्रहाणां उपयोगस्य उद्देश्यं अन्यसञ्चारसाधनरहितक्षेत्रेषु ड्रोन्-विमानानाम् अनुसरणं भवति । प्रासंगिकपरीक्षाः मेसेंजर सैटेलाइट सिस्टम्स्, ड्रोन् कम्पनी च संयुक्तरूपेण सम्पन्नवन्तः ।

सम्बन्धितप्रौद्योगिकीनां परीक्षणार्थं शोधदलेन "मेसेंजर" उपग्रहपरीक्षणप्रतिरूपं सरलीकृतं एंटीना च वहितुं ड्रोनस्य उपयोगः कृतः, भूपरीक्षणं क्षेत्रउड्डयनपरीक्षणं च सम्पन्नं कृत्वा, संचारस्थापनस्य प्रभावीरूपेण मूल्याङ्कनं कृतम्, उपग्रहेभ्यः ड्रोनदूमापनदत्तांशस्य प्रसारणं, ड्रोनदूमापनदत्तांशस्य प्रसारणं च कृतम् उपग्रहाणां माध्यमेन भूनियन्त्रणस्थानकस्य आदेशान् ड्रोन् प्रति प्रेषयितुं क्षमता ।

"मेसेंजर" उपग्रहप्रणालीकम्पन्योः प्रभारी व्यक्तिः अवदत् यत् अस्याः प्रौद्योगिक्याः सफलपरीक्षणेन रूसी-ड्रोन्-विमानानाम् विकासः नूतनस्तरः भविष्यति, अपि च रूसस्य कृते बृहत्-परिमाणस्य दीर्घदूर-ड्रोन्-विमानानाम् विकासाय, उपयोगाय च परिस्थितयः सृज्यन्ते . सम्प्रति अमेरिकादेशाः अन्ये च देशाः एतत् प्रौद्योगिक्यां निपुणतां प्राप्तवन्तः । (काओ याबो इत्यनेन संकलितः) २.

(चीन राष्ट्ररक्षा समाचारः)

प्रतिवेदन/प्रतिक्रिया