समाचारं

इदं लाइव रोजगारमार्गदर्शनकार्यक्रमं विकलाङ्गस्नातकानाम् करियरयोजनां निर्मातुं साहाय्यं करोति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव विकलाङ्गानाम् कृते नगरपालिकश्रम-रोजगार-सेवा-मार्गदर्शन-केन्द्रेण विकलाङ्ग-महाविद्यालय-स्नातकानाम् सहायतायै "जॉब यू लव्" इति डिजिटल-विकलाङ्ग-रोजगार-मञ्चे "किझी-सेलिंग्-स्वप्न - विकलाङ्ग-महाविद्यालय-स्नातकानाम् कृते कैरियर-नियोजनस्य लाइव्-इवेण्ट्-इत्येतत् रोजगार-मार्गदर्शनस्य च" कार्यं कृतम् स्वस्य करियरस्य योजनां श्रेष्ठतया कुर्वन्तु तथा च रोजगारस्य उद्यमशीलतायाः च स्वप्नानां साकारं कुर्वन्तु। ७४ निमेषपर्यन्तं यावत् अयं कार्यक्रमः आसीत्, तत्र ११,००० जनाः आकृष्टाः आसन् ।
अस्मिन् कार्यक्रमे विशेषतया चोङ्गकिङ्ग् यिटोङ्ग विश्वविद्यालयस्य उद्यमशीलता-नवाचार-केन्द्रस्य सहायकनिदेशकः याङ्ग डेलोङ्गः अतिथिवक्तृरूपेण आमन्त्रितः । वर्तमान रोजगारस्थितौ, करियरनियोजनरणनीतिषु, कार्यसन्धानकौशलं, उद्यमशीलतामार्गेषु च केन्द्रीकृत्य याङ्ग डेलोङ्गः विकलाङ्गमहाविद्यालयस्नातकानाम् कृते व्यापकं गहनं च मार्गदर्शनं प्रदत्तवान्
सः मन्यते यत् कार्यविपण्ये स्पर्धायाः सम्मुखे विकलाङ्गाः स्नातकाः स्वस्य लाभाय पूर्णं क्रीडां दातव्याः, तेषां अनुकूलं करियरमार्गं अन्वेष्टुं साहसं च भवेत् तत्सह, विकलाङ्गस्नातकानाम् अपि स्वस्य व्यक्तिगतकौशलस्य उन्नयनं, स्वस्य रोजगारप्रतिस्पर्धावर्धनं, भविष्यस्य करियरविकासाय ठोसमूलं स्थापयितुं च ध्यानं दातव्यम्
"अहं श्रवणस्तरस्य ४ विकलाङ्गः अस्मि। अहम् अस्मिन् वर्षे एव महाविद्यालयात् स्नातकः अभवम्। किं भवतः प्रासंगिकपदानां कृते किमपि अनुशंसाः सन्ति। अहं शारीरिकरूपेण विकलाङ्गः अस्मि। अहं गतवर्षे 'जॉब यू ऐ' इत्यस्य माध्यमेन कार्यं प्राप्तवान् अधुना अहं have resigned. Is there any suitable job for me recently?" "Where is the position?"... लाइव प्रसारणकक्षे सजीवः अन्तरक्रिया अभवत्। प्रतिभागिनः करियरनियोजनं, कार्यसन्धानकौशलं, भर्तीसूचना इत्यादीनां विषयाणां विषये प्रश्नान् पृष्टवन्तः barrage messages इत्यस्य माध्यमेन Yang Delong तथा यजमानः धैर्यपूर्वकं एकैकं उत्तरं दत्तवान्, सर्वेभ्यः व्यक्तिगतं लक्षितं च मार्गदर्शनं सुझावं च दत्तवान्।
तदतिरिक्तं लाइव प्रसारणकार्यक्रमेण भर्तीसूचनासाझेदारी कर्तुं विशेषसत्रमपि स्थापितं । मेजबानः विकलाङ्गस्नातकैः सह पञ्चानां कम्पनीनां भर्तीपदस्य सूचनां साझां कृतवान्, येषु पञ्जीकृतचिकित्सायन्त्र अभियंताः, सिलाईकर्मचारिणः, सामान्यकर्मचारिणः, प्रशासनिकलिपिकः, विक्रयप्रबन्धकाः, प्रणालीइञ्जिनीयरः अन्ये च पदाः सन्ति एतेषु पदस्थानेषु न केवलं बहुविध-उद्योगक्षेत्राणि सन्ति, अपितु विकलाङ्गानाम् वास्तविक-स्थितेः, रोजगार-आवश्यकतानां च पूर्णतया ध्यानं भवति, येन विकलाङ्ग-स्नातकानाम् अधिक-विविध-रोजगार-विकल्पाः प्राप्यन्ते
नगरपालिकाश्रम-रोजगारसेवामार्गदर्शनकेन्द्रस्य प्रभारी सम्बन्धितव्यक्तिः अवदत् यत् ते कठिनकार्यस्य समाधानार्थं परिश्रमं करिष्यन्ति तथा च विकलाङ्गानाम् अधिकपर्याप्तं उच्चगुणवत्तायुक्तं च रोजगारं प्रभावीरूपेण प्रवर्धयिष्यन्ति। अधिकाधिकविकलाङ्गजनानाम् रोजगारस्य अवसरान् प्राप्तुं सहायतां कर्तुं विकलाङ्गजनानाम् कृते उत्तमं रोजगारस्य उद्यमशीलतायाश्च वातावरणं निर्मातुं "Job You Love" इति डिजिटलविकलाङ्गरोजगारमञ्चस्य माध्यमेन अपि अधिकपूर्णा रोजगारसेवाव्यवस्था निर्मिता भविष्यति।
प्रतिवेदन/प्रतिक्रिया