समाचारं

शिक्षामन्त्रालयस्य ब्लॉकबस्टरयोजनायां १५ महाविद्यालयाः विश्वविद्यालयाः च चयनिताः! कृत्रिमबुद्धिः "१०१ योजना" किम् ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा कृत्रिमबुद्धिः अर्थव्यवस्थायाः समाजस्य च सर्वेषु पक्षेषु प्रविशति तथा तथा एआइ-प्रतिभानां अग्रभागस्य प्रशिक्षणस्य महत्त्वं वर्धमानं जातम्
अद्यैव शिक्षामन्त्रालयस्य उच्चशिक्षाविभागेन आयोजिता “१०१ योजना” कार्यप्रवर्धनसभा तथा कृत्रिमबुद्धिक्षेत्रे संचालनसमित्याः द्वितीयकार्यसमागमः आयोजितः। सभायां कृत्रिमबुद्धिक्षेत्रे “१०१ योजना” इत्यस्य निर्माणसमितिः स्थापिता निर्माणसमितिः १५ विश्वविद्यालयेभ्यः, २ वैज्ञानिकसंशोधनसंस्थाभ्यः, ३ कम्पनीभ्यः, २ प्रकाशनगृहेभ्यः च आगता।
"१०१ योजना" केषु क्षेत्रेषु कार्यं करोति ? १५ विश्वविद्यालयेषु काः विशिष्टाः प्रशिक्षणयोजनाः सन्ति ?
“101का योजना
विज्ञान-प्रौद्योगिक्याः शिक्षायाश्च सशक्तस्य देशस्य निर्माणे मूलभूतसंशोधनस्य सुदृढीकरणं प्रमुखं तत्त्वम् अस्ति । "Project 101" इति नाम सङ्गणकभाषायाः आधारः 0, 1 इत्यनेन निर्मिताः द्विचक्रीयसङ्ख्याः इति तथ्यतः आगतं ।
२०२१ तमस्य वर्षस्य डिसेम्बरमासे प्रथमवारं सङ्गणकक्षेत्रे "१०१ परियोजना" प्रारब्धम् । योजना मूलभूतविषयेभ्यः आरभ्यते, शिक्षायाः शिक्षणस्य च मूलभूतनियमेषु केन्द्रीभूता, मूलभूततत्त्वेषु केन्द्रीभूता, शीर्षस्थनवीनप्रतिभानां संवर्धनार्थं च प्रयतते। पायलटस्य सङ्गणकक्षेत्रात् मूलभूतविषयेषु, नूतन-इञ्जिनीयरिङ्ग-नवीन-कृषि-नवीन-चिकित्सा, नवीन-उदार-कला इत्यादिषु प्रमुखक्षेत्रेषु च विस्तारः भविष्यति
सङ्गणकक्षेत्रं उदाहरणरूपेण गृहीत्वा योजना अस्ति यत् चतुर्णां पक्षानाम् परितः १२ मूलपाठ्यक्रमानाम् निर्माणं करणीयम्: पाठ्यक्रमाः, शिक्षणसामग्री, शिक्षणकर्मचारिणः व्यावहारिकपरियोजनानि च, ११० तः अधिकान् मॉड्यूलान् ६५० तः अधिकान् मुख्यज्ञानबिन्दून् च समाविष्टं मूलपाठ्यक्रमज्ञाननक्शं निर्मातुं।
"वयं अधिकमूलभूतविषयेषु तथा तत्कालीनक्षेत्रेषु उत्तमं निर्माणानुभवं आदर्शं च प्रवर्धयिष्यामः, क्रमेण विभिन्नानां प्रमुखानां कवरेजं वर्धयिष्यामः, उच्चशिक्षाविभागस्य प्रभारी व्यक्तिः च शिक्षामन्त्रालयस्य पूर्वं उक्तम्।
२०२३ तमस्य वर्षस्य एप्रिलमासे सङ्गणकस्य "१०१ योजना" इत्यस्य अन्वेषणस्य आधारेण शिक्षामन्त्रालयेन "१०१ योजना" इति गणितं, भौतिकशास्त्रं, रसायनशास्त्रं, जैविकविज्ञानं, मूलभूतचिकित्सा, पारम्परिकचीनीक्षेत्रेषु मूलभूतविषयाणां श्रृङ्खला प्रारब्धा चिकित्साशास्त्रं अर्थशास्त्रं दर्शनशास्त्रादिक्षेत्रम् ।
मूलभूतविषयेषु प्रतिभाप्रशिक्षणस्य सुधारस्य गहनीकरणे मूलपाठ्यक्रमानाम् निर्माणं सर्वोच्चप्राथमिकता अस्ति। उपर्युक्तः शिक्षामन्त्रालयस्य उच्चशिक्षाविभागस्य प्रभारी व्यक्तिः परिचयं दत्तवान् यत् मूलभूतविषयश्रृङ्खलायाः "१०१ योजना" प्रत्येकस्मिन् क्षेत्रे प्रायः १० मूलपाठ्यक्रमानाम् निर्माणे केन्द्रीभूता भविष्यति, तथा च अनेकानाम् निर्माणार्थं प्रयतते प्रथमश्रेणीयाः मूलपाठ्यक्रमाः ये उच्चस्तरीयाः, नवीनाः, चुनौतीपूर्णाः च सन्ति, मूलभूतविषयेषु शीर्ष नवीनप्रतिभानां प्रशिक्षणस्य गुणवत्तायां सुधारः।
कृत्रिमबुद्धेः क्षेत्रे "१०१ योजना" १५ मुख्यकोरपाठ्यक्रमानाम् (एआइ-आधारेण मुख्यकोरपाठ्यक्रमाः), १० विस्तारितानां कोरपाठ्यक्रमानाम् (परिदृश्यानां तथा प्रणालीअनुप्रयोगानाम् अत्याधुनिकपाठ्यक्रमाः), २ व्यापक प्रयोगात्मक पाठ्यक्रम ( Practical ability development).
चीनी शैक्षिकविज्ञानस्य अकादमीयाः उच्चशिक्षासंस्थायाः सहायकसंशोधकः राव यांतिङ्गः मीडियासङ्गठनेन सह साक्षात्कारे अवदत् यत् "१०१ योजना" शीर्षस्तरीयप्रतिभाप्रशिक्षणस्य अर्थनिर्माणस्य गहनीकरणं तथा च द्वैधप्रचारः विश्वविद्यालयनिर्माणं प्रतिभाप्रशिक्षणं च। तेषु पाठ्यक्रमनिर्माणं वस्तुतः प्रतिभाप्रशिक्षणस्य मूलं भवति एकवारं पाठ्यक्रमस्य निर्माणं जातं चेत् शिक्षायाः शिक्षणस्य च स्तरः महत्त्वपूर्णः भविष्यति। "यदा '१०१ योजना' कार्यान्विता अभवत् तदा सर्वाधिकं रोचकं वस्तु आसीत् यत् चीनदेशे अस्मिन् विषयक्षेत्रे शीर्षस्थविशेषज्ञाः, विद्वांसः, शिक्षकाः च एकत्र आनयत् येन पाठ्यक्रमाः संयुक्तरूपेण विकसिताः, अतः पाठ्यक्रमानाम् अग्रणी, उन्नतत्वं च सुनिश्चितं कर्तुं शक्नोति। " " .
महाविद्यालयेषु विश्वविद्यालयेषु च चयनस्य लक्षणं कानि सन्ति ?
अन्तिमेषु वर्षेषु बृहत्-आँकडा, कृत्रिम-बुद्धिः, ब्लॉकचेन्, क्लाउड्-कम्प्यूटिङ्ग्, 5G इत्यादीनां नूतन-पीढी-सूचना-प्रौद्योगिकीनां त्वरित-नवीनीकरणेन विकास-प्रवृत्तिरूपेण डिजिटल-अर्थव्यवस्थायाः सह परिवर्तनस्य तरङ्गः प्रवर्धितः यतः शिक्षामन्त्रालयेन नूतनानां अभियांत्रिकीविषयाणां निर्माणं प्रवर्धितम्, तस्मात् कृत्रिमबुद्ध्या प्रतिनिधित्वं कृत्वा प्रमुखविषयाणां योजनं प्रबलतया प्रवर्धितम् अस्ति २०१८ तमे वर्षे नूतनस्य कृत्रिमबुद्धिप्रमुखस्य स्थापनायाः अनन्तरं मम देशे कुलम् ५३५ साधारणविश्वविद्यालयाः (२ डुप्लिकेट् पञ्जीकरणविश्वविद्यालयाः अपि सन्ति) कृत्रिमबुद्धिस्नातकप्रमुखस्य सफलतापूर्वकं पञ्जीकरणं कृतवन्तः।
अस्मिन् वर्षे जूनमासे उच्चशिक्षाव्यावसायिकमूल्यांकनसंस्थायाः Ruanke इत्यनेन प्रकाशितस्य "2024 चीनविश्वविद्यालयव्यावसायिकक्रमाङ्कनस्य" अनुसारं कृत्रिमबुद्धिव्यावसायिकक्रमाङ्कनेषु A+ विषयरूपेण मूल्याङ्किताः 10 संस्थाः सन्ति, यथा सिङ्घुआविश्वविद्यालयः, शङ्घाईजिआओ टोङ्गविश्वविद्यालयः च प्रथमस्थाने बद्धाः सन्ति स्थानं, नानजिंग विश्वविद्यालयः तृतीयस्थानं प्राप्तवान्, शीआन् इलेक्ट्रॉनिकविज्ञानप्रौद्योगिकीविश्वविद्यालयः चतुर्थस्थानं प्राप्तवान्, झेजियांगविश्वविद्यालयः चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयः च पञ्चमस्थाने बद्धौ, चीनस्य इलेक्ट्रॉनिकविज्ञानप्रौद्योगिकीविश्वविद्यालयः सप्तमस्थानं प्राप्तवान्, हुआझोङ्गविज्ञानप्रौद्योगिकीविश्वविद्यालयः सप्तमस्थानं प्राप्तवान् अष्टमस्थाने, दक्षिणपूर्वविश्वविद्यालयः नवमस्थाने, हार्बिन् प्रौद्योगिकीविश्वविद्यालयः दशमस्थाने अस्ति।
तदतिरिक्तं 43 विश्वविद्यालयानाम् मूल्याङ्कनं कवर्गस्य प्रमुखरूपेण कृतम् अस्ति, यत्र शीआन जियाओटोङ्ग विश्वविद्यालयः, उत्तरपश्चिमी बहुतकनीकी विश्वविद्यालयः, पेकिङ्ग विश्वविद्यालयः, बीजिंग विमाननशास्त्रं तथा अंतरिक्ष विज्ञानविश्वविद्यालयः, मध्यदक्षिणविश्वविद्यालयः, सन यात-सेन् विश्वविद्यालयः, सिचुआन विश्वविद्यालयः, फुडान विश्वविद्यालयः, बीजिंग प्रौद्योगिकी संस्थान, टोंगजी विश्वविद्यालय आदि।
कृत्रिमबुद्धिक्षेत्रे "१०१ योजना" इत्यस्य निर्माणसमित्याः कृते चयनिताः १५ विश्वविद्यालयाः सन्ति : शीआन् जियाओटोङ्ग विश्वविद्यालयः, सिंघुआ विश्वविद्यालयः, पेकिङ्ग् विश्वविद्यालयः, बीजिंग एयरोनॉटिक्स एण्ड् एस्ट्रोनॉटिक्स विश्वविद्यालयः, बीजिंग प्रौद्योगिकी संस्थानम्, बीजिंग नॉर्मल विश्वविद्यालयः, बीजिंग डाक तथा दूरसञ्चार विश्वविद्यालय, शंघाई जिओ टोंग विश्वविद्यालय, फुडान विश्वविद्यालय, टोंगजी विश्वविद्यालय, झेजियांग विश्वविद्यालय, नानजिंग विश्वविद्यालय, हार्बिन् प्रौद्योगिकी संस्थान, चीन विज्ञान तथा प्रौद्योगिकी विश्वविद्यालय, हुनान विश्वविद्यालय।
रुआन्के इत्यस्य उपरि उल्लिखितेषु ए+ ए-वर्गसूचौ १५ महाविद्यालयाः विश्वविद्यालयाः च सन्ति इति द्रष्टुं शक्यते ।
प्रथमस्थाने स्थितेन सिंघुआ विश्वविद्यालयेन आधिकारिकतया 27 अप्रैल दिनाङ्के सिंघुआ विश्वविद्यालयस्य कृत्रिमबुद्धिविद्यालयस्य स्थापना कृता ।कम्प्यूटरविज्ञानस्य सर्वोच्चपुरस्कारस्य ट्युरिंग् पुरस्कारस्य विजेता चीनीयविज्ञानस्य अकादमीयाः शिक्षाविदः च याओ किझी 1990 तमस्य वर्षस्य डीनरूपेण कार्यं करोति विद्यालयः । याओ किझी इत्यनेन परिचयः कृतः यत् सिंघुआ कृत्रिमबुद्धिसंस्था द्वे प्रमुखदिशि केन्द्रीभूता अस्ति: "कृत्रिमबुद्धिः कोरमूलभूतसिद्धान्तः वास्तुकला च" तथा "कृत्रिमबुद्धिः + एक्स" इति सिङ्घुआ विश्वविद्यालयस्य अध्यक्षः ली लुमिङ्ग् इत्यनेन उक्तं यत् विद्यालयः १०० कृत्रिमबुद्धि-सक्षम-शिक्षण-पायलट-पाठ्यक्रमानाम् निर्माणं करिष्यति तथा च प्रत्येकं २०२४ तमे वर्षे नवीनं छात्रं "ए.आइ.-वृद्धि-सहायकेन" सुसज्जितं करिष्यति
प्रथमस्थानस्य कृते बद्धः शङ्घाई जिओ टोङ्ग विश्वविद्यालयः अप्रैलमासे आर्टिफिशियल इंटेलिजेन्स् विद्यालयस्य अनावरणं कृतवान्, जूनमासे च घोषितवान् यत् आर्टिफिशियल इंटेलिजेन्स् (Top Talent Pilot Class) इति प्रमुखत्वेन २०२४ तमे वर्षे प्रथमवारं स्नातकनामाङ्कनं करिष्यति इति ये सर्वे स्नातकस्तरस्य आवश्यकताः पूरयन्ति ते ज़ियुआन् अभियांत्रिकी सम्मानकार्यक्रमे तथा राष्ट्रियगुप्तचरकार्यक्रमे समाविष्टाः भविष्यन्ति, अस्य शोधस्य माध्यमेन च प्रशिक्षिताः भविष्यन्ति। शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य अध्यक्षः चीनीयविज्ञानअकादमीयाः शिक्षाविदः च डिङ्ग कुइलिंग् इत्यनेन जुलैमासे एकस्मिन् मञ्चे उक्तं यत् प्रतिभासंवर्धनं विश्वविद्यालयस्य एकमेव अपूरणीयं कार्यम् अस्ति। अन्येषु शब्देषु नूतनप्रौद्योगिकीनां योजनेन विश्वविद्यालयप्रतिभाप्रशिक्षणस्य केन्द्रस्थानं मौलिकरूपेण परिवर्तनं न भविष्यति।
सः अवदत् यत् इदानीं सर्वेषां सहमतिः अस्ति यत् कृत्रिमबुद्धिः विश्वविद्यालयस्य प्रतिभाप्रशिक्षणे परिवर्तनं प्रवर्धयिष्यति, तथा च उत्तमप्रतिभाः उच्चगुणवत्तायुक्तस्य कृत्रिमबुद्धेः विकासं प्रवर्धयिष्यन्ति। अतः सः मन्यते यत् यः एआइ तथा एचआई (Human intelligence) इत्येतयोः सम्यक् संयोजनं कर्तुं शक्नोति, तथा च विद्यालयेषु चालनेषु कृत्रिमबुद्धेः गहनतया अवगमनं, उपयोगं कर्तुं, विकासं च कर्तुं शक्नोति, सः विश्वे उच्चशिक्षायाः प्रतिभायाः च अग्रिमकेन्द्रं भवितुम् अधिकं सम्भावना भविष्यति।
चीनस्य विज्ञान-प्रौद्योगिकी-विश्वविद्यालयः, यः विज्ञान-इञ्जिनीयरिङ्ग-विषये विशेषज्ञः अस्ति, अस्मिन् वर्षे जूनमासे कृत्रिमबुद्धि-दत्तांश-विज्ञान-विद्यालयस्य अपि स्थापनां कृतवान्, तथा च सामान्य-महाविद्यालय-प्रवेश-परीक्षायाः कृते प्रत्यक्षतया कृत्रिम-बुद्धि-प्रमुखानाम् नियुक्तिं करोति उत्तम-श्रेणी-युक्ताः छात्राः अपि कृत्रिमबुद्धिप्रौद्योगिकी अभिजातवर्गे प्रवेशं कर्तुं चयनं कुर्वन्तु। महाविद्यालयः कृत्रिमबुद्धेः, आँकडाविज्ञानस्य च विषये अत्याधुनिक-अन्तर्विषय-सैद्धान्तिक-अनुप्रयुक्त-संशोधनस्य उच्च-स्तरीय-प्रतिभानां प्रशिक्षणस्य सेवां करिष्यति, तथा च स्नातक-स्नातक-छात्राणां कृते प्रतिभा-प्रशिक्षणं प्रदास्यति |. अस्य स्नातकप्रमुखद्वयं वर्तते: "कृत्रिमबुद्धिः" तथा "दत्तांशविज्ञानं तथा च बृहत् आँकडाप्रौद्योगिकी", तथैव "बुद्धिमान् विज्ञानं प्रौद्योगिकी च" इति प्रथमस्तरीयः विषयः, यः वैज्ञानिकबुद्धिः, औद्योगिकबुद्धिः, मूर्तबुद्धिः इति परितः वैज्ञानिकसंशोधनं करिष्यति अन्ये च पक्षाः ।
फुडान विश्वविद्यालयेन घोषितं यत् अस्मिन् शरद-सत्रात् आरभ्य "ए.आइ.-बृहत्-पाठ्यक्रमः" प्रारभ्यते, तथा च २०२४-२०२५ शैक्षणिकवर्षे ए.आइ.क्षेत्रे न्यूनातिन्यूनं १०० पाठ्यक्रमाः प्रारभ्यन्ते, येषु सर्वान् स्नातक-छात्रान् कवरं करिष्यति सर्वेषां स्नातकछात्राणां कवरेजस्य योजनारूपेण एआइ-पाठ्यक्रमस्य एआइ-बेस्ट् पाठ्यक्रमव्यवस्था चतुर्णां आयामानां परिकल्पना कृता अस्ति, यत्र मूलभूत-एआइ-सामान्य-पाठ्यक्रमाः, एआइ-व्यावसायिक-कोर-पाठ्यक्रमाः, एआइ-विषय-उन्नतपाठ्यक्रमाः, एआइ-वर्टिकल्-अनुप्रयोग-पाठ्यक्रमाः च सन्ति
"मे-मासस्य आरम्भे नूतनानां एआइ-पाठ्यक्रमानाम् आवेदनस्य उद्घाटनानन्तरं मूलतः विद्यालयेन प्रदत्तानां ३०० तः अधिकानां एआइ-सम्बद्धानां पाठ्यक्रमानाम् अनेके नूतनपाठ्यक्रमव्यवस्थायां प्रवेशः न कृतः। वस्तुतः १०० तः अधिकाः 'ए.आइ.-प्रमुखपाठ्यक्रमाः' एतत् time have ७०% तः अधिकाः नवीनाः पाठ्यक्रमाः सन्ति" इति फुडान विश्वविद्यालयस्य स्नातकविद्यालयस्य कार्यकारी उपडीनः प्रोफेसरः चेन् यान् चीन बिजनेस न्यूज इत्यस्मै अवदत्।
टोङ्गजी विश्वविद्यालयेन अस्मिन् वर्षे मेमासे "कृत्रिमबुद्धिसशक्तिकरणअनुशासननवाचारविकासकार्ययोजना (२०२४-२०२७)" इति प्रकाशितम्, यत्र उक्तं यत् सः भविष्यस्य प्रौद्योगिकीमहाविद्यालयस्य स्थापनां करिष्यति, गुओहाओ अभिजातवर्गस्य आधारेण भविष्यस्य प्रौद्योगिकीवर्गान् योजयिष्यति, प्रथमस्य नियुक्तिं करिष्यति च छात्राणां बैचः २०२४ तमे वर्षे undergrad.
टोङ्गजी विश्वविद्यालयस्य स्नातकविद्यालयस्य नवीनविद्यालयस्य च डीनः वु झीजुन् इत्यनेन उक्तं यत् भविष्ये तकनीकीवर्गेषु छात्राः "एआइ+" इत्यस्य चतुर्षु प्रतिच्छेदकक्षेत्रेषु गहनतया अध्ययनं करिष्यन्ति येन "ते यत्किमपि प्रमुखं चयनं कुर्वन्ति तस्मिन् विषये स्नातकपदवीं प्राप्तुं" लक्ष्यं प्राप्तुं शक्नुवन्ति स्नातकपदवीं प्राप्तुं।" विभागान्तर-अनुशासनात्मकं च "AI+" क्षेत्रं स्नातक-स्नातक-प्रशिक्षणम्। तस्मिन् एव काले २०२४ तमे वर्षे स्नातकस्य नवीनशिक्षकाणां कृते प्रत्येकं प्रमुखवर्गे कृत्रिमबुद्धेः विषये अतिरिक्तः कोरसामान्यपाठ्यक्रमः "कृत्रिमबुद्धिः विज्ञानं प्रौद्योगिकी च" योजितः भविष्यति, तथा च पूर्णकवरेजं प्राप्तुं प्रत्येकं प्रमुखाय एआइ-अनुप्रयोगपाठ्यक्रमाः प्रस्ताविताः भविष्यन्ति व्यावसायिकप्रतिभाप्रशिक्षणे कृत्रिमबुद्धेः गहनसमायोजनस्य।
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया